Lumenis diode laser LightSheer® QUATTROTM चिकित्सासौन्दर्यक्षेत्रे महत्त्वपूर्णं स्थानं धारयति। उन्नतप्रौद्योगिक्याः उत्तमप्रदर्शनेन च अनेकेषां सौन्दर्यप्रेमिणां कृते उच्चगुणवत्तायुक्तानि समाधानं प्राप्तवती अस्ति । सिद्धान्त-कार्य-प्रभाव-पक्षेभ्यः निम्नलिखितम् विस्तरेण प्रवर्तयिष्यते ।
I. कार्यसिद्धान्तः
(I) कोर लेजर प्रौद्योगिकी तथा प्रकाशतापीयरूपान्तरणम्
LightSheer® QUATTROTM उन्नत डायोड लेजर प्रौद्योगिक्याः उपयोगं करोति तथा च 805nm तथा 1060nm इत्येतयोः तरङ्गदैर्घ्यद्वयं भवति । यदा यन्त्रं लेजर-किरणं उत्सर्जयति तदा तस्य ऊर्जा केशेषु त्वचायां च विशिष्टैः वर्णकैः (मुख्यतया मेलेनिन्) अत्यन्तं अवशोषिता भवति । चयनात्मकप्रकाशतापीयक्रियायाः सिद्धान्तस्य आधारेण एताः अवशोषितप्रकाशशक्तयः शीघ्रमेव तापशक्तौ परिणमन्ति । केशकूपेषु केशकूपेषु मेलेनिन् लेजरशक्त्या उत्पद्यमानं तापशक्तिं अवशोषयति, यत् केशकूपस्य ऊतकं सम्यक् नाशयितुं शक्नोति, येन केशानां पुनर्जन्मक्षमता नष्टा भवति, तथा च परितः सामान्यत्वक् ऊतकस्य क्षतिः न्यूनीकरोति वर्णकक्षतानां चिकित्सायां लेजरद्वारा उत्पद्यमाना तापशक्तिः त्वचायां वर्णककणानां विघटनं कर्तुं शक्नोति, यथा भ्रूभङ्गेषु, सूर्यबिन्दवेषु च, येन मानवप्रतिरक्षातन्त्राय एतेषां वर्णकखण्डानां पहिचानं निष्कासनं च सुकरं भवति
(II) अद्वितीय वैक्यूम चूषण सहायक तंत्र
चिकित्सायाः समये उपचर्मं चूषयितुं नकारात्मकदाबं जनयितुं वैक्यूम-चूषण-प्रौद्योगिक्याः उपयोगेन एतत् यन्त्रं भवति । अस्य क्रियायाः बहुविधाः प्रभावाः सन्ति । प्रथमं, रोमकूपानां लेजर उत्सर्जनस्थानस्य च मध्ये दूरं लघु करोति, येन लेजर ऊर्जा केशकूपेषु अधिकप्रत्यक्षतया कुशलतया च प्रसारिता भवति, येन रोमकूपेषु विनाशकारी प्रभावः वर्धते द्वितीयं, एपिडर्मिसद्वारा लेजर ऊर्जायाः अवशोषणं न्यूनीकर्तुं शक्नोति, येन लक्ष्यमेलेनिन् इत्यत्र अधिका ऊर्जा केन्द्रीक्रियते, लक्षितचिकित्सायां सुधारः भवति तृतीयम्, एपिडर्मल-दाहस्य जोखिमं प्रभावीरूपेण न्यूनीकरोति, उपचारस्य सुरक्षायाः गारण्टीं च ददाति ।
II. कार्यात्मकविशेषताः
(I) उच्च-दक्षता लेजर रोम-निष्कासन कार्य
सर्वेषां त्वचाप्रकारस्य कृते उपयुक्तम् : 805nm तथा 1060nm इत्येतयोः तरङ्गदैर्घ्ययोः LightSheer® QUATTROTM इत्येतत् सर्वेषां त्वचाप्रकारस्य कृते उपयुक्तं भवति, यत्र गहरे त्वचा तथा कांस्यत्वक् च सन्ति। एतेन प्रयोज्यजनसंख्या बहु विस्तृता भवति । गोरात्वक्, स्वस्थगोधूमवर्णीयत्वक् वा कृष्णत्वक् वा भवतु, आदर्शकेशनिष्कासनप्रभावं प्राप्तुं यन्त्रस्य उपयोगः कर्तुं शक्यते ।
केशप्रकारस्य पूर्णं कवरेजम् : स्थूलकेशाः वा सूक्ष्मकेशाः वा, तस्य प्रभावी चिकित्सा कर्तुं शक्यते । 400ms नाडी ऊर्जा सामान्यतया सूक्ष्मकेशानां निवारणं कर्तुं शक्नोति येषां निष्कासनं सामान्यलेजरकेशनिष्कासनेन कठिनम् अस्ति। गुल्फयोः, ऊरु, वत्सादिषु साधारणकेशात् आरभ्य उपरितन-ओष्ठयोः समीपे केशान्, एरिओला, पेरिनेम, गुदः, मुखस्य सूक्ष्मकेशाः अपि, भिन्न-भिन्न-अङ्गानाम् केश-निष्कासन-आवश्यकतानां पूर्तये स्थायि-रोम-निष्कासनं कर्तुं शक्यते
(II) बहुदिशात्मक त्वचा उपचार कार्य
वर्णकयुक्तक्षतचिकित्सा : एतत् प्रभावीरूपेण उपचर्मवर्णकक्षतान्, यथा आयुःबिन्दवः, सूर्यस्य दागः, झाईः इत्यादीन् दूरीकर्तुं शक्नोति।लेजरस्य उच्चशक्तिः वर्णकणान् लघुखण्डेषु विभजति, येषां ज्ञापनं मानवप्रतिरक्षातन्त्रेण च कर्तुं शक्यते, येन त्वचायाः गुणवत्तायां सुधारः भवति, त्वचास्वरं उज्ज्वलं भवति, एकरूपत्वक्वर्णं च पुनः स्थापयति
संवहनीक्षतचिकित्सा : एतत् केषाञ्चन लघुनाडीक्षतानां किञ्चित्पर्यन्तं चिकित्सां कर्तुं शक्नोति, यथा मुखस्य पादौ च लघु-मकड़ीजाल-वैरिकास्-नाडयः लेजरशक्तिः रक्तवाहिनीषु स्थितेन हीमोग्लोबिनेन अवशोषिता भवति, येन रक्तवाहिकाः तापस्य कारणेन निमीलिताः संकुचिताः च भवन्ति, अन्ते मानवशरीरेण अवशोषिताः भवन्ति
दृढीकरणं त्वचा कायाकल्पः च : उपचारस्य समये लेजरस्य तापप्रभावः त्वचायाः चर्मणि कोलेजनस्य प्रसारं पुनर्निर्माणं च उत्तेजयिष्यति दीर्घकालीनप्रयोगः शिकनानि न्यूनीकर्तुं, त्वचायाः दृढतां सुधारयितुम्, त्वचां सुस्पष्टं सुकुमारं च करोति, त्वचायाः कायाकल्पस्य प्रभावं च प्राप्तुं साहाय्यं करोति ।
III. लाभाः
(I) तकनीकीलाभाः
उच्च ऊर्जा तथा बृहत् स्पॉट् समन्वयः : यन्त्रं उच्चतर ऊर्जानिर्गमं प्रदातुं शक्नोति तथा च बृहत् स्पॉट् डिजाइनं स्वीकुर्वति, यथा 22x35mm बृहत्-क्षेत्रस्य उपचार-जाँचः, यत् शीघ्रं बृहत्तरं उपचारक्षेत्रं कवरं कर्तुं शक्नोति, उपचारसमयं लघु कर्तुं, उपचारदक्षतां च सुधारयितुं शक्नोति उच्च ऊर्जा लक्ष्य ऊतकस्य उपरि पर्याप्तं प्रभावं सुनिश्चितं करोति, यत् रोमहरणकाले रोमकूपान् अधिकप्रभावितेण नष्टुं शक्नोति तथा च त्वचाचिकित्सायाः समये क्षतस्थले उत्तमं कार्यं कर्तुं शक्नोति
लचीला मापदण्डसमायोजनम् : संचालकः रोगी विशिष्टस्थितीनां अनुसारं नाडीविस्तारः, ऊर्जाघनत्वं, बिन्दुआकारः इत्यादीनां बहुविधचिकित्समापदण्डान् लचीलेन समायोजितुं शक्नोति, यथा त्वचाप्रकारः, केशमोटाई, क्षतानां डिग्री च इदं व्यक्तिगतं पैरामीटर् सेटिंग् भिन्न-भिन्न-रोगिणां विविध-आवश्यकतानां पूर्तये अधिक-सटीक-अनुकूलित-उपचार-योजनानि निर्मातुं शक्नोति