" विकल्प्यताम्

Cynosure Apogee चयनात्मकप्रकाशतापीयक्रियायाः सिद्धान्ते आधारितं ७५५nm तरङ्गदैर्घ्यस्य अलेक्जेण्ड्राइट् लेजरप्रौद्योगिक्याः उपयोगं करोति । एषा तरङ्गदैर्घ्यं मेलेनिन् इत्यनेन अत्यन्तं अवशोषितं भवति

Cynosure चिकित्सा सौंदर्य लेजर मरम्मत

सर्वे smt 2025-04-19 1

Cynosure Apogee इति लेजरः चिकित्सासौन्दर्यक्षेत्रे बहु ध्यानं आकर्षितवान् अस्ति । उन्नतप्रौद्योगिक्याः उत्तमप्रदर्शनेन च अनेकेषु उपचारपरियोजनासु महत्त्वपूर्णां भूमिकां निर्वहति ।

(I) कार्यसिद्धान्त

Cynosure Apogee चयनात्मकप्रकाशतापीयक्रियायाः सिद्धान्ते आधारितं ७५५nm तरङ्गदैर्घ्यस्य अलेक्जेण्ड्राइट् लेजरप्रौद्योगिक्याः उपयोगं करोति । एषा तरङ्गदैर्घ्यं मेलेनिन् इत्यनेन अत्यन्तं अवशोषितं भवति । यदा लेजरशक्तिः त्वचायां कार्यं करोति तदा केशकूपेषु स्थितः मेलेनिन् लेजरशक्तिं शोष्य तापशक्तौ परिणमयति । रोमकूपान् सम्यक् नाशयन् परितः सामान्यत्वक् ऊतकस्य क्षतिं न्यूनीकरोति, तस्मात् कुशलं सुरक्षितं च उपचारप्रभावं प्राप्नोति

(II) कार्यात्मक लक्षण

लेजर-केश-निष्कासनम् : ७५५nm तरङ्गदैर्घ्ये मेलेनिन्-इत्यस्य उच्च-अवशोषण-दरेण सह एपोजी लेजर-रोम-निष्कासन-कार्य्ये उत्तमं प्रदर्शनं करोति । विशेषतः गोरात्वक्युक्तानां त्वक्प्रकारस्य कृते उपयुक्तं भवति, तस्य प्रभावः सुवर्णमानकः इति वक्तुं शक्यते । चिकित्सापरीक्षासु ज्ञातं यत् त्रयः उपचाराः कृत्वा औसतेन ७९% केशाः स्थायिरूपेण न्यूनीकर्तुं शक्यन्ते ।

वर्णकक्षतस्य उपचारः : एतत् प्रभावीरूपेण उपचर्मवर्णकक्षतानाम्, यथा आयुःबिन्दवः, सूर्यस्य दागः, झाईः इत्यादीन् दूरीकर्तुं शक्नोति ।लेजरस्य उच्चशक्तिः रञ्जककणान् लघुखण्डेषु विभजति, ये मानवप्रतिरक्षातन्त्रेण ज्ञात्वा निष्कासयितुं शक्यन्ते, येन त्वचायाः गुणवत्तायां सुधारः भवति, त्वचायाः वर्णः उज्ज्वलः भवति, एकरूपः त्वचावर्णः च पुनः स्थापयति

(III) तकनीकी लाभ

उच्च ऊर्जा, बृहत् बिन्दुः : एपोजी लेजरस्य उच्चशक्तिनिर्गमः, ऊर्जा २०J/cm2 पर्यन्तं, बिन्दुव्यासः १८mm पर्यन्तं च भवति । बृहत् बिन्दुः बृहत्तरं उपचारक्षेत्रं आच्छादयितुं शक्नोति, उपचारसमयं लघुं कर्तुं शक्नोति, उपचारदक्षतां च सुधारयितुं शक्नोति; उच्च ऊर्जा लक्ष्य ऊतकस्य उपरि पर्याप्तं प्रभावं सुनिश्चितं करोति, यथा केशनिष्कासनस्य समये रोमकूपस्य अधिकप्रभावी विनाशः ।

II. सामान्यदोषसन्देशाः

(I) ऊर्जानिर्गमविकृततादोषः

त्रुटिप्रकटीकरणम् : यन्त्रे ऊर्जानिर्गमः अस्थिरः अस्ति अथवा पूर्वनिर्धारितं ऊर्जामूल्यं प्राप्तुं न शक्नोति इति त्रुटिप्रॉम्प्ट् भवितुम् अर्हति । उपचारस्य समये लेजरस्य तीव्रतायां उतार-चढावः भवितुम् अर्हति, अथवा लेजरः पर्याप्ततीव्रतां निर्गन्तुं न शक्नोति, येन उपचारप्रभावः प्रभावितः भवति ।

(II) शीतलन प्रणाली त्रुटि

त्रुटिप्रकटीकरणम् : यन्त्रं शीतलनप्रणाल्याः विफलतां प्रेरयति, यथा अत्यधिकं शीतलनजलस्य तापमानं, असामान्यः शीतलनजलप्रवाहः इत्यादयः अस्मिन् समये शीतलनप्रणाली लेजरद्वारा उत्पन्नं तापं प्रभावीरूपेण दूरीकर्तुं न शक्नोति, तथा च यन्त्रं स्वयमेव शक्तिं न्यूनीकर्तुं वा अतितापनक्षतिं परिहरितुं वा निष्क्रियं अपि कर्तुं शक्नोति

(III) नियन्त्रण प्रणाली त्रुटि

त्रुटिप्रदर्शनम् : नियन्त्रणपटलः संचालननिर्देशानां प्रतिक्रियां दातुं न शक्नोति, पैरामीटर् सेटिंग्दोषान् प्रेरयति, अथवा यन्त्रस्य बाह्यनियन्त्रणयन्त्राणां (यथा सङ्गणकाः, पादस्विचः) च मध्ये संचारः बाधितः भवति एतेन संचालकः उपचारार्थं सामान्यतया यन्त्रं नियन्त्रयितुं असमर्थः भविष्यति ।

(IV) प्रकाशीय मार्ग प्रणाली त्रुटि

त्रुटिप्रकटीकरणम् : प्रकाशीयमार्गविचलनं, किरणगुणवत्ताक्षयम् इत्यादीनां समस्यानां प्रेरणादायिनी । वास्तविकचिकित्सायां प्रायः दृश्यते यत् लेजरपुञ्जबिन्दुस्य आकारः अनियमितः, अशुद्धस्थानं च भवति, येन उपचारस्य सटीकता प्रभाविता भवति

III. निवारक उपाय

(I) दैनिकं परिपालनं

उपकरणस्य सफाई : पृष्ठीयधूलिं दागं च दूरीकर्तुं नियमितरूपेण यन्त्रस्य आवासं स्वच्छेन, मृदु, लिन्ट्-रहितेन वस्त्रेण पोंछन्तु। प्रकाशीयघटकानाम् कृते व्यावसायिकप्रकाशसफाईसाधनानाम् अभिकर्मकाणां च उपयोगः करणीयः, सम्यक् संचालनविधिना स्वच्छता च करणीयम् । सप्ताहे न्यूनातिन्यूनम् एकवारं गहनशुद्धिः करणीयम् यत् लेन्सस्य पृष्ठभागे धूलिः, तैलम् इत्यादीनि न लप्यन्ते, प्रकाशमार्गं, लेजर ऊर्जासंचरणं च प्रभावितं न कुर्वन्ति

31.Cynosure laser Apogee

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List