KVANT Laser Atom 42 एकः व्यावसायिकः पूर्णरङ्गः लेजर प्रकाशः अस्ति यस्य निम्नलिखितविशेषताः कार्याणि च सन्ति ।
शक्तिशाली उत्पादनशक्तिः : कुलशक्तिनिर्गमः ४२ वाट्, यत्र लालस्य कृते ९ वाट्, हरितस्य कृते १३ वाट्, नीलस्य कृते २० वाट् च सन्ति, एतत् उज्ज्वलं, स्पष्टं लेजरपुञ्जं उत्पादयितुं शक्नोति, यत् आन्तरिक-बहिः-वातावरणयोः उत्तम-दृश्य-प्रभावं प्रदातुं शक्नोति, दीर्घदूरेषु अपि उच्च-प्रकाशं निर्वाहयति
उत्तमं किरणगुणवत्ता: अर्धचालकलेजरडायोड (FAC) प्रौद्योगिक्याः उपयोगेन किरणस्य आकारः 7mm×7mm भवति, तथा च विचलनकोणः केवलं 1mrad भवति, यत् किरणस्य तंगतां स्थिरतां च सुनिश्चितं करोति, तथा च सम्पूर्णे स्कैनिङ्गपरिधिमध्ये सुसंगतपुञ्जगुणवत्तां निर्वाहयति सर्वेषां वर्णानाम् किरणस्य आकारः समानः भवति तथा च प्रोफाइलः एकरूपः भवति, यत् स्पष्टं स्वच्छं च प्रक्षेपणं उत्पादयितुं शक्नोति, उच्चगुणवत्तायुक्तं लेजर-ग्राफिक्स्, पाठं, एनिमेशनं च प्रस्तुतं करोति
उन्नतनियन्त्रणप्रणाली: FB4-SK नियन्त्रणप्रोटोकॉलस्य समर्थनं करोति, तथा च Ethernet, Artnet, DMX तथा ILDA इत्येतयोः माध्यमेन नियन्त्रितुं शक्यते । जटिलप्रकाशप्रभावनियन्त्रणं प्रोग्रामिंग् च प्राप्तुं सङ्गणकैः, प्रकाशकन्सोल् वा स्वचालितप्लेबैकप्रणालीभिः सह सम्बद्धः भवितुं सुविधाजनकः भवति । अस्मिन् स्कैनिङ्ग सिस्टम् ओवरलोड् रक्षणं तथा च वर्णसन्तुलनप्रदर्शनविधिः अपि अस्ति, यत् उपयोक्तृभ्यः त्रुटिनिवारणं निरीक्षणं च कर्तुं सुलभम् अस्ति ।
विश्वसनीयसुरक्षाप्रदर्शनम् : अस्मिन् लेजरसुरक्षाविशेषताः विविधाः सन्ति, यत्र कुञ्जी-अन्तर-ताला, उत्सर्जन-विलम्बः, चुम्बकीय-अन्तर-ताला, स्कैनिङ्ग-विफल-सुरक्षितः, द्रुत-विद्युत्-यान्त्रिक-शटरः (प्रतिक्रिया-समयः < २० मिलीसेकेण्ड्), समायोज्य-एपर्चर-मास्कः, तथा च संचालकानाम् प्रेक्षकाणां च सुरक्षां सुनिश्चित्य कुञ्जी-दूर-नियन्त्रणं, मैनुअल्-पुनरारम्भ-बटनं च सह आपत्कालीन-विराम-प्रणाली च सन्ति
सुविधाजनकपरिवहनं स्थापना च : चेसिस् अभिनवफेनएल्युमिनियमसामग्रीणां निर्मितः अस्ति, यस्य भारः केवलं ३१किलोग्रामः अस्ति तथा च ४९१मिमी×३१०मिमी×३९६मिमी मापः संरचना दृढा लघु च, परिवहनं स्थापनं च सुलभं, विविधभ्रमणेषु, बृहत् बहिः आयोजनेषु, क्रीडाङ्गणेषु इत्यादिषु अवसरेषु लेजरप्रदर्शनार्थं उपयुक्ता च अस्ति
सारांशेन, KVANT Laser Atom 42 मुख्यतया विभिन्नानां आयोजनानां स्थलानां च कृते उच्चगुणवत्तायुक्तं लेजरदृश्यप्रभावं प्रदातुं उपयुज्यते, यथा संगीतसङ्गीतं, संगीतसङ्गीतं, नाट्यप्रदर्शनं, थीमपार्कं, नगरप्रकाशमहोत्सवः, व्यावसायिकक्रियाकलापाः इत्यादयः, रङ्गिणः लेजरकिरणाः, ग्राफिक्स्, एनिमेशनं च जनयित्वा प्रेक्षकाणां कृते आश्चर्यजनकदृश्यानुभवं आनेतुं, वातावरणं आकर्षणं च वर्धयितुं घटना।