इन्नोलुमस्य ब्रॉड एरिया लेजर (BA) बहुविधप्रकाशस्रोतरूपेण अनेकक्षेत्रेषु प्रमुखभूमिकां निर्वहति । ते दश वाट् यावत् उच्चनिर्गमशक्तिं प्रदातुं शक्नुवन्ति, यत्र १०३० एनएम तः १३३० एनएम पर्यन्तं तरङ्गदैर्घ्यपरिधिः भवति, तथा च विविधाः पैकेजिंगरूपाः सन्ति, यथा सबमाउण्ट्, सी-माउण्ट्, टीओ-कैन् तथा फाइबर-युग्मितपैकेजिंग्, येन भिन्न-भिन्न-अनुप्रयोग-परिदृश्यानां कृते विविधाः विकल्पाः प्राप्यन्ते
2. अनुप्रयोगक्षेत्राणि
(i) चिकित्साक्षेत्रम्
लेजर चिकित्सा : लेजर चिकित्सा क्षेत्रे बीए लेजर इत्यस्य उपयोगः त्वचाचिकित्सायाः कृते कर्तुं शक्यते
(ii) औद्योगिक सामग्री प्रसंस्करण
वेल्डिंग्, ब्रेजिंग्, सोल्डरिंग् च : औद्योगिकनिर्माणक्षेत्रे बीए लेजरस्य उच्चशक्तिनिर्गमस्य उपयोगः धातुसामग्रीणां वेल्डिंग्, ब्रेजिंग्, सोल्डरिंग् च प्रक्रियाणां कृते कर्तुं शक्यते
(iii) ठोस अवस्था लेजर तथा रेशा लेजर पम्पिंग
Nd:YAG लेजर पम्पिंग्: BA लेजरस्य उपयोगः प्रायः ठोस-अवस्था-लेसरस्य (यथा Nd:YAG लेजरस्य) तथा फाइबर-लेजरस्य ऊर्जा-प्रदानार्थं पम्प-स्रोतरूपेण भवति । Nd:YAG लेजरेषु BA लेजरैः उत्सर्जितस्य प्रकाशस्य विशिष्टतरङ्गदैर्घ्यं Nd:YAG स्फटिकैः अवशोषितं भवति, येन स्फटिकेषु कणानां ऊर्जास्तरस्य संक्रमणं भवति, कणजनसंख्याविपर्ययवितरणं भवति, अतः लेजरदोलननिर्गमः उत्पद्यते
(IV) संवेदकक्षेत्रम्
गैससंवेदनम् तथा बोधसंवेदनम् : गैससंवेदकेषु बीए लेजराः विशिष्टतरङ्गदैर्घ्यस्य प्रकाशं उत्सर्जयितुं शक्नुवन्ति । यदा प्रकाशः लक्ष्यवायुना सह अन्तरक्रियां करोति तदा वायुअणुः विशिष्टतरङ्गदैर्घ्यस्य प्रकाशं शोषयन्ति, येन लेजरस्य तीव्रता अथवा तरङ्गदैर्घ्यस्य परिवर्तनं भवति । एतस्य परिवर्तनस्य अन्वेषणेन वायुसंरचना, सान्द्रता च समीचीनतया विश्लेषणं कर्तुं शक्यते ।
(V) वैज्ञानिक अनुसन्धान
मूलभूतं प्रकाशीयसंशोधनम् : प्रकाशीयसंशोधनार्थं महत्त्वपूर्णं प्रकाशस्रोतसमर्थनं प्रदाति । प्रकाशस्य पदार्थस्य च अन्तरक्रियायाः अध्ययनं कुर्वन्तः प्रयोगेषु बीए-लेसरस्य उच्चशक्तिः विशिष्टतरङ्गदैर्घ्यस्य च उत्पादनं भिन्न-भिन्न-आप्टिकल-वातावरणानां अनुकरणं कर्तुं शक्नोति, येन वैज्ञानिकाः पदार्थानां प्रकाशीय-गुणानां, अरैखिक-प्रकाश-प्रभावानाञ्च गहनतया अन्वेषणं कर्तुं साहाय्यं कुर्वन्ति
(VI) वायरलेस ऊर्जा संचरण
ऊर्जासंचरणमाध्यमम् : वायरलेस ऊर्जासंचरणक्षेत्रे बीए लेजरस्य उपयोगः ऊर्जावाहकरूपेण संचरणार्थं विद्युत् ऊर्जां लेजर ऊर्जायां परिवर्तयितुं शक्यते कतिपयेषु विशिष्टेषु परिदृश्येषु, यथा अन्तरिक्षे अथवा दूरस्थक्षेत्रेषु उपग्रहाणां मध्ये वायरलेस्-विद्युत्-आपूर्तिः, लेजरस्य उत्तम-निर्देशिकतायाः ऊर्जा-सान्द्रता-लक्षणस्य च उपयोगेन ऊर्जां ग्राहक-अन्तं प्रति कुशलतया प्रसारयितुं शक्यते, यत् ततः लेजर-ऊर्जां विद्युत्-ऊर्जायां परिणमयति यत् यन्त्रेण उपयोगाय भवति
3. सामान्यदोषसूचना
(I) असामान्यशक्तिनिर्गमः
न्यूनीकृतनिर्गमशक्तिः : लेजरस्य दीर्घकालीनप्रयोगानन्तरं आन्तरिकलाभमाध्यमस्य वयः भवितुम् अर्हति, यस्य परिणामेण प्रकाशस्य प्रवर्धनक्षमतायां न्यूनता भवति, तस्मात् उत्पादनशक्तिः न्यूनीभवति
(II) तरंगदैर्ध्य बहाव
तापमानस्य प्रभावः : लेजरः कार्यं कुर्वन् तापं जनयति । यदि तापविसर्जनतन्त्रं दुर्बलं भवति तर्हि लेजरस्य तापमानं वर्धते तथा च लाभमाध्यमस्य अपवर्तनसूचकाङ्कः परिवर्तते, यस्य परिणामेण तरङ्गदैर्घ्यस्य भ्रमणं भवति
(III) किरणस्य गुणवत्ता न्यूनीकृता
प्रकाशीयघटकसमस्याः : प्रकाशीयघटकस्य पृष्ठभागे धूलः, तैलं वा खरोंचः संचरणकाले लेजरस्य प्रकीर्णनं वा अपवर्तनं वा करिष्यति, यस्य परिणामेण अनियमितबिन्दु आकारः विषमपुञ्ज ऊर्जावितरणं च भविष्यति, येन किरणस्य गुणवत्ता न्यूनीभवति
(IV) लेजरः आरभ्यतुं न शक्यते
विद्युत् विफलता : शिथिलः विद्युत् प्लगः, क्षतिग्रस्तः विद्युत् तारः, विद्युत् मॉड्यूलस्य अन्तः दग्धाः घटकाः इत्यादयः लेजरः सामान्यशक्तिं प्राप्तुं असमर्थः भवितुम् अर्हति तथा च आरम्भं कर्तुं असमर्थः भवितुम् अर्हति
IV. अनुरक्षणविधयः
(I) नियमितशुद्धिकरणम्
प्रकाशिकघटकसफाई : लेजरस्य अन्तः प्रकाशीयघटकानाम् नियमितरूपेण (सप्ताहे न्यूनातिन्यूनम् एकवारं अनुशंसितं) व्यावसायिकप्रकाशसफाईसाधनानाम् अभिकर्मकाणां च उपयोगेन स्वच्छं कुर्वन्तु।
उपकरणस्य आवासस्य सफाई : लेजर आवासं मृदु आर्द्रवस्त्रेण पोंछन्तु येन पृष्ठे धूलिः दागः च दूरं भवति येन उपकरणस्य रूपं सुव्यवस्थितं सुव्यवस्थितं च भवति।
(II) तापमान नियन्त्रण
शीतलनप्रणाल्याः अनुरक्षणम् : शीतलनप्रशंसकः सामान्यतया कार्यं करोति वा इति पश्यन्तु, तथा च पंखापट्टिकासु धूलं नियमितरूपेण स्वच्छं कुर्वन्तु येन उत्तमं तापविसर्जनं सुनिश्चितं भवति।
(III) नियमित परीक्षण
शक्तिपरिचयः : लेजरस्य निर्गमशक्तिं नियमितरूपेण ज्ञातुं शक्तिपरिवर्तनवक्रं स्थापयितुं च शक्तिमापकस्य उपयोगं कुर्वन्तु । यदि सामान्यपरिधितः परं शक्तिः पतति वा उतार-चढावः वा भवति तर्हि कृपया कालान्तरे कारणं अन्वेष्टुम् अर्हति ।