" विकल्प्यताम्

इन्नोलुमस्य ब्रॉड एरिया लेजर (BA) बहुविधप्रकाशस्रोतरूपेण अनेकक्षेत्रेषु प्रमुखभूमिकां निर्वहति । ते दश वाट् यावत् उच्चं उत्पादनशक्तिं दातुं शक्नुवन्ति

अनामिका ठोस अवस्था तन्तु लेजर (BA) .

सर्वे smt 2025-04-19 1

इन्नोलुमस्य ब्रॉड एरिया लेजर (BA) बहुविधप्रकाशस्रोतरूपेण अनेकक्षेत्रेषु प्रमुखभूमिकां निर्वहति । ते दश वाट् यावत् उच्चनिर्गमशक्तिं प्रदातुं शक्नुवन्ति, यत्र १०३० एनएम तः १३३० एनएम पर्यन्तं तरङ्गदैर्घ्यपरिधिः भवति, तथा च विविधाः पैकेजिंगरूपाः सन्ति, यथा सबमाउण्ट्, सी-माउण्ट्, टीओ-कैन् तथा फाइबर-युग्मितपैकेजिंग्, येन भिन्न-भिन्न-अनुप्रयोग-परिदृश्यानां कृते विविधाः विकल्पाः प्राप्यन्ते

2. अनुप्रयोगक्षेत्राणि

(i) चिकित्साक्षेत्रम्

लेजर चिकित्सा : लेजर चिकित्सा क्षेत्रे बीए लेजर इत्यस्य उपयोगः त्वचाचिकित्सायाः कृते कर्तुं शक्यते

(ii) औद्योगिक सामग्री प्रसंस्करण

वेल्डिंग्, ब्रेजिंग्, सोल्डरिंग् च : औद्योगिकनिर्माणक्षेत्रे बीए लेजरस्य उच्चशक्तिनिर्गमस्य उपयोगः धातुसामग्रीणां वेल्डिंग्, ब्रेजिंग्, सोल्डरिंग् च प्रक्रियाणां कृते कर्तुं शक्यते

(iii) ठोस अवस्था लेजर तथा रेशा लेजर पम्पिंग

Nd:YAG लेजर पम्पिंग्: BA लेजरस्य उपयोगः प्रायः ठोस-अवस्था-लेसरस्य (यथा Nd:YAG लेजरस्य) तथा फाइबर-लेजरस्य ऊर्जा-प्रदानार्थं पम्प-स्रोतरूपेण भवति । Nd:YAG लेजरेषु BA लेजरैः उत्सर्जितस्य प्रकाशस्य विशिष्टतरङ्गदैर्घ्यं Nd:YAG स्फटिकैः अवशोषितं भवति, येन स्फटिकेषु कणानां ऊर्जास्तरस्य संक्रमणं भवति, कणजनसंख्याविपर्ययवितरणं भवति, अतः लेजरदोलननिर्गमः उत्पद्यते

(IV) संवेदकक्षेत्रम्

गैससंवेदनम् तथा बोधसंवेदनम् : गैससंवेदकेषु बीए लेजराः विशिष्टतरङ्गदैर्घ्यस्य प्रकाशं उत्सर्जयितुं शक्नुवन्ति । यदा प्रकाशः लक्ष्यवायुना सह अन्तरक्रियां करोति तदा वायुअणुः विशिष्टतरङ्गदैर्घ्यस्य प्रकाशं शोषयन्ति, येन लेजरस्य तीव्रता अथवा तरङ्गदैर्घ्यस्य परिवर्तनं भवति । एतस्य परिवर्तनस्य अन्वेषणेन वायुसंरचना, सान्द्रता च समीचीनतया विश्लेषणं कर्तुं शक्यते ।

(V) वैज्ञानिक अनुसन्धान

मूलभूतं प्रकाशीयसंशोधनम् : प्रकाशीयसंशोधनार्थं महत्त्वपूर्णं प्रकाशस्रोतसमर्थनं प्रदाति । प्रकाशस्य पदार्थस्य च अन्तरक्रियायाः अध्ययनं कुर्वन्तः प्रयोगेषु बीए-लेसरस्य उच्चशक्तिः विशिष्टतरङ्गदैर्घ्यस्य च उत्पादनं भिन्न-भिन्न-आप्टिकल-वातावरणानां अनुकरणं कर्तुं शक्नोति, येन वैज्ञानिकाः पदार्थानां प्रकाशीय-गुणानां, अरैखिक-प्रकाश-प्रभावानाञ्च गहनतया अन्वेषणं कर्तुं साहाय्यं कुर्वन्ति

(VI) वायरलेस ऊर्जा संचरण

ऊर्जासंचरणमाध्यमम् : वायरलेस ऊर्जासंचरणक्षेत्रे बीए लेजरस्य उपयोगः ऊर्जावाहकरूपेण संचरणार्थं विद्युत् ऊर्जां लेजर ऊर्जायां परिवर्तयितुं शक्यते कतिपयेषु विशिष्टेषु परिदृश्येषु, यथा अन्तरिक्षे अथवा दूरस्थक्षेत्रेषु उपग्रहाणां मध्ये वायरलेस्-विद्युत्-आपूर्तिः, लेजरस्य उत्तम-निर्देशिकतायाः ऊर्जा-सान्द्रता-लक्षणस्य च उपयोगेन ऊर्जां ग्राहक-अन्तं प्रति कुशलतया प्रसारयितुं शक्यते, यत् ततः लेजर-ऊर्जां विद्युत्-ऊर्जायां परिणमयति यत् यन्त्रेण उपयोगाय भवति

3. सामान्यदोषसूचना

(I) असामान्यशक्तिनिर्गमः

न्यूनीकृतनिर्गमशक्तिः : लेजरस्य दीर्घकालीनप्रयोगानन्तरं आन्तरिकलाभमाध्यमस्य वयः भवितुम् अर्हति, यस्य परिणामेण प्रकाशस्य प्रवर्धनक्षमतायां न्यूनता भवति, तस्मात् उत्पादनशक्तिः न्यूनीभवति

(II) तरंगदैर्ध्य बहाव

तापमानस्य प्रभावः : लेजरः कार्यं कुर्वन् तापं जनयति । यदि तापविसर्जनतन्त्रं दुर्बलं भवति तर्हि लेजरस्य तापमानं वर्धते तथा च लाभमाध्यमस्य अपवर्तनसूचकाङ्कः परिवर्तते, यस्य परिणामेण तरङ्गदैर्घ्यस्य भ्रमणं भवति

(III) किरणस्य गुणवत्ता न्यूनीकृता

प्रकाशीयघटकसमस्याः : प्रकाशीयघटकस्य पृष्ठभागे धूलः, तैलं वा खरोंचः संचरणकाले लेजरस्य प्रकीर्णनं वा अपवर्तनं वा करिष्यति, यस्य परिणामेण अनियमितबिन्दु आकारः विषमपुञ्ज ऊर्जावितरणं च भविष्यति, येन किरणस्य गुणवत्ता न्यूनीभवति

(IV) लेजरः आरभ्यतुं न शक्यते

विद्युत् विफलता : शिथिलः विद्युत् प्लगः, क्षतिग्रस्तः विद्युत् तारः, विद्युत् मॉड्यूलस्य अन्तः दग्धाः घटकाः इत्यादयः लेजरः सामान्यशक्तिं प्राप्तुं असमर्थः भवितुम् अर्हति तथा च आरम्भं कर्तुं असमर्थः भवितुम् अर्हति

IV. अनुरक्षणविधयः

(I) नियमितशुद्धिकरणम्

प्रकाशिकघटकसफाई : लेजरस्य अन्तः प्रकाशीयघटकानाम् नियमितरूपेण (सप्ताहे न्यूनातिन्यूनम् एकवारं अनुशंसितं) व्यावसायिकप्रकाशसफाईसाधनानाम् अभिकर्मकाणां च उपयोगेन स्वच्छं कुर्वन्तु।

उपकरणस्य आवासस्य सफाई : लेजर आवासं मृदु आर्द्रवस्त्रेण पोंछन्तु येन पृष्ठे धूलिः दागः च दूरं भवति येन उपकरणस्य रूपं सुव्यवस्थितं सुव्यवस्थितं च भवति।

(II) तापमान नियन्त्रण

शीतलनप्रणाल्याः अनुरक्षणम् : शीतलनप्रशंसकः सामान्यतया कार्यं करोति वा इति पश्यन्तु, तथा च पंखापट्टिकासु धूलं नियमितरूपेण स्वच्छं कुर्वन्तु येन उत्तमं तापविसर्जनं सुनिश्चितं भवति।

(III) नियमित परीक्षण

शक्तिपरिचयः : लेजरस्य निर्गमशक्तिं नियमितरूपेण ज्ञातुं शक्तिपरिवर्तनवक्रं स्थापयितुं च शक्तिमापकस्य उपयोगं कुर्वन्तु । यदि सामान्यपरिधितः परं शक्तिः पतति वा उतार-चढावः वा भवति तर्हि कृपया कालान्तरे कारणं अन्वेष्टुम् अर्हति ।

10.Innolume Broad-area lasers (BA)

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List