" विकल्प्यताम्

वर्णक्रमीयपरिधिः ८००nm तः ९५००nm पर्यन्तं भवति, यत् मध्य-अवरक्त-पट्टिकायाः ​​विस्तृतं क्षेत्रं आच्छादयितुं शक्नोति तथा च विभिन्नानां अनुप्रयोगानाम् आवश्यकतां पूरयितुं शक्नोति येषु भिन्नतरङ्गदैर्घ्यस्य लेजरस्य आवश्यकता भवति

ल्यूकोस अतिनिरन्तर पिकोसेकेण्ड लेजर MIR 9

सर्वे smt 2025-04-18 1

Leukos Laser Electro MIR 9 इति फ्रांस्देशस्य LEUKOS इत्यस्य उच्चशक्तियुक्तः मध्य-अवरक्त-सुपरकण्टिन्यूम-पिकोसेकेण्ड्-लेजरः अस्ति ।

सिद्धान्त

अयं अतिनिरन्तरलेजरस्य सिद्धान्ते आधारितः अस्ति । अतिनिरन्तरलेजरः उच्चतीव्रतायुक्तानां लघुनाडीनां किरणं निर्दिशति यत् प्रकाशीयस्फटिकतन्तुद्वारा गच्छति, अरैखिकप्रभावस्य श्रृङ्खलायाः रेखीयप्रसारस्य च माध्यमेन, येन निर्गमप्रकाशे बहवः नवीनाः वर्णक्रमीयघटकाः उत्पद्यन्ते, येन स्पेक्ट्रमस्य विस्तारः भवति तथा च विस्तृतवर्णक्रमीयपरिधिः आच्छादितः भवति सरलतया वक्तुं शक्यते यत् विशेषसंरचनायुक्तं तन्तुं लेजरेन सह संयोजयितुं भवति, येन लेजररमनः तन्तुमध्ये निरन्तरं प्रकीर्णः भवति, अन्ते च निरन्तरवर्णक्रमेण सह श्वेतप्रकाशनिर्गमः भवति

नियोग

विस्तृतवर्णक्रमीयकवरेजः : वर्णक्रमीयपरिधिः ८००nm तः ९५००nm पर्यन्तं भवति, यत् मध्य-अवरक्तपट्टिकायाः ​​विस्तृतक्षेत्रं कवरं कर्तुं शक्नोति तथा च विविध-अनुप्रयोगानाम् आवश्यकतां पूरयितुं शक्नोति येषु भिन्न-तरङ्गदैर्घ्यस्य लेजरस्य आवश्यकता भवति, यथा स्पेक्ट्रोस्कोपी-अनुसन्धाने भिन्न-भिन्न-आणविक-अङ्गुलि-चिह्न-लक्षणानाम् अन्वेषणम्

एक्रोमैटिक कोलिमेटेड आउटपुट् : फ्लोराइड ऑप्टिकल फाइबर्स् इत्यस्मिन् LEUKOS इत्यस्य 38 वर्षाणां अनुभवस्य आधारेण तथा लेजर डिजाइन तथा निर्माणे 10 वर्षस्य अनुभवस्य आधारेण इलेक्ट्रो एमआईआर 9 सम्पूर्णे वर्णक्रमीयपरिधिषु सम्यक् कोलिमेटेड् प्रकाशस्य उत्पादनं सुनिश्चितं कुर्वन् सच्चिदानन्दं कर्तुं समर्थः अस्ति, यत् संचरणस्य अनुप्रयोगस्य च समये लेजरस्य स्थिरतां सटीकतां च सुनिश्चित्य सहायकं भवति, यथा उच्च-संकल्प-प्रतिबिम्बन-अनुप्रयोगेषु स्पष्टं स्थिरं च प्रकाशस्रोतं प्रदातुं ।

उच्चशक्तिनिर्गमः : उच्चशक्तियुक्तस्य लेजरस्य रूपेण इलेक्ट्रो MIR 9 इत्यस्य औसतशक्तिः उच्चस्तरं (यथा 800mW) प्राप्तुं शक्नोति, उच्चशक्तिः च केषुचित् अनुप्रयोगेषु उत्तमं प्रदर्शनं करोति येषु प्रबलप्रकाशविकिरणस्य आवश्यकता भवति, यथा सामग्रीप्रक्रियाकरणं, चिकित्साशल्यक्रिया इत्यादिषु क्षेत्रेषु

पिकोसेकेण्ड् स्पन्दनविशेषताः : पिकोसेकेण्ड् इत्यस्य लघुनाडीविस्तारेण लघुपल्सलेसराः केषुचित् अनुप्रयोगेषु अतीव उपयोगिनो भवन्ति येषु उच्चकालसंकल्पस्य आवश्यकता भवति, यथा अतिद्रुतघटनानां अध्ययनार्थं, प्रकाशिकसञ्चारस्य उच्चगतिसंकेतसंचरणार्थम् इत्यादिषु

स्थानिक-एक-मोडः : स्थानिक-एक-मोड-लेजरस्य उत्पादनस्य उत्तम-पुञ्ज-गुणवत्ता भवति, यत् लेजर-ऊर्जां लघु-स्थानिक-परिधिषु केन्द्रीकृत्य, लेजरस्य उपयोग-दक्षतायां सटीकतायां च सुधारं कर्तुं शक्नोति, तथा च उच्च-सटीक-स्थापनस्य, सूक्ष्म-प्रक्रियाकरणस्य च आवश्यकतां विद्यमानानाम् अनुप्रयोगानाम् कृते उपयुक्तम् अस्ति

दीर्घसेवाजीवनं तथा च दैनिकं अनुरक्षणं नास्ति : लेजरस्य दीर्घसेवाजीवनस्य लक्षणं भवति तथा च दैनिकं अनुरक्षणं नास्ति, येन उपयोगव्ययस्य अनुरक्षणकार्यभारस्य च न्यूनीकरणं भवति, उपकरणस्य विश्वसनीयतायां स्थिरतायां च सुधारः भवति, दीर्घकालं यावत् स्थिररूपेण कार्यं कर्तुं समर्थः भवति, तथा च विभिन्नानां औद्योगिकवैज्ञानिकसंशोधनानाम् अवसरानां कृते उपयुक्तः भवति

23.Leukos Laser Electro MIR 9

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List