Cynosure laser Elite+TM इति उन्नतं द्वयतरङ्गदैर्घ्ययुक्तं लेजरयन्त्रम् अस्ति । अस्य सिद्धान्तः, कार्यं, व्यापकः परिचयः च निम्नलिखितम् अस्ति ।
सिद्धान्त
चयनात्मकः प्रकाशतापीयविघटनसिद्धान्तः : लेजरसौन्दर्यप्रौद्योगिकी उच्च ऊर्जायुक्तानि लेजरपुञ्जानि त्वचायां सटीकरूपेण प्रयोक्तुं भवति । Elite+TM अस्य सिद्धान्तस्य उपयोगं करोति । अस्य द्वयतरङ्गदैर्घ्यप्रणाली (७५५nm पन्ना लेजर तथा १०६४nm Nd:YAG लेजर) विशिष्टतरङ्गदैर्घ्यस्य, ऊर्जायाः, नाडीविस्तारस्य च लेसरं उत्सर्जयति, ये त्वचापृष्ठं प्रविश्य केशेषु मेलेनिन् इत्यनेन चयनात्मकरूपेण अवशोषितुं शक्नुवन्ति मेलेनिन् प्रकाशशक्तिं शोषयित्वा तापशक्तौ परिणमयति । परितः त्वक्-उपस्थानां क्षतिं विना रोमकूप-उपस्थानां नाशं कृत्वा पुनर्जन्म-क्षमतां नष्टं करोति, तस्मात् स्थायी-रोम-निष्कासनं भवति तस्मिन् एव काले त्वचायां वर्णककणानां, नाडीक्षतानां इत्यादीनां कृते भिन्नतरङ्गदैर्घ्यस्य लेसराः अपि तत्सम्बद्धैः वर्णकैः अथवा हीमोग्लोबिनैः लक्षितरूपेण अवशोषितुं शक्यन्ते, येन प्रकाशतापीयप्रभावाः उत्पद्यन्ते, बिन्दुनाम्, नाडीक्षतानाम् इत्यादीनां चिकित्सायाः प्रभावः प्राप्यते
नियोग
केशनिष्कासनम् : ७५५nm तरङ्गदैर्घ्यस्य मेलेनिन् इत्यस्य उपरि उत्तमः अवशोषणप्रभावः भवति तथा च सर्वविधकेशानां कृते उपयुक्तः भवति, विशेषतः हल्के वर्णस्य केशानां कृते; 1064nm तरङ्गदैर्घ्यं कृष्णत्वक्युक्तानां जनानां कृते केशनिष्कासनार्थं अधिकं उपयुक्तं भवति, तथा च केशकूपेषु गभीरं प्रविश्य स्थूलकठोरकेशान्, यथा पुरुषदाढ्यं, प्रभावीरूपेण दूरीकर्तुं शक्नोति यन्त्रं रोगी त्वचायाः केशप्रकारस्य च अनुसारं एकस्मिन् समये एतौ तरङ्गदैर्घ्यौ लचीलतया स्विच् कर्तुं वा उपयोक्तुं वा शक्नोति यत् सटीकं केशनिष्कासनं प्राप्तुं शक्नोति, शरीरस्य निजीभागादिषु लघुभागेषु, कर्णयोः अन्तः केशरेखायाः परितः च केशाः अपि निष्कासयितुं शक्यन्ते
त्वचारञ्जनचिकित्सा : एतत् प्रभावीरूपेण उपचर्मवर्णनसमस्यान् यथा झाईः, सूर्यस्य बिन्दवः, क्लोआस्मा च लक्ष्यं कर्तुं शक्नोति । भिन्नतरङ्गदैर्घ्यस्य लेजराः भिन्नप्रकारस्य वर्णककणैः अवशोषितुं शक्यन्ते, प्रकाशतापीयक्रियायाः कारणेन वर्णककणाः भग्नाः भवन्ति, येन ते क्रमेण शरीरेण चयापचयिताः निर्वहन्ति च, तस्मात् वर्णबिन्दुसमस्यायां सुधारः भवति, त्वचावर्णः च उज्ज्वलः भवति
संवहनीक्षतचिकित्सा : १०६४nm तरङ्गदैर्घ्यस्य हिमोग्लोबिनस्य उत्तमं अवशोषणं भवति, तस्य उपयोगेन मुखस्य पादौ च मकड़ीनाडी इत्यादीनां नाडीक्षतानां चिकित्सा कर्तुं शक्यते लेजरशक्तिः रक्तवाहिनीषु हिमोग्लोबिनेन अवशोषिता भवति ततः परं रक्तवाहिनीः तापेन निमीलिताः शोषिताः च भवन्ति, अन्ते शरीरेण अवशोषिताः भवन्ति, येन नाडीक्षतानां सुधारस्य उद्देश्यं भवति
त्वचायाः दृढीकरणं कायाकल्पः च : उपचारस्य समये लेजरस्य तापप्रभावः त्वचायाः चर्मणि कोलेजनस्य प्रसारं पुनर्निर्माणं च उत्तेजितुं शक्नोति दीर्घकालीनप्रयोगः शिकनानि न्यूनीकर्तुं, त्वचायाः दृढतां सुधारयितुम्, त्वचां सुस्पष्टं सुकुमारं च कर्तुं, त्वचायाः कायाकल्पप्रभावं प्राप्तुं च साहाय्यं कर्तुं शक्नोति ।
सामान्य परिचय
उन्नतप्रौद्योगिकी : द्वयतरङ्गदैर्घ्यप्रौद्योगिक्याः उपयोगेन भिन्न-भिन्न-लक्षणयुक्तौ लेसरौ संयोजयित्वा भिन्न-भिन्न-त्वक्-समस्यानां, रोगिणां व्यक्तिगत-अन्तराणां च अनुसारं व्यक्तिगत-उपचार-योजनां प्रदातुं शक्यते
महत्त्वपूर्णः चिकित्साप्रभावः : नैदानिक-अध्ययनेन ज्ञातं यत् केशक्षयः, रञ्जकत्वं, नाडीक्षताः इत्यादिषु विविध-त्वक्-समस्यासु अस्य स्पष्टः उपचार-प्रभावः भवति, तथा च पुनर्प्राप्ति-कालः अल्पः भवति, येन रोगिणां कृते समयस्य रक्षणं कर्तुं शक्यते, शीघ्रं सामान्यजीवने पुनः आगन्तुं च शक्यते
उच्च आरामः : उन्नतशीतलनप्रणाल्याः सुसज्जितः, त्वचा चिकित्सायाः पूर्वं, चिकित्सायाः समये, पश्चात् च अद्वितीयस्य नीलमणिशीतलनप्लेटस्य माध्यमेन शीतलं भवति, यत् रोगी असुविधां न्यूनीकरोति तथा च दाह इत्यादीनां दुष्प्रभावानाम् जोखिमं न्यूनीकरोति, येन रोगिणः आरामदायकावस्थायां चिकित्सां प्राप्नुवन्ति
अनुप्रयोगस्य विस्तृतपरिधिः : सर्वेषां त्वचाप्रकारस्य वर्णस्य च रोगिणां कृते उपयुक्तं, भवेत् तत् हल्कीत्वक् वा श्यामत्वक् वा, सुरक्षिततया प्रभावीरूपेण च चिकित्सां कर्तुं शक्यते, येन उपचारजनसंख्यायाः परिधिः विस्तारितः भवति।
सुविधाजनकं संचालनम् : यन्त्रे सहजं उपयोक्तृ-अन्तरफलकं भवति, यस्य संचालनं अवगमनं च सुलभं भवति, येन चिकित्साकर्मचारिणां निपुणता, संचालनं च सुलभं भवति, तस्मात् उपचारदक्षतायां सुधारः भवति