निम्नलिखितम् KVANT Laser Atom 42 लेजरस्य व्यापकपरिचयः अस्ति, यत्र तस्य कार्याणि, सामान्यदोषसूचना, अनुरक्षणविधयः च सन्ति
1. QUANTUM लेजर परमाणु का कार्य
KVANT Atom 42 इति उच्चशक्तियुक्तः RGB लेजरप्रकाशः अस्ति, यस्य उपयोगः मुख्यतया लेजरप्रदर्शनेषु, मञ्चप्रदर्शनेषु, बहिः विज्ञापनेषु, कलाप्रक्षेपणेषु च भवति । अस्य मूलकार्यं अत्र अन्तर्भवति : १.
उच्च-प्रकाश-लेजर-प्रक्षेपणम्: 42W आउटपुट-शक्तिः, लाल-हरित-नील-प्राथमिक-रङ्ग-मिश्रणस्य समर्थनं कुर्वन्, सजीव-रङ्ग-प्रभावं जनयितुं शक्नोति ।
बीम नियन्त्रणम् : अन्तः निर्मितः पङ्गोलिन् लेजर नियन्त्रणसॉफ्टवेयरसङ्गततायाः परं, जटिललेजर एनिमेशनं ग्राफिकप्रदर्शनं च प्राप्तुं शक्नोति ।
विद्युत् द्विवर्णीय-छिद्रकः (वैकल्पिकः): बीम-संरेखण-प्रक्रियाम् सरलीकरोति तथा च रङ्ग-मापन-दक्षतायां सुधारं करोति ।
बहिः प्रयोज्यता: EN 60825-1, FDA तथा TUV सुरक्षामानकानां अनुपालनं करोति, बृहत् विज्ञापनफलकानां वास्तुशिल्पप्रक्षेपणस्य च कृते उपयुक्तम्6।
2. सामान्यदोषसूचना
KVANT Atom 42 इत्यस्य ये दोषाः सम्मुखीभवितुं शक्नुवन्ति तेषां समाधानं च निम्नलिखितम् अस्ति ।
(1) बीम संरेखणसमस्या
दोषघटना : वर्णपरिवर्तनं, विषमपुञ्जः।
सम्भाव्यकारणानि : १.
द्विवर्णीय-छिद्रकं मापनं न भवति ।
दर्पणं वा लेन्सं वा दूषितं भवति।
समाधानं:
दूरस्थमापनार्थं मोटरयुक्तं द्विवर्णीयं फ़िल्टरं उपयुज्यताम् ।
लेजरप्रकाशमार्गे दर्पणं लेन्सं च स्वच्छं कुर्वन्तु (७५% अल्कोहल + लेन्स पेपरस्य उपयोगं कुर्वन्तु)।
(2) लेजर शक्ति न्यूनीकरण
दोषघटना : कान्तिः न्यूनीभवति, वर्णः लघुः भवति।
सम्भाव्यकारणानि : १.
लेजर डायोडः वृद्धः भवति ।
दुर्बलतापविसर्जनेन प्रकाशक्षयः भवति ।
समाधानं:
शीतलनप्रशंसकः सम्यक् कार्यं करोति वा इति पश्यन्तु।
यदि लेजर-डायोड् वृद्धः अस्ति तर्हि प्रतिस्थापनार्थं KVANT सम्पर्कं कुर्वन्तु ।
(3) सॉफ्टवेयरसंयोजनविफलतां नियन्त्रयन्तु
दोषघटना : पङ्गोलिन् बियोण्ड् लेजरं ज्ञातुं न शक्नोति।
सम्भाव्यकारणानि : १.
FB4 अन्तरफलकविफलता।
सॉफ्टवेयर अनुज्ञापत्रस्य अवधिः समाप्तः।
समाधानं:
USB/जालसंयोजनं सामान्यम् अस्ति वा इति पश्यन्तु।
सॉफ्टवेयर अनुज्ञापत्रं पुनः अधिकृतं कुर्वन्तु।
(4) लेजर अतिताप अलार्म
दोषघटना : यन्त्रं स्वयमेव शक्तिं न्यूनीकरोति अथवा निष्क्रियं करोति ।
सम्भाव्यकारणानि : १.
शीतलनव्यवस्था अवरुद्धा भवति (धूलिसञ्चयः)।
परिवेशस्य तापमानम् अत्यधिकं भवति ।
समाधानं:
शीतलनव्यजनं, वेण्ट् च स्वच्छं कुर्वन्तु।
सुनिश्चितं कुर्वन्तु यत् यन्त्रं 10°C–35°C वातावरणे कार्यं करोति।
3. अनुरक्षणविधिः
KVANT Atom 42 इत्यस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चित्य निम्नलिखितस्य अनुरक्षणस्य अनुशंसा भवति ।
(1) ऑप्टिकल घटक सफाई
दर्पणः/लेन्सः : १.
एकस्मिन् दिशि मार्जनार्थं धूलि-रहित-लेन्स-शुद्धिकरणपत्रस्य + ७५% मद्यस्य उपयोगं कुर्वन्तु ।
प्रकाशीयलेपनस्तरेन सह अङ्गुलीनां प्रत्यक्षसंपर्कं परिहरन्तु।
प्रकाशिकमार्गमापनम् : १.
नियमितरूपेण पश्यन्तु यत् 1#, 2#, 3# च परावर्तकाः ऑफसेट् सन्ति वा इति।
(2) शीतलन प्रणाली अनुरक्षण
प्रतिमासं व्यजनस्य स्थितिं पश्यन्तु, रजः च स्वच्छं कुर्वन्तु।
पिहितस्थाने दीर्घकालं यावत् पूर्णशक्त्या धावनं परिहरन्तु।
(3) सॉफ्टवेयर तथा फर्मवेयर अपडेट
संगततां सुनिश्चित्य नियमितरूपेण Pangolin Beyond तथा laser firmware अपडेट् कुर्वन्तु।
(4) भण्डारणं परिवहनं च
यदा दीर्घकालं यावत् प्रयोगः न भवति तदा शुष्क-धूलि-प्रूव-वातावरणे संग्रहयन्तु ।
परिवहनकाले आप्टिकल् घटकानां विस्थापनं परिहरितुं शॉकप्रूफ पैकेजिंग् इत्यस्य उपयोगं कुर्वन्तु।
4. उपसंहारः
KVANT Atom 42 व्यावसायिकमञ्चस्य बहिः विज्ञापनस्य च कृते उपयुक्तं उच्चप्रदर्शनयुक्तं लेजरप्रक्षेपणयन्त्रम् अस्ति । सामान्यदोषाः मुख्यतया किरणमापनं, तापविसर्जनं, सॉफ्टवेयरसंयोजनं च केन्द्रीकृताः भवन्ति । नियमितरूपेण परिपालनेन यन्त्रस्य आयुः बहु विस्तारयितुं शक्यते । यदि भवन्तः अधिकं समर्थनस्य आवश्यकतां अनुभवन्ति तर्हि अस्माकं तकनीकीविभागेन सम्पर्कं कुर्वन्तु