लेजर-उपकरणस्य क्षेत्रे महत्त्वपूर्णः खिलाडी इति नाम्ना एएसवाईएस लेजरः उन्नतप्रौद्योगिक्याः विश्वसनीयप्रदर्शनेन च मार्केट्-मध्ये प्रमुखं स्थानं धारयति उपकरणस्य दक्षतायाः पूर्णतया उपयोगं कर्तुं, उत्पादनस्य निरन्तरताम् सुनिश्चित्य परिचालनव्ययस्य न्यूनीकरणाय च ASYS लेजरस्य लाभस्य, सम्भाव्यविफलतानां, प्रभावी अनुरक्षणपद्धतीनां च गहनबोधः अत्यावश्यकः अस्ति
2. ASYS Laser इत्यस्य महत्त्वपूर्णाः लाभाः
(I) उच्च-सटीकता-चिह्न-क्षमता
उन्नतलेजरनियन्त्रणप्रौद्योगिकी : ASYS लेजरः लेजरस्य उत्पादनमापदण्डान् सटीकरूपेण समायोजयितुं अत्याधुनिकलेजरनियन्त्रण एल्गोरिदमस्य उपयोगं करोति, यत्र शक्तिः, नाडीविस्तारः, आवृत्तिः इत्यादयः सन्ति एतेषां मापदण्डानां सटीकनियन्त्रणस्य माध्यमेन अत्यन्तं सूक्ष्मचिह्नप्रभावाः प्राप्तुं शक्यन्ते इलेक्ट्रॉनिकघटकानाम् चिह्नीकरणप्रयोगे अत्यन्तं लघुचिप्सस्य पृष्ठभागे स्पष्टानि उच्चसटीकतानि च वर्णाः प्रतिमानाश्च चिह्नितुं शक्यन्ते, तथा च चिह्नसटीकता माइक्रोनस्तरं प्राप्तुं शक्नोति, यत् इलेक्ट्रॉनिकोत्पादानाम् लघुकरणप्रक्रियायां चिह्नसटीकतायाः कठोरआवश्यकतानां पूर्तिं करोति तथा च उच्चप्रदर्शनम्
(II) विविध लेजर प्रकार अनुकूलन
फाइबर लेजरस्य कुशलप्रयोगः : केचन ASYS लेजर उत्पादाः फाइबर लेजर प्रौद्योगिक्याः उपयोगं कुर्वन्ति । तन्तुलेसरस्य उच्चरूपान्तरणदक्षतायाः लक्षणं भवति तथा च निवेशविद्युत् ऊर्जायाः उच्चभागं लेजर ऊर्जानिर्गमरूपेण परिवर्तयितुं शक्नुवन्ति । एतेन न केवलं उपकरणस्य ऊर्जा-उपभोगः न्यूनीकरोति, अपितु समग्र-सञ्चालन-दक्षता अपि सुधरति । तस्मिन् एव काले तन्तुलेसरस्य उत्तमः किरणगुणवत्ता, न्यूनविचलनकोणः, उच्चपुञ्जगुणवत्तानुपातः च भवति (M2 मूल्यं १ समीपे भवति) । दीर्घदूर-सञ्चार-अथवा उच्च-वर्धन-केन्द्रीकरण-अनुप्रयोगेषु, अद्यापि उच्च-लेजर-ऊर्जा-सान्द्रतां निर्वाहयितुं शक्नोति, यत् धातु-सामग्रीणां वेल्डिंग्, कटिंग्, चिह्न-करणम् इत्यादीनां कुशल-प्रक्रियाकरणस्य दृढं समर्थनं प्रदाति
कार्बनडाय-आक्साइड् लेजरस्य अद्वितीयलाभाः : काष्ठं, चर्म, प्लास्टिकं, सिरेमिकं च इत्यादीनां अधातुसामग्रीणां प्रसंस्करणे कार्बनडाय-आक्साइड् लेजरस्य अद्वितीयाः लाभाः दृश्यन्ते कार्बनडाय-आक्साइड-लेसरस्य तरङ्गदैर्घ्य-लक्षणं एतेषां अधातु-पदार्थैः प्रभावीरूपेण अवशोषितुं समर्थयति, तस्मात् सामग्री-गैसीकरणम्, कार्बनीकरणम् अथवा पृष्ठ-संशोधनम् इत्यादयः प्रसंस्करण-प्रभावाः प्राप्यन्ते
(III) लचीला प्रणालीविन्यासः एकीकरणक्षमता च
मॉड्यूलर डिजाइन अवधारणा : उत्पाद प्रणाली मॉड्यूलर डिजाइन विचाराणाम् आधारेण निर्मितं भवति । प्रत्येकं कार्यात्मकं मॉड्यूलं यथा लेजरजननमॉड्यूलः, बीमसंचरणमॉड्यूलः, नियन्त्रणप्रणालीमॉड्यूलः, वर्कबेन्चमॉड्यूलः च स्वतन्त्रस्य मानकीकृतस्य च एककस्य रूपेण डिजाइनं कृतम् अस्ति उपयोक्तारः लचीलेन स्वस्य उत्पादनप्रक्रियायाः विशिष्टापेक्षानुसारं भिन्नमॉड्यूलानां चयनं संयोजनं च कर्तुं शक्नुवन्ति येन सर्वाधिकं उपयुक्तं लेजरसाधनसमाधानं अनुकूलितुं शक्यते।
स्वचालित-उत्पादन-रेखासु एकीकृत्य सुलभम् : अस्य उत्तमं मुक्तता संगतता च अस्ति तथा च विविध-स्वचालित-उपकरणैः उत्पादन-प्रबन्धन-प्रणालीभिः च सह निर्विघ्नतया एकीकृतं कर्तुं शक्यते ईथरनेट् अन्तरफलकं तथा RS-232/485 अन्तरफलकं इत्यादीनां मानकसञ्चार-अन्तरफलकानां माध्यमेन PLC (Programmable Logic Controller), robot, MES (Manufacturing Execution System) इत्यादिभिः सह आँकडा-अन्तरक्रियाः, सहकारि-कार्यं च प्राप्तुं शक्यते
3. ASYS Laser इत्यस्य सामान्यदोषसूचना
(I) असामान्यशक्तिनिर्गमः
उत्पादनशक्तिः न्यूनीकृता : लेजर जनरेटरस्य अन्तः लाभमाध्यमः दीर्घकालीनस्य नित्यं च उपयोगस्य अनन्तरं वृद्धः भवितुम् अर्हति । तन्तुलेजरं उदाहरणरूपेण गृहीत्वा प्रकाशीयतन्तुमध्ये डोपितानां दुर्लभपृथिवीआयनानां सान्द्रता क्रमेण न्यूनीभवति, यस्य परिणामेण प्रकाशप्रवर्धनक्षमता दुर्बलता भविष्यति, तस्मात् उत्पादनशक्तिः न्यूनीभवति तदतिरिक्तं परावर्तक, लेन्स इत्यादीनां प्रकाशीयघटकानाम् उपरि धूलिः, तैलं वा खरचः वा संचरणकाले प्रकाशस्य हानिः वर्धयिष्यति तथा च अपर्याप्तनिर्गमशक्तिं जनयिष्यति विद्युत्प्रणाल्याः विफलता अपि सामान्यकारणेषु अन्यतमम् अस्ति । यथा, संधारित्राणां वृद्धावस्था तथा शक्तिमॉड्यूले रेक्टिफायरस्य क्षतिः अस्थिरनिर्गमवोल्टेजं वा धारा वा जनयिष्यति, यत् लेजरजनरेटर् कृते पर्याप्तशक्तिं दातुं न शक्नोति, अतः शक्तिनिर्गमं प्रभावितं भवति
शक्ति-उतार-चढावः : ड्राइव-सर्किट्-मध्ये इलेक्ट्रॉनिक-घटकानाम् अस्थिर-प्रदर्शनं शक्ति-उतार-चढावस्य कारणं महत्त्वपूर्णं कारकम् अस्ति । यथा, ट्रांजिस्टरस्य पैरामीटर् ड्रिफ्ट् तथा एकीकृतसर्किट् चिप्स् इत्यस्य आन्तरिकविफलतायाः कारणात् ड्राइव् करण्ट् इत्यस्मिन् उतार-चढावः भवितुम् अर्हति, येन लेजरस्य आउटपुट् शक्तिः अस्थिरः भवति तापमाननियन्त्रणव्यवस्थायाः विफलता अपि प्रमुखकारणम् अस्ति । यदा लेजरः कार्यं करोति तदा बहु तापं जनयिष्यति । यदि तापविसर्जनप्रणाली प्रभावीरूपेण कार्यं कर्तुं न शक्नोति तर्हि लेजरस्य संचालनतापमानं अत्यधिकं भविष्यति अथवा तापमानस्य महती उतार-चढावः भविष्यति, अतः लाभमाध्यमस्य प्रकाशीयगुणाः प्रभाविताः भविष्यन्ति तथा च शक्तिनिर्गमस्य उतार-चढावः भविष्यति