" विकल्प्यताम्

किरणविक्षेपः : प्रकाशीयघटकानाम् अशुद्धस्थापनस्य, शिथिलयान्त्रिकसंरचनायाः वा बाह्यप्रभावस्य कारणेन लेजरपुञ्जस्य संचरणदिशा विक्षिप्तः भवितुम् अर्हति, येन प्रसंस्करणसटीकता प्रभाविता भवति

फ्रैंकफर्ट औद्योगिक पराबैंगनी लेजर मरम्मत

सर्वे smt 2025-04-19 1

फ्रैंकफर्ट लेजर कम्पनीयाः फ्रैंकफर्ट एज यूवी लेजरस्य सामान्यदोषाः, अनुरक्षणविधयः च निम्नलिखितरूपेण सन्ति ।

सामान्यदोषाः

प्रकाशिकमार्गदोषाः : १.

किरणविक्षेपः : प्रकाशीयघटकानाम् अशुद्धस्थापनस्य, शिथिलयान्त्रिकसंरचनायाः वा बाह्यप्रभावस्य कारणेन लेजरपुञ्जस्य संचरणदिशा विक्षिप्तः भवितुम् अर्हति, येन प्रसंस्करणसटीकता प्रभाविता भवति

किरणस्य गुणवत्तायाः क्षयः : प्रकाशीयघटकानाम् उपरि धूलः, तैलः, खरचः वा क्षतिः लेजरस्य संचरणं, केन्द्रीकरणप्रभावं च प्रभावितं करिष्यति, यथा असमानबिन्दुः, विचलनकोणं च वर्धितः

विद्युत् विफलता : १.

अस्थिरविद्युत्निर्गमः : विद्युत्प्रदायस्य आन्तरिकविद्युत्घटकानाम् क्षतिः, फ़िल्टरसंधारित्रस्य वृद्धत्वं वा विद्युत्नियन्त्रणपरिपथस्य विफलता वा निर्गमवोल्टेजस्य अथवा करण्टस्य उतार-चढावस्य कारणं भवितुम् अर्हति, येन लेजरः अस्थिरः भवति तथा च उत्पादनशक्तिः उतार-चढावः भवति

आरम्भं कर्तुं विद्युत् विफलता : शक्तिस्विचस्य क्षतिः, फ्यूजः उड्डीयते अथवा शक्तिमॉड्यूलस्य विफलता लेजरः विद्युत् आपूर्तिं प्रति सम्बद्धं कर्तुं असमर्थः भविष्यति तथा च सामान्यतया आरभ्यतुं असमर्थः भविष्यति।

शीतलनप्रणाली विफलता : १.

शीतलनमाध्यमस्य लीकेजः : शीतलनपाइप्स्, जॉइण्ट्, रेडिएटर् इत्यादीनां घटकानां वृद्धत्वं, क्षतिः वा अनुचितस्थापनं वा शीतलनमाध्यमस्य लीकेजस्य कारणं भवितुम् अर्हति, यस्य परिणामेण शीतलनप्रभावः न्यूनः भवति, लेजरस्य तापमानं च वर्धते

दुर्बलशीतलनप्रभावः : शीतलनपम्पस्य विफलता, रेडिएटरस्य अवरोधः, अपर्याप्तशीतलनमाध्यमप्रवाहः अथवा अत्यधिकतापमानः लेजरस्य प्रभावीरूपेण शीतलीकरणं कर्तुं असमर्थः भविष्यति, तस्य कार्यक्षमतां स्थिरतां च प्रभावितं करिष्यति, अपि च लेजरस्य कार्यं स्थगयितुं संरक्षणतन्त्रं प्रेरयिष्यति

लेजर माध्यमस्य विफलता : १.

लेजर-उत्पादन-शक्तिः न्यूनीकृता : दीर्घकालीन-उपयोगस्य अनन्तरं लेजर-माध्यमस्य वयः भविष्यति, क्षतिग्रस्तः भविष्यति, अथवा प्रदूषणं, अत्यधिकतापमानं, अपर्याप्तपम्प-स्रोत-शक्तिः च इत्यादिभिः कारकैः प्रभावितं भविष्यति, येन उत्पादन-शक्तिः न्यूनीभवति, प्रसंस्करण-आवश्यकतानां पूर्तौ असफलः भविष्यति

नियन्त्रणप्रणालीविफलता : १.

नियन्त्रणसॉफ्टवेयरविफलता : सॉफ्टवेयरं जमितुं शक्नोति, अन्तरफलकं प्रतिक्रियां न दातुं शक्नोति, तथा च पैरामीटर् सेटिंग् गलत् भवितुम् अर्हति, येन लेजरस्य सामान्यनियन्त्रणं संचालनं च प्रभावितं भवति

हार्डवेयर नियन्त्रणपरिपथस्य विफलता : नियन्त्रणपरिपथस्य चिप्स्, रिले, संवेदक इत्यादीनां घटकानां विफलतायाः कारणेन लेजरः नियन्त्रणनिर्देशान् प्राप्तुं वा निष्पादयितुं वा असमर्थः भविष्यति, यस्य परिणामेण लेजरः नियन्त्रणात् बहिः भविष्यति अथवा असामान्यरूपेण कार्यं करिष्यति

अनुरक्षण विधि

पर्यावरणनियन्त्रणम् : १.

तापमानम् : परिवेशस्य तापमानं २०°C-२५°C मध्ये स्थापयन्तु । अत्यधिकं न्यूनं वा तापमानं लेजरस्य कार्यक्षमतां स्थिरतां च प्रभावितं करिष्यति ।

आर्द्रता : परिवेशस्य आर्द्रता ४०%-६०% यावत् नियन्त्रितव्या । अत्यधिकं आर्द्रता लेजरस्य अन्तः सहजतया सघनीकरणं जनयितुं शक्नोति, अत्यधिकं आर्द्रता च सहजतया स्थिरविद्युत् उत्पद्यते, लेजरस्य क्षतिं च कर्तुं शक्नोति ।

धूलनिवारणम् : कार्यवातावरणं स्वच्छं भवतु, धूलप्रदूषणं न्यूनीकरोतु, धूलस्य प्रकाशीयघटकेषु आलम्बनं कृत्वा लेजरनिर्गमं प्रभावितं कर्तुं निवारयतु।

ऑप्टिकल घटक सफाई : १.

सफाई आवृत्तिः : प्रत्येकं १-२ सप्ताहेषु प्रकाशिकघटकानाम् स्वच्छतां कुर्वन्तु। यदि कार्यवातावरणे बहु धूलिः भवति तर्हि सफाई-आवृत्तिः वर्धनीया ।

सफाईविधिः : स्वच्छं अबुनेनवस्त्रं वा लेन्सपत्रं वा उपयुज्य निर्जल इथेनॉलस्य अथवा विशेषस्य प्रकाशिकशुद्धकस्य समुचितमात्रायां डुबकी मारयन्तु, तथा च प्रकाशीयघटकस्य केन्द्रात् धारपर्यन्तं धीरेण पोंछन्तु येन खरोंचः न भवति

शीतलन प्रणाली अनुरक्षणम् : १.

जलस्य गुणवत्ताप्रबन्धनम् : शीतलनप्रणाल्यां विआयनीकृतजलस्य अथवा आसुतजलस्य उपयोगः आवश्यकः भवति, तथा च शीतलनजलं नियमितरूपेण प्रत्येकं ३-६ मासेषु प्रतिस्थापनीयं यत् जलस्य अशुद्धिः शीतलनप्रणालीं लेजरं च क्षतिं न करोति

जलस्य तापमाननियन्त्रणम् : शीतलनप्रणाल्याः जलस्य तापमानं १५°C-२५°C मध्ये भवति इति सुनिश्चितं कुर्वन्तु । जलस्य तापमानं अत्यधिकं न्यूनं वा तापविसर्जनप्रभावं प्रभावितं करिष्यति ।

पाइपलाइननिरीक्षणम् : नियमितरूपेण पश्यन्तु यत् शीतलनप्रणालीपाइपलाइने जलस्य लीकेजः, अवरोधः इत्यादयः सन्ति वा यदि समस्याः ज्ञायन्ते तर्हि समये एव तेषां मरम्मतं वा प्रतिस्थापनं वा करणीयम्।

विद्युत् प्रबन्धनम् : १.

वोल्टेजस्थिरता : लेजरविद्युत्प्रदायस्य स्थिरवोल्टेजं सुनिश्चित्य वोल्टेजस्थिरीकरणस्य अन्येषां उपकरणानां च उपयोगं कुर्वन्तु येन अत्यधिकवोल्टेजस्य उतार-चढावः न भवति येन उपकरणस्य क्षतिः भवितुमर्हति।

शक्ति-ग्राउण्डिंग् : सुनिश्चितं कुर्वन्तु यत् लेजर-विद्युत्-आपूर्तिः सम्यक् ग्राउण्ड्-कृता अस्ति, यत्र स्थिर-विद्युत्-रिसावं च निवारयितुं 4 ओम्-तः न्यूनं ग्राउण्डिंग्-प्रतिरोधः भवति


नियमित निरीक्षण : १.

दैनिकनिरीक्षणम् : प्रतिदिनं यन्त्रस्य आरम्भात् पूर्वं उपकरणस्य स्वरूपं क्षतिग्रस्तं वा, संयोजकताराः शिथिलाः सन्ति वा इत्यादीनि पश्यन्तु।

नियमितरूपेण व्यापकनिरीक्षणम् : नियमितान्तरेण प्रकाशीयघटकानाम् धारणस्य जाँचं कुर्वन्तु।

a12b28f9ed933fcaeeb918497dadc90

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List