" विकल्प्यताम्

II-VI (अधुना Coherent इत्यस्मिन् विलीनः) लेजरस्य औद्योगिकप्रक्रियाकरणे, चिकित्साचिकित्सायां, वैज्ञानिकसंशोधनेषु, अर्धचालकनिर्माणेषु च व्यापकरूपेण उपयोगः भवति

II-VI औद्योगिक लेजर मरम्मत

सर्वे smt 2025-04-19 1

निम्नलिखित II-VI लेजर SW11377 लेजरस्य सामान्यदोषाणां, अनुरक्षणविचारानाञ्च व्यापकपरिचयः अस्ति, यत् लेजरस्य सामान्यविफलताविधिषु तथा II-VI (अधुना Coherent) सम्बद्धानां उत्पादानाम् तकनीकीलक्षणानाम् आधारेण संगठितम् अस्ति:

1. II-VI लेजर SW11377 का अवलोकन

II-VI (अधुना Coherent इत्यस्मिन् विलीनः) लेजरस्य औद्योगिकप्रक्रियाकरणे, चिकित्साचिकित्सायां, वैज्ञानिकसंशोधनेषु, अर्धचालकनिर्माणेषु च व्यापकरूपेण उपयोगः भवति । SW11377 लघुतरङ्ग-अवरक्त (SWIR) लेजर-मॉड्यूलस्य अथवा उच्च-शक्ति-अर्धचालक-लेजर-श्रृङ्खलायाः अन्तर्गतं भवितुम् अर्हति । अस्य विशिष्टानुप्रयोगाः सन्ति- १.

3D संवेदनम् (यथा AR/VR, स्वायत्तं चालनं LiDAR)

सामग्री प्रसंस्करण (सूक्ष्म वेल्डिंग, परिशुद्धता काटना)

चिकित्सासाधनम् (लेजर चिकित्सा, प्रकाशिकप्रतिबिम्बनम्) २.

2. सामान्यदोषाः, अनुरक्षणविचाराः च

(1) लेजरनिर्गमशक्तिः न्यूनीभवति अथवा उत्पादनशक्तिः न भवति

सम्भाव्यकारणानि : १.

लेजर-डायोड-वृद्धावस्था (दीर्घकालीन-उच्च-शक्ति-सञ्चालनेन प्रकाशस्य क्षयः भवति)

विद्युत् आपूर्ति विफलता (अस्थिर विद्युत् आपूर्ति, फ़िल्टर संधारित्र क्षति)

प्रकाशिकघटकदूषणं (धूलिः तैलश्च किरणसञ्चारं प्रभावितं करोति)

अनुरक्षणविचाराः : १.

विद्युत् आपूर्तिं जाँचयन्तु: विद्युत् मॉड्यूल सामान्यः अस्ति वा इति पुष्टिं कर्तुं निवेश/निर्गम वोल्टेज मापनार्थं बहुमापकस्य उपयोगं कुर्वन्तु।

प्रकाशिकमार्गं स्वच्छं कुर्वन्तु: लेजरनिर्गमविण्डो, परावर्तकम् अन्येषां प्रकाशीयघटकानाम् स्वच्छतायै धूल-रहित-लेन्स-सफाई-कागदस्य + निर्जल-मद्यस्य उपयोगं कुर्वन्तु .

लेजर-डायोड् प्रतिस्थापयन्तु (यदि वृद्धत्वस्य पुष्टिः भवति तर्हि व्यावसायिकप्रतिस्थापनस्य आवश्यकता भवति) ।

(2) लेजर अतिताप अलार्म

सम्भाव्यकारणानि : १.

शीतलनप्रणाली विफलता (जलपम्प/पंखा स्थगितम्, शीतलकं लीकं जातम्)

रेडिएटरः अवरुद्धः (धूलिसञ्चयः तापविसर्जनदक्षतां प्रभावितं करोति)

परिवेशस्य तापमानम् अत्यधिकं भवति (सञ्चालनतापमानपरिधितः बहिः) ।

अनुरक्षणविचाराः : १.

शीतलनप्रणालीं पश्यन्तु : १.

शीतलकं पर्याप्तं वा नलिकां लीकं भवति वा इति पुष्टिं कुर्वन्तु।

शीतलनपङ्खा/जलपम्पः सामान्यतया कार्यं करोति वा इति परीक्षणं कुर्वन्तु।

रेडिएटरं स्वच्छं कुर्वन्तु : धूलं दूरीकर्तुं संपीडितवायुस्य उपयोगं कुर्वन्तु।

कार्यवातावरणस्य अनुकूलनं कुर्वन्तु : सुनिश्चितं कुर्वन्तु यत् उपकरणं 10°C–35°C4 वातावरणे कार्यं करोति।

(३) किरणस्य गुणवत्ता क्षीणा भवति (विचलनकोणः वर्धते, विषमबिन्दुः) २.

सम्भाव्यकारणानि : १.

प्रकाशिकघटकस्य विच्छेदः अथवा क्षतिः (यथा शिथिलः कोलिमेटिंग लेन्सः)4

लेजर डायोड मोडः क्षीणः भवति (दीर्घकालीनप्रयोगेन अस्थिरपुञ्जविधिः भवति) ।

अनुरक्षणविचाराः : १.

प्रकाशिकमार्गस्य पुनः मापनं कुर्वन्तु : किरणस्य समन्वयं सुनिश्चित्य लेन्सस्य परावर्तकस्य च स्थितिं समायोजयन्तु ।

क्षतिग्रस्तं प्रकाशीयघटकं (यथा लेन्सलेपनक्षतिः) प्रतिस्थापयन्तु ।

(४) नियन्त्रणप्रणालीविफलता (सञ्चारस्य आरम्भे असफलता अथवा असामान्यसञ्चारः) २.

सम्भाव्यकारणानि : १.

नियन्त्रणफलकस्य क्षतिः (द्रवस्य घुसपैठः, विद्युत्स्थैतिकविच्छेदः) २.

सॉफ्टवेयर विफलता (फर्मवेयर दुर्घटना, पैरामीटर् सेटिंग् त्रुटिः)

अनुरक्षणविचाराः : १.

नियन्त्रणफलकं पश्यन्तु : १.

अवलोकनं कुर्वन्तु यत् दाहचिह्नानि, संधारित्रस्य उदग्रता इत्यादयः स्पष्टक्षतिः अस्ति वा।

कीलपरिपथः शॉर्ट-सर्किट/ओपन-सर्किट् अस्ति वा इति ज्ञातुं बहुमापकस्य उपयोगं कुर्वन्तु .

फर्मवेयरं पुनः आरभत/उन्नयनं कुर्वन्तु: कारखानासेटिंग्स् पुनःस्थापयन्तु अथवा नवीनतमं फर्मवेयरसंस्करणं अद्यतनं कुर्वन्तु।

(५) लेजर-अन्तर-विराम-सञ्चालनम् (कदाचित् उत्तमम्, कदाचित् दुष्टम्) २.

सम्भाव्यकारणानि : १.

दुर्बलः सम्पर्कः (शिथिलः प्लगः, दुर्बलः सोल्डरिंग्) २.

विद्युत् आपूर्ति उतार-चढाव (अस्थिर विद्युत् जाल अथवा फ़िल्टर संधारित्र विफलता)

अनुरक्षणविचाराः : १.

"knocking hand pressure method" इत्यस्य उपयोगं कुर्वन्तु: दोषः पुनरावृत्तिः भवति वा इति अवलोकयितुं सर्किट् बोर्डं ट्याप् कुर्वन्तु तथा च दुर्बलसंपर्कबिन्दुस्य पुष्टिं कुर्वन्तु .

फ़िल्टर संधारित्रं प्रतिस्थापयन्तु: यदि शक्तिनिर्गमः अस्थिरः अस्ति तर्हि वृद्धावस्थायाः संधारित्रस्य जाँचं कृत्वा प्रतिस्थापयन्तु .

3. निवारक अनुरक्षण अनुशंसाः

प्रकाशीयघटकानाम् नियमितरूपेण शोधनं कुर्वन्तु (धूलिसञ्चयस्य परिहाराय मासे एकवारं)।

शीतलनव्यवस्थायाः निरीक्षणं कुर्वन्तु (प्रति त्रैमासिकं शीतलकं शीतलनप्रशंसकं च पश्यन्तु)।

अतिभारसञ्चालनं (दीर्घकालीनप्रयोगाय रेटेड् शक्तिः ८०% अधिकं न) परिहरन्तु ।

स्थिरविरोधी उपायाः : सर्किटबोर्डस्य क्षतिं परिहरितुं संचालनकाले स्थिरविरोधी कटिबन्धं धारयन्तु।

4. उपसंहारः

II-VI लेजर SW11377 इत्यस्य सामान्यदोषाः मुख्यतया लेजरनिर्गमः, शीतलनप्रणाली, ऑप्टिकलमार्गमापनं, परिपथनियन्त्रणं च इत्यत्र केन्द्रीकृताः सन्ति । अनुरक्षणार्थं शक्तिपरिचयः, प्रकाशिकमार्गसफाई, हार्डवेयरप्रतिस्थापनम् इत्यादीनां पद्धतीनां आवश्यकता भवति । जटिलदोषाणां कृते स्वविच्छेदनं, अधिकं क्षतिं च परिहरितुं अस्माकं तकनीकीविभागेन सम्पर्कं कर्तुं अनुशंसितम्।

29.II-VI Laser SW11377

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List