एसएमटी-स्थापनस्य उत्पादनकाले एसएमटी-फीडर-आदि-उपकरणानाम् विफलतायाः कारणेन एसएमटी-स्थापनयन्त्रं कार्यं स्थगयति, येन महती हानिः भवितुम् अर्हति अतः सामान्यसमये दृश्यमानाः केचन गुप्ताः संकटाः निवारयितुं स्थापनयन्त्रस्य बहुधा परिपालनं करणीयम् । अद्य अहं भवद्भिः सह साझां कर्तुम् इच्छामि यत् प्लेसमेण्ट् मशीनस्य असामान्यतायाः निवारणं कथं करणीयम् इति :
यदा स्थापनयन्त्रस्य फीडरः असामान्यः भवति तदा सामान्यतया निम्नलिखितकारणानां कारणेन भवति ।
1. न पट्टिका
मुख्यकारणं यत् बृहत् चरखीयाः अन्तः एकदिशा असरः स्खलति, अन्तः इस्पातकन्दुकत्रयं च अतीव सुलभं धारयितुं शक्यते, नूतनस्य एकदिशायाः असरस्य अन्तः इस्पातकन्दुकः न अपितु इस्पातस्तम्भः भवति
2. फीडर प्लवमान ऊर्ध्वता
यदि सामग्रीयाः स्थितिः स्थानान्तरिता भवति तर्हि अलार्मः प्रवर्तते, येन चूषणनोजलस्य गम्भीरः क्षतिः भविष्यति, अतः फीडर-फीडिंग-मञ्चं स्वच्छं स्थापयन्तु
3. फीडरः न पोषयति
यदि फीडरस्य लघुवसन्तः पतति वा भग्नः भवति, अथवा गियरः अटति तर्हि सः भोजनं कर्तुं न शक्नोति ।
4. प्रसवः स्थाने नास्ति
ग्रन्थिस्य अन्तः द्रव्यावशेषः स्यात्, अथवा ग्रन्थिस्य अपर्याप्तनिपीडस्य कारणं भवेत् । अतः यदि भोजनं स्थाने नास्ति तर्हि भवन्तः सामग्रीयाः किमपि मलं अवशिष्टं वा इति परीक्षितुं शक्नुवन्ति, तथा च मलं समये एव शोधयितुं शक्नुवन्ति ।