निम्नलिखित II-VI लेजर SW11377 लेजरस्य सामान्यदोषाणां, अनुरक्षणविचारानाञ्च व्यापकपरिचयः अस्ति, यत् लेजरस्य सामान्यविफलताविधिषु तथा II-VI (अधुना Coherent) सम्बद्धानां उत्पादानाम् तकनीकीलक्षणानाम् आधारेण संगठितम् अस्ति:
1. II-VI लेजर SW11377 का अवलोकन
II-VI (अधुना Coherent इत्यस्मिन् विलीनः) लेजरस्य औद्योगिकप्रक्रियाकरणे, चिकित्साचिकित्सायां, वैज्ञानिकसंशोधनेषु, अर्धचालकनिर्माणेषु च व्यापकरूपेण उपयोगः भवति । SW11377 लघुतरङ्ग-अवरक्त (SWIR) लेजर-मॉड्यूलस्य अथवा उच्च-शक्ति-अर्धचालक-लेजर-श्रृङ्खलायाः अन्तर्गतं भवितुम् अर्हति । अस्य विशिष्टानुप्रयोगाः सन्ति- १.
3D संवेदनम् (यथा AR/VR, स्वायत्तं चालनं LiDAR)
सामग्री प्रसंस्करण (सूक्ष्म वेल्डिंग, परिशुद्धता काटना)
चिकित्सासाधनम् (लेजर चिकित्सा, प्रकाशिकप्रतिबिम्बनम्) २.
2. सामान्यदोषाः, अनुरक्षणविचाराः च
(1) लेजरनिर्गमशक्तिः न्यूनीभवति अथवा उत्पादनशक्तिः न भवति
सम्भाव्यकारणानि : १.
लेजर-डायोड-वृद्धावस्था (दीर्घकालीन-उच्च-शक्ति-सञ्चालनेन प्रकाशस्य क्षयः भवति)
विद्युत् आपूर्ति विफलता (अस्थिर विद्युत् आपूर्ति, फ़िल्टर संधारित्र क्षति)
प्रकाशिकघटकदूषणं (धूलिः तैलश्च किरणसञ्चारं प्रभावितं करोति)
अनुरक्षणविचाराः : १.
विद्युत् आपूर्तिं जाँचयन्तु: विद्युत् मॉड्यूल सामान्यः अस्ति वा इति पुष्टिं कर्तुं निवेश/निर्गम वोल्टेज मापनार्थं बहुमापकस्य उपयोगं कुर्वन्तु।
प्रकाशिकमार्गं स्वच्छं कुर्वन्तु: लेजरनिर्गमविण्डो, परावर्तकम् अन्येषां प्रकाशीयघटकानाम् स्वच्छतायै धूल-रहित-लेन्स-सफाई-कागदस्य + निर्जल-मद्यस्य उपयोगं कुर्वन्तु .
लेजर-डायोड् प्रतिस्थापयन्तु (यदि वृद्धत्वस्य पुष्टिः भवति तर्हि व्यावसायिकप्रतिस्थापनस्य आवश्यकता भवति) ।
(2) लेजर अतिताप अलार्म
सम्भाव्यकारणानि : १.
शीतलनप्रणाली विफलता (जलपम्प/पंखा स्थगितम्, शीतलकं लीकं जातम्)
रेडिएटरः अवरुद्धः (धूलिसञ्चयः तापविसर्जनदक्षतां प्रभावितं करोति)
परिवेशस्य तापमानम् अत्यधिकं भवति (सञ्चालनतापमानपरिधितः बहिः) ।
अनुरक्षणविचाराः : १.
शीतलनप्रणालीं पश्यन्तु : १.
शीतलकं पर्याप्तं वा नलिकां लीकं भवति वा इति पुष्टिं कुर्वन्तु।
शीतलनपङ्खा/जलपम्पः सामान्यतया कार्यं करोति वा इति परीक्षणं कुर्वन्तु।
रेडिएटरं स्वच्छं कुर्वन्तु : धूलं दूरीकर्तुं संपीडितवायुस्य उपयोगं कुर्वन्तु।
कार्यवातावरणस्य अनुकूलनं कुर्वन्तु : सुनिश्चितं कुर्वन्तु यत् उपकरणं 10°C–35°C4 वातावरणे कार्यं करोति।
(३) किरणस्य गुणवत्ता क्षीणा भवति (विचलनकोणः वर्धते, विषमबिन्दुः) २.
सम्भाव्यकारणानि : १.
प्रकाशिकघटकस्य विच्छेदः अथवा क्षतिः (यथा शिथिलः कोलिमेटिंग लेन्सः)4
लेजर डायोड मोडः क्षीणः भवति (दीर्घकालीनप्रयोगेन अस्थिरपुञ्जविधिः भवति) ।
अनुरक्षणविचाराः : १.
प्रकाशिकमार्गस्य पुनः मापनं कुर्वन्तु : किरणस्य समन्वयं सुनिश्चित्य लेन्सस्य परावर्तकस्य च स्थितिं समायोजयन्तु ।
क्षतिग्रस्तं प्रकाशीयघटकं (यथा लेन्सलेपनक्षतिः) प्रतिस्थापयन्तु ।
(४) नियन्त्रणप्रणालीविफलता (सञ्चारस्य आरम्भे असफलता अथवा असामान्यसञ्चारः) २.
सम्भाव्यकारणानि : १.
नियन्त्रणफलकस्य क्षतिः (द्रवस्य घुसपैठः, विद्युत्स्थैतिकविच्छेदः) २.
सॉफ्टवेयर विफलता (फर्मवेयर दुर्घटना, पैरामीटर् सेटिंग् त्रुटिः)
अनुरक्षणविचाराः : १.
नियन्त्रणफलकं पश्यन्तु : १.
अवलोकनं कुर्वन्तु यत् दाहचिह्नानि, संधारित्रस्य उदग्रता इत्यादयः स्पष्टक्षतिः अस्ति वा।
कीलपरिपथः शॉर्ट-सर्किट/ओपन-सर्किट् अस्ति वा इति ज्ञातुं बहुमापकस्य उपयोगं कुर्वन्तु .
फर्मवेयरं पुनः आरभत/उन्नयनं कुर्वन्तु: कारखानासेटिंग्स् पुनःस्थापयन्तु अथवा नवीनतमं फर्मवेयरसंस्करणं अद्यतनं कुर्वन्तु।
(५) लेजर-अन्तर-विराम-सञ्चालनम् (कदाचित् उत्तमम्, कदाचित् दुष्टम्) २.
सम्भाव्यकारणानि : १.
दुर्बलः सम्पर्कः (शिथिलः प्लगः, दुर्बलः सोल्डरिंग्) २.
विद्युत् आपूर्ति उतार-चढाव (अस्थिर विद्युत् जाल अथवा फ़िल्टर संधारित्र विफलता)
अनुरक्षणविचाराः : १.
"knocking hand pressure method" इत्यस्य उपयोगं कुर्वन्तु: दोषः पुनरावृत्तिः भवति वा इति अवलोकयितुं सर्किट् बोर्डं ट्याप् कुर्वन्तु तथा च दुर्बलसंपर्कबिन्दुस्य पुष्टिं कुर्वन्तु .
फ़िल्टर संधारित्रं प्रतिस्थापयन्तु: यदि शक्तिनिर्गमः अस्थिरः अस्ति तर्हि वृद्धावस्थायाः संधारित्रस्य जाँचं कृत्वा प्रतिस्थापयन्तु .
3. निवारक अनुरक्षण अनुशंसाः
प्रकाशीयघटकानाम् नियमितरूपेण शोधनं कुर्वन्तु (धूलिसञ्चयस्य परिहाराय मासे एकवारं)।
शीतलनव्यवस्थायाः निरीक्षणं कुर्वन्तु (प्रति त्रैमासिकं शीतलकं शीतलनप्रशंसकं च पश्यन्तु)।
अतिभारसञ्चालनं (दीर्घकालीनप्रयोगाय रेटेड् शक्तिः ८०% अधिकं न) परिहरन्तु ।
स्थिरविरोधी उपायाः : सर्किटबोर्डस्य क्षतिं परिहरितुं संचालनकाले स्थिरविरोधी कटिबन्धं धारयन्तु।
4. उपसंहारः
II-VI लेजर SW11377 इत्यस्य सामान्यदोषाः मुख्यतया लेजरनिर्गमः, शीतलनप्रणाली, ऑप्टिकलमार्गमापनं, परिपथनियन्त्रणं च इत्यत्र केन्द्रीकृताः सन्ति । अनुरक्षणार्थं शक्तिपरिचयः, प्रकाशिकमार्गसफाई, हार्डवेयरप्रतिस्थापनम् इत्यादीनां पद्धतीनां आवश्यकता भवति । जटिलदोषाणां कृते स्वविच्छेदनं, अधिकं क्षतिं च परिहरितुं अस्माकं तकनीकीविभागेन सम्पर्कं कर्तुं अनुशंसितम्।