" विकल्प्यताम्

उपकरणस्य सफाई : पृष्ठीयधूलिं दागं च दूरीकर्तुं यन्त्रं स्वच्छं स्थापयितुं च उपकरणस्य आवासं पोंछयितुं नियमितरूपेण स्वच्छस्य, मृदुस्य, लिन्ट्-रहितस्य वस्त्रस्य उपयोगं कुर्वन्तु। प्रकाशीयघटकानाम् कृते लेजरस्य सामान्यसंचरणं सुनिश्चित्य एषः प्रमुखः घटकः अस्ति

Lumenis चिकित्सा सौंदर्य लेजर मरम्मत

सर्वे smt 2025-04-19 1

चिकित्सासौन्दर्यशास्त्रस्य क्षेत्रे केशक्षयचिकित्सा सर्वदा एव उष्णविषयः आसीत् । अमेरिकी खाद्य-औषध-प्रशासनेन (FDA) केशक्षयस्य चिकित्सायाम् अनुमोदितं प्रथमं अंशात्मकं लेजर-उत्पादं इति नाम्ना लुमेनिस्-संस्थायाः प्रारम्भः FoLix लेजरः अनेकेषां केशक्षयरोगिणां कृते नूतना आशां जनयति अस्य न केवलं महत्त्वपूर्णाः चिकित्साप्रभावाः सन्ति, अपितु शल्यक्रियासुलभतायाः, रोगी-अनुभवस्य च दृष्ट्या अपि अनेके लाभाः सन्ति । परन्तु कस्यापि सटीकचिकित्सासाधनस्य इव FoLix लेजरस्य उपयोगकाले काश्चन समस्याः अवश्यमेव सम्मुखीभवन्ति । अस्मिन् लेखे Lumenis FoLix लेजरस्य लाभाः, सामान्यदोषसन्देशाः, निवारकपरिहाराः च विस्तरेण परिचयिताः भविष्यन्ति ।

1. Lumenis FoLix लेजरस्य लाभाः

(I) अद्वितीयः तकनीकी सिद्धान्तः

FoLix इत्यनेन भिन्नात्मकलेजरप्रौद्योगिक्याः उपयोगः भवति तथा च Lumenis इत्यस्य अद्वितीयः FLX लेजरप्रौद्योगिक्याः उपयोगः भवति । अस्य कार्यसिद्धान्तः अस्ति यत् सटीकलेजरनाडीद्वारा शरीरस्य स्वकीयां मरम्मतप्रक्रियायाः सक्रियीकरणेन केशकूपान् उत्तेजितुं शक्यते । एषा प्रक्रिया लक्षितलेजर ऊर्जायाः माध्यमेन चर्मस्य जठरीकरणं करोति, प्रभावीरूपेण रक्तसञ्चारं प्रवर्धयति, साइटोकाइन् क्रियाकलापं वर्धयति, अन्ततः केशवृद्ध्यर्थं अधिकं अनुकूलं वातावरणं निर्मातुं केशकूपान् उत्तेजयति पारम्परिकचिकित्सानां विपरीतम् अयं रासायनिकौषधेषु, इन्जेक्शनेषु, संज्ञाहरणं, शल्यक्रियायां वा दीर्घकालं यावत् पुनर्प्राप्तिकालं वा न अवलम्बते, अपितु केवलं केशक्षयस्य समस्यायाः समाधानार्थं शरीरस्य स्वस्य शारीरिकतन्त्रेषु एव अवलम्बते

(II) महत्त्वपूर्ण प्रभावकारिता

चिकित्सायन्त्राणां प्रभावशीलतायाः परीक्षणार्थं चिकित्सासंशोधनं महत्त्वपूर्णं मानदण्डम् अस्ति । लुमेनिस् इत्यनेन कृते पूर्वनैदानिक-नैदानिकयोः अध्ययनयोः केशवृद्धौ FoLix लेजरस्य सकारात्मकभूमिका दृढतया प्रदर्शिता अस्ति । अध्ययने सम्बद्धानां रोगिणां संख्या १२० अतिक्रान्तवती, यत्र सम्भाव्य-पूर्ववृत्त-अध्ययनं कवरं कृतम् । परिणामेषु ज्ञातं यत् FoLix चिकित्सां प्राप्य रोगिणां शिरोभागस्य केशानां च स्वरूपे महती उन्नतिः अभवत्, रोमाणां संख्या अपि महती वर्धिता सामान्यतया रोगिणः ४ तः ६ मासानां यावत् चिकित्सायाः अनन्तरं सन्तोषजनकं परिणामं प्राप्तुं शक्नुवन्ति । महत्त्वपूर्णः उपचारप्रभावः केशक्षयरोगिणां कृते वास्तविक आशां जनयति, तेषां आत्मविश्वासं पुनः प्राप्तुं च साहाय्यं करोति ।

II. सामान्यदोषसन्देशाः

(I) असामान्य ऊर्जानिर्गमदोषः

त्रुटिप्रदर्शनम् : यन्त्रं त्रुटिसन्देशं प्रदर्शयितुं शक्नोति यत् ऊर्जानिर्गमः अस्थिरः अस्ति अथवा पूर्वनिर्धारितं ऊर्जामूल्यं प्राप्तुं न शक्नोति । वास्तविकचिकित्सायां एतेन लेजरः केशकूपान् अपर्याप्तरूपेण उत्तेजयिष्यति, उपचारप्रभावं प्रभावितं करिष्यति । यथा, अत्यधिकशक्तिः रोमकूपानां मरम्मतप्रक्रियाम् प्रभावीरूपेण न सक्रियं कर्तुं शक्नोति, यदा तु अत्यधिकशक्तिः परितः सामान्य ऊतकानाम् अनावश्यकं क्षतिं जनयितुं शक्नोति

कारणविश्लेषणम् : लेजरस्य अन्तः प्रकाशीयघटकानाम् दूषणं, क्षतिः वा वृद्धत्वं वा सामान्यकारणेषु अन्यतमम् अस्ति । प्रकाशीयघटकानाम् उपरि धूलिः, दागः वा खरचः वा लेजरस्य संचरणं बाधते, यस्य परिणामेण संचरणप्रक्रियायां ऊर्जायाः हानिः वा प्रकीर्णनं वा भविष्यति तदतिरिक्तं आंशिकविद्युत्विफलता, यथा शक्तिमॉड्यूलस्य वृद्धत्वं, संधारित्रस्य क्षतिः इत्यादयः, लेजरस्य स्थिरं पर्याप्तं च शक्तिं दातुं न शक्नुवन्ति, येन असामान्यशक्तिनिर्गमः अपि भविष्यति

(II) शीतलन प्रणाली विफलता

त्रुटिप्रकटीकरणम् : यन्त्रं शीतलनप्रणालीविफलतां प्रेरयति, तथा च उच्चशीतलनजलस्य तापमानं असामान्यशीतलनजलप्रवाहः इत्यादीनां सूचनानां प्रदर्शनं कर्तुं शक्नोति यदा शीतलनप्रणाल्यां समस्या भवति तदा लेजरेन उत्पद्यमानं तापं समये एव निर्वहितुं न शक्यते, तथा च आन्तरिकघटकानाम् अतितापनक्षतितः रक्षणार्थं यन्त्रं स्वयमेव शक्तिसञ्चालनं न्यूनीकर्तुं वा प्रत्यक्षतया निरुद्धं अपि कर्तुं शक्नोति

कारणविश्लेषणम् : शीतलनजलस्य टङ्क्यां अपर्याप्तजलं सामान्यसमस्या अस्ति, यत् दीर्घकालीनप्रयोगे प्राकृतिकवाष्पीकरणेन अथवा शीतलनपाइपस्य लीकेजस्य कारणेन भवितुम् अर्हति शीतलनजलपम्पस्य विफलता, यथा प्ररितानां क्षतिः, मोटरस्य विफलता इत्यादयः, शीतलकस्य सामान्यरूपेण परिसञ्चरणं न करिष्यन्ति, अतः तापस्य प्रभावीरूपेण विसर्जनं न भवति तदतिरिक्तं शीतलनप्रणाल्याः तापविसर्जनघटकेषु (यथा रेडिएटरपृष्ठे) अत्यधिकधूलिसञ्चयः तापविसर्जनदक्षतां गम्भीररूपेण प्रभावितं करिष्यति तथा च शीतलकस्य तापमानं तीव्रगत्या वर्धयिष्यति

III. निवारक उपाय

(I) दैनिकं परिपालनं

उपकरणस्य सफाई : पृष्ठीयधूलिं दागं च दूरीकर्तुं यन्त्रं स्वच्छं स्थापयितुं च उपकरणस्य आवासं पोंछयितुं नियमितरूपेण स्वच्छस्य, मृदुस्य, लिन्ट्-रहितस्य वस्त्रस्य उपयोगं कुर्वन्तु। प्रकाशीयघटकानाम् कृते लेजरस्य सामान्यसंचरणं सुनिश्चित्य एषः प्रमुखः घटकः अस्ति, सफाई च व्यावसायिकप्रकाशसफाईसाधनानाम् अभिकर्मकाणां च आवश्यकता भवति सप्ताहे न्यूनातिन्यूनम् एकवारं शोधनं करणीयम् । सफाई कुर्वन् कृपया प्रकाशीयघटकानाम् खरचनं वा क्षतिं वा न कर्तुं समीचीनसञ्चालनपद्धतिं कठोररूपेण अनुसरणं कुर्वन्तु, तथा च प्रकाशीयमार्गं लेजर ऊर्जासंचरणं च प्रभावितं कर्तुं लेन्सस्य पृष्ठभागे धूलं, तैलम् इत्यादीनि आलम्बनं न कुर्वन्तु

33.Lumenis laser  FoLix

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List