" विकल्प्यताम्

स्विंग् लेजरस्य परिचालनतरङ्गदैर्घ्यं १०६४nm अस्ति, यत् निकट-अवरक्त-पट्टिकायाः ​​अस्ति । पशुसामग्रीसंसाधने १०६४nm तरङ्गदैर्घ्ययुक्ताः लेसराः विविधधातु-अधातुसामग्रीषु सम्यक् कार्यं कर्तुं शक्नुवन्ति

Leukos औद्योगिक तन्तु लेजर मरम्मत

सर्वे smt 2025-04-18 1

ल्यूकोस् लेजर स्विंग् इति अद्वितीयप्रदर्शनयुक्तः लेजरः अस्ति, यः वैज्ञानिकसंशोधन, उद्योगादिक्षेत्रेषु अनेकेषु प्रयोगेषु महत्त्वपूर्णां भूमिकां निर्वहति

(I) तरङ्गदैर्घ्यलक्षणम्

स्विंग् लेजरस्य परिचालनतरङ्गदैर्घ्यं १०६४nm अस्ति, यत् निकट-अवरक्त-पट्टिकायाः ​​अस्ति । पशुसामग्रीसंसाधने १०६४nm तरङ्गदैर्घ्ययुक्ताः लेसराः विविधधातु-अधातुसामग्रीषु सम्यक् कार्यं कर्तुं शक्नुवन्ति । यथा धातुकटनस्य वेल्डिङ्गस्य च प्रक्रियायां एतादृशतरङ्गदैर्घ्ययुक्ताः लेसराः धातुसामग्रीभिः कुशलतया अवशोष्य प्रयोक्तुं शक्यन्ते, तापशक्तिरूपेण परिणतुं च शक्यन्ते, तस्मात् पदार्थानां सटीकप्रक्रियाकरणं भवति

(II) नाडीलक्षणम्

नाडीविस्तारः : अस्य विशिष्टा नाडीविस्तारः ५०ps (पिकोसेकेण्ड्) भवति । पिकोसेकेण्ड् लघुनाडीनां सामग्रीसंसाधनक्षेत्रे अद्वितीयाः लाभाः सन्ति । पदार्थसंसाधनप्रक्रियायां लघुनाडीः अत्यल्पकाले एव द्रव्यस्य पृष्ठे स्थिते लघुक्षेत्रे ऊर्जां सान्द्रीकृत्य मुक्तुं शक्नुवन्ति । अति-सूक्ष्म-सूक्ष्म-यन्त्रीकरणं उदाहरणरूपेण गृहीत्वा, सूक्ष्म-इलेक्ट्रॉनिक-यन्त्रेषु लघु-विद्युत्-प्रतिमानानाम् निर्माणकाले, 50ps इत्यस्य नाडी-विस्तारः ऊर्जा-परिधिं सटीकरूपेण नियन्त्रयितुं शक्नोति तथा च परितः क्षेत्रे ताप-प्रभावं परिहरितुं शक्नोति, तस्मात् उच्च-सटीक-प्रक्रियाकरणं प्राप्तुं शक्नोति

(III) किरणगुण लक्षण

न्यूनसमयपूर्वनिर्धारितः : अस्य न्यूनसमयलक्षणं भवति, सामान्यतया 20ns तः न्यूनम् । लेजरप्रवर्धनबीजस्रोतानां प्रयोगे एतत् लक्षणं महत्त्वपूर्णम् अस्ति । बीजस्रोतरूपेण उपयुज्यमानं स्थिरसमयनिर्गमः अनन्तरं प्रवर्धनकाले दालानां समन्वयनं स्थिरतां च सुनिश्चितं कर्तुं शक्नोति । उच्चशक्तियुक्तेषु लेजरप्रणालीषु यदि बीजस्रोतसमयः वर्धयितुं प्रवृत्तः भवति तर्हि प्रवर्धनस्य बहुपदार्थानाम् अनन्तरं नाडीयाः समयवितरणं बाधितं भविष्यति, येन सम्पूर्णप्रणाल्याः उत्पादनप्रदर्शनं प्रभावितं भविष्यति स्विंग् लेजरस्य न्यूनसमयः प्रभावीरूपेण एतादृशीनां समस्यानां परिहारं कर्तुं शक्नोति तथा च प्रवर्धितलेजरस्पन्दनस्य उत्तमसमयलक्षणं स्थिरता च सुनिश्चितं कर्तुं शक्नोति

(IV) ऊर्जालक्षणम्

एकनाडी ऊर्जा : एकनाडी ऊर्जा 200nJ इत्यस्मात् अधिका भवति । सामग्रीप्रक्रियायां समुचिता एकनाडीशक्तिः भिन्नसामग्रीणां प्रसंस्करणप्रौद्योगिकीनां च आवश्यकतां पूरयितुं शक्नोति । उच्चतापमानस्य ताप-उपचारित-मिश्रधातुः इत्यादीनां कठिन-प्रक्रिया-सामग्रीणां कृते तत्सम्बद्धा एकनाडी-शक्तिः सामग्रीं द्रवयितुं वा वाष्पीकरणं वा कर्तुं पर्याप्तं ऊर्जां प्रदातुं शक्नोति, तस्मात् प्रसंस्करण-उद्देश्यं प्राप्तुं शक्नोति सूक्ष्मयन्त्रस्य क्षेत्रे एकनाडीशक्तिं सटीकरूपेण नियन्त्र्य सामग्रीं स्तरं स्तरं उत्थापयितुं शक्यते, तस्मात् सूक्ष्मसूक्ष्मसंरचना उत्पद्यते

2. सामान्यदोषसन्देशाः समस्यानिवारणं च

(I) शक्तिसम्बद्धदोषाः

शक्तिः आरभ्यतुं न शक्नोति : यदा शक्तिः आरभ्यतुं न शक्नोति तदा प्रथमं विद्युत्संयोजनकेबलं शिथिलं वा क्षतिग्रस्तं वा इति पश्यन्तु । सुनिश्चितं कुर्वन्तु यत् विद्युत् तारस्य प्लगः दृढतया सम्बद्धः अस्ति तथा च दुर्बलः सम्पर्कः नास्ति। यदि रेखा असामान्यः अस्ति तर्हि कृपया अधिकं पश्यन्तु यत् पावरस्विचः सम्यक् कार्यं करोति वा इति।

(II) असामान्य लेजर उत्पादन

लेजरनिर्गमशक्तिः न्यूनीकृता : यदा लेजरनिर्गमशक्तिः सामान्यस्तरात् न्यूना (प्रायः नाममात्रशक्तेः ८०% तः न्यूना) दृश्यते तदा प्रथमं लेजरमाध्यमं सामान्यं वा इति पश्यन्तु लेजरमाध्यमम् एकं यन्त्रम् अस्ति । यन्त्रे स्पष्टं मोचनं, भङ्गं वा दूषणं वा अस्ति वा इति पश्यन्तु। प्रकाशीयतन्तुस्य पृष्ठभागस्य कृते स्वच्छतायै विशेषसाधनशुद्धिकरणसाधनानाम्, विलायकानाञ्च उपयोगः कर्तुं शक्यते ।

(III) प्रकाशीय मार्ग सम्बन्धी दोष

किरणविक्षेपः : यदा किरणविक्षेपदोषः भवति तदा कृपया प्रकाशीयघटकस्य स्थितिं पश्यन्तु । यदि परावर्तकाः, किरणधारकाः च इत्यादयः प्रकाशीयघटकाः समये न स्थापिताः भवन्ति अथवा बाह्यबलेन प्रभाविताः भवन्ति तर्हि किरणविक्षेपः भवितुम् अर्हति, यस्य परिणामेण किरणप्रसारस्य दिशि परिवर्तनं भवति कृपया प्रकाशीयघटकस्य कोणं स्थितिं च पुनः समायोजयितुं सटीकपुञ्जमापनयन्त्रस्य उपयोगं कुर्वन्तु येन सुनिश्चितं भवति यत् पुञ्जः अग्रपुञ्जस्य दिशि सटीकरूपेण प्रसारितुं शक्नोति।

IV) दीर्घकालीन अनुरक्षण एवं परिचर्या

नियमितरूपेण कार्यप्रदर्शनमापनम् : लेजरं व्यावसायिकमापनसंस्थां प्रति प्रेषयन्तु अथवा निर्मातुः तकनीकिभ्यः प्रतिवर्षं कार्यप्रदर्शनमापनं कुर्वन्तु। मापनसामग्रीयां तरङ्गदैर्घ्यं, शक्तिः, नाडीशक्तिः, किरणगुणवत्ता इत्यादीनां मापदण्डानां सटीकमापनं भवति यत् लेजरप्रदर्शनं सर्वदा कारखानामानकानां अनुप्रयोगानाम् आवश्यकतानां च पूर्तिं करोति इति सुनिश्चितं भवति

प्रौद्योगिकी उन्नयनं सॉफ्टवेयर-अद्यतनं च : लेजर-निर्मातृणा विमोचितेषु प्रौद्योगिकी-उन्नयन-सूचनासु सॉफ्टवेयर-अद्यतन-संस्करणेषु च ध्यानं दत्तव्यम् । लेजरस्य समये तकनीकी उन्नयनेन लेजरस्य कार्यक्षमतां स्थिरतां च सुधारयितुम्, नूतनानि कार्याणि च योजयितुं शक्यन्ते । सॉफ्टवेयर नियन्त्रणप्रणालीनां कृते नियमितरूपेण सॉफ्टवेयरसंस्करणं अद्यतनं कुर्वन्तु, ज्ञातानि सॉफ्टवेयर-दुर्बलतानि निवारयन्तु, संचालन-अन्तरफलकं नियन्त्रण-कार्यं च अनुकूलितं कुर्वन्तु, उपयोक्तृ-अनुभवं उपकरण-विश्वसनीयतां च सुधारयन्तु

24.Leukos Laser Swing

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List