फ्रैंकफर्ट लेजर कम्पनीयाः फ्रैंकफर्ट एज यूवी लेजरस्य सामान्यदोषाः, अनुरक्षणविधयः च निम्नलिखितरूपेण सन्ति ।
सामान्यदोषाः
प्रकाशिकमार्गदोषाः : १.
किरणविक्षेपः : प्रकाशीयघटकानाम् अशुद्धस्थापनस्य, शिथिलयान्त्रिकसंरचनायाः वा बाह्यप्रभावस्य कारणेन लेजरपुञ्जस्य संचरणदिशा विक्षिप्तः भवितुम् अर्हति, येन प्रसंस्करणसटीकता प्रभाविता भवति
किरणस्य गुणवत्तायाः क्षयः : प्रकाशीयघटकानाम् उपरि धूलः, तैलः, खरचः वा क्षतिः लेजरस्य संचरणं, केन्द्रीकरणप्रभावं च प्रभावितं करिष्यति, यथा असमानबिन्दुः, विचलनकोणं च वर्धितः
विद्युत् विफलता : १.
अस्थिरविद्युत्निर्गमः : विद्युत्प्रदायस्य आन्तरिकविद्युत्घटकानाम् क्षतिः, फ़िल्टरसंधारित्रस्य वृद्धत्वं वा विद्युत्नियन्त्रणपरिपथस्य विफलता वा निर्गमवोल्टेजस्य अथवा करण्टस्य उतार-चढावस्य कारणं भवितुम् अर्हति, येन लेजरः अस्थिरः भवति तथा च उत्पादनशक्तिः उतार-चढावः भवति
आरम्भं कर्तुं विद्युत् विफलता : शक्तिस्विचस्य क्षतिः, फ्यूजः उड्डीयते अथवा शक्तिमॉड्यूलस्य विफलता लेजरः विद्युत् आपूर्तिं प्रति सम्बद्धं कर्तुं असमर्थः भविष्यति तथा च सामान्यतया आरभ्यतुं असमर्थः भविष्यति।
शीतलनप्रणाली विफलता : १.
शीतलनमाध्यमस्य लीकेजः : शीतलनपाइप्स्, जॉइण्ट्, रेडिएटर् इत्यादीनां घटकानां वृद्धत्वं, क्षतिः वा अनुचितस्थापनं वा शीतलनमाध्यमस्य लीकेजस्य कारणं भवितुम् अर्हति, यस्य परिणामेण शीतलनप्रभावः न्यूनः भवति, लेजरस्य तापमानं च वर्धते
दुर्बलशीतलनप्रभावः : शीतलनपम्पस्य विफलता, रेडिएटरस्य अवरोधः, अपर्याप्तशीतलनमाध्यमप्रवाहः अथवा अत्यधिकतापमानः लेजरस्य प्रभावीरूपेण शीतलीकरणं कर्तुं असमर्थः भविष्यति, तस्य कार्यक्षमतां स्थिरतां च प्रभावितं करिष्यति, अपि च लेजरस्य कार्यं स्थगयितुं संरक्षणतन्त्रं प्रेरयिष्यति
लेजर माध्यमस्य विफलता : १.
लेजर-उत्पादन-शक्तिः न्यूनीकृता : दीर्घकालीन-उपयोगस्य अनन्तरं लेजर-माध्यमस्य वयः भविष्यति, क्षतिग्रस्तः भविष्यति, अथवा प्रदूषणं, अत्यधिकतापमानं, अपर्याप्तपम्प-स्रोत-शक्तिः च इत्यादिभिः कारकैः प्रभावितं भविष्यति, येन उत्पादन-शक्तिः न्यूनीभवति, प्रसंस्करण-आवश्यकतानां पूर्तौ असफलः भविष्यति
नियन्त्रणप्रणालीविफलता : १.
नियन्त्रणसॉफ्टवेयरविफलता : सॉफ्टवेयरं जमितुं शक्नोति, अन्तरफलकं प्रतिक्रियां न दातुं शक्नोति, तथा च पैरामीटर् सेटिंग् गलत् भवितुम् अर्हति, येन लेजरस्य सामान्यनियन्त्रणं संचालनं च प्रभावितं भवति
हार्डवेयर नियन्त्रणपरिपथस्य विफलता : नियन्त्रणपरिपथस्य चिप्स्, रिले, संवेदक इत्यादीनां घटकानां विफलतायाः कारणेन लेजरः नियन्त्रणनिर्देशान् प्राप्तुं वा निष्पादयितुं वा असमर्थः भविष्यति, यस्य परिणामेण लेजरः नियन्त्रणात् बहिः भविष्यति अथवा असामान्यरूपेण कार्यं करिष्यति
अनुरक्षण विधि
पर्यावरणनियन्त्रणम् : १.
तापमानम् : परिवेशस्य तापमानं २०°C-२५°C मध्ये स्थापयन्तु । अत्यधिकं न्यूनं वा तापमानं लेजरस्य कार्यक्षमतां स्थिरतां च प्रभावितं करिष्यति ।
आर्द्रता : परिवेशस्य आर्द्रता ४०%-६०% यावत् नियन्त्रितव्या । अत्यधिकं आर्द्रता लेजरस्य अन्तः सहजतया सघनीकरणं जनयितुं शक्नोति, अत्यधिकं आर्द्रता च सहजतया स्थिरविद्युत् उत्पद्यते, लेजरस्य क्षतिं च कर्तुं शक्नोति ।
धूलनिवारणम् : कार्यवातावरणं स्वच्छं भवतु, धूलप्रदूषणं न्यूनीकरोतु, धूलस्य प्रकाशीयघटकेषु आलम्बनं कृत्वा लेजरनिर्गमं प्रभावितं कर्तुं निवारयतु।
ऑप्टिकल घटक सफाई : १.
सफाई आवृत्तिः : प्रत्येकं १-२ सप्ताहेषु प्रकाशिकघटकानाम् स्वच्छतां कुर्वन्तु। यदि कार्यवातावरणे बहु धूलिः भवति तर्हि सफाई-आवृत्तिः वर्धनीया ।
सफाईविधिः : स्वच्छं अबुनेनवस्त्रं वा लेन्सपत्रं वा उपयुज्य निर्जल इथेनॉलस्य अथवा विशेषस्य प्रकाशिकशुद्धकस्य समुचितमात्रायां डुबकी मारयन्तु, तथा च प्रकाशीयघटकस्य केन्द्रात् धारपर्यन्तं धीरेण पोंछन्तु येन खरोंचः न भवति
शीतलन प्रणाली अनुरक्षणम् : १.
जलस्य गुणवत्ताप्रबन्धनम् : शीतलनप्रणाल्यां विआयनीकृतजलस्य अथवा आसुतजलस्य उपयोगः आवश्यकः भवति, तथा च शीतलनजलं नियमितरूपेण प्रत्येकं ३-६ मासेषु प्रतिस्थापनीयं यत् जलस्य अशुद्धिः शीतलनप्रणालीं लेजरं च क्षतिं न करोति
जलस्य तापमाननियन्त्रणम् : शीतलनप्रणाल्याः जलस्य तापमानं १५°C-२५°C मध्ये भवति इति सुनिश्चितं कुर्वन्तु । जलस्य तापमानं अत्यधिकं न्यूनं वा तापविसर्जनप्रभावं प्रभावितं करिष्यति ।
पाइपलाइननिरीक्षणम् : नियमितरूपेण पश्यन्तु यत् शीतलनप्रणालीपाइपलाइने जलस्य लीकेजः, अवरोधः इत्यादयः सन्ति वा यदि समस्याः ज्ञायन्ते तर्हि समये एव तेषां मरम्मतं वा प्रतिस्थापनं वा करणीयम्।
विद्युत् प्रबन्धनम् : १.
वोल्टेजस्थिरता : लेजरविद्युत्प्रदायस्य स्थिरवोल्टेजं सुनिश्चित्य वोल्टेजस्थिरीकरणस्य अन्येषां उपकरणानां च उपयोगं कुर्वन्तु येन अत्यधिकवोल्टेजस्य उतार-चढावः न भवति येन उपकरणस्य क्षतिः भवितुमर्हति।
शक्ति-ग्राउण्डिंग् : सुनिश्चितं कुर्वन्तु यत् लेजर-विद्युत्-आपूर्तिः सम्यक् ग्राउण्ड्-कृता अस्ति, यत्र स्थिर-विद्युत्-रिसावं च निवारयितुं 4 ओम्-तः न्यूनं ग्राउण्डिंग्-प्रतिरोधः भवति
नियमित निरीक्षण : १.
दैनिकनिरीक्षणम् : प्रतिदिनं यन्त्रस्य आरम्भात् पूर्वं उपकरणस्य स्वरूपं क्षतिग्रस्तं वा, संयोजकताराः शिथिलाः सन्ति वा इत्यादीनि पश्यन्तु।
नियमितरूपेण व्यापकनिरीक्षणम् : नियमितान्तरेण प्रकाशीयघटकानाम् धारणस्य जाँचं कुर्वन्तु।