" विकल्प्यताम्

Xiton Laser IXION 193 SLM एकः आवृत्तिः सर्व-ठोस-अवस्था-लेजर-प्रणाली अस्ति यस्य वैज्ञानिक-अनुसन्धान-उद्योगे अद्वितीयाः महत्त्वपूर्णाः च अनुप्रयोगाः सन्ति

Xiton वैज्ञानिक ठोस अवस्था लेजर मरम्मत

सर्वे smt 2025-04-18 1

Xiton Laser IXION 193 SLM एकः आवृत्तिः सर्व-ठोस-अवस्था-लेजर-प्रणाली अस्ति यस्य वैज्ञानिक-अनुसन्धान-उद्योगे अद्वितीयाः महत्त्वपूर्णाः च अनुप्रयोगाः सन्ति अस्य मूलप्रौद्योगिकी विशिष्टतरङ्गदैर्घ्येन सह उच्चस्थिरतायाः च सह लेजरनिर्गमस्य जननस्य परितः परिभ्रमति, लेजरमापदण्डेषु सख्तआवश्यकताभिः सह अनेकपरिदृश्यानां समाधानं प्रदाति

(II) विशेषताएँ

सटीकतरङ्गदैर्घ्यनिर्गमः : केन्द्रीयतरङ्गदैर्घ्यं १८५-१९४ एनएम परिधिषु अनुकूलितं कर्तुं शक्यते, तथा च आदेशस्य पुष्टेः अनन्तरं नियततरङ्गदैर्घ्यरूपेण विन्यस्तुं शक्यते, ०.०१ एनएमपर्यन्तं सटीकता च सामान्यतया प्रयुक्ता परिचालनतरङ्गदैर्घ्यं १९३.३६८ एनएम भवति, एषा गभीरा पराबैंगनीतरङ्गदैर्घ्यं च अनेकेषु अनुप्रयोगेषु अपूरणीयभूमिकां निर्वहति ।

स्थिरनाडीविशेषताः : निर्गमनाडीशक्तिः १.६ μJ, नाडीकालः ८ ns-१२ ns, पुनरावृत्तिआवृत्तिपरिधिः १ kHz-१५ kHz च भवति तदतिरिक्तं, उच्चा अन्तर-नाडीस्थिरता, σ<2.5%, पुनः पुनः कार्यस्य समये लेजर-उत्पादनस्य स्थिरतां सुनिश्चितं करोति, यत् प्रयोगानां वा प्रसंस्करणकार्यस्य वा कृते महत्त्वपूर्णं भवति, येषु सटीक-ऊर्जा-नियन्त्रणस्य आवश्यकता भवति

संकुचितसंरचनात्मकविन्यासः : लेजरशिरः ७९५ मि.मी.x ७१० मि.मी.x १५४ मि.मी.पर्यन्तं भवति, तस्य भारः ७४ किलोग्रामः भवति; विद्युत् आपूर्तिः शीतलनयन्त्रं च ६०० मि.मी.x ६०० मि.मी.x ६०० मि.मी. समग्ररूपेण संकुचितः डिजाइनः उच्चप्रदर्शनं सुनिश्चितं करोति तथा च स्थानस्य कब्जां न्यूनीकरोति तथा च विभिन्नेषु कार्यवातावरणेषु एकीकरणं सुलभं भवति । अस्य कार्यशक्ति-आवश्यकता एसी ८५ वी - २६४ वी, तथा च शक्ति-उपभोगः ६५० डब्ल्यू, यत् सीडीआरएच-सुरक्षामानकान् पूरयति ।

2. सामान्यदोषसूचना

(I) शक्तिसम्बद्धदोषाः

मुख्यशक्तिदोष-अलार्मः : यदा इनपुट् मुख्यशक्ति-वोल्टेजः ±10% परिधिं अतिक्रमति अथवा इनपुट-चरण-अनुक्रमः गलतः भवति तदा मुख्य-शक्ति-दोष-अलार्मः प्रवर्तते अस्मिन् समये मुख्यविद्युत्प्रदायः, सङ्गणकः, उच्च-वोल्टेज-विद्युत्-प्रदायः च निष्क्रियः भविष्यति, लेजर-प्रणाली सम्यक् कार्यं न करिष्यति, प्रदर्शने च किमपि पाठं न दृश्यते एतस्य कारणं जालवोल्टेजस्य उतार-चढावः, शिथिलः अथवा क्षतिग्रस्तः विद्युत्तारसंयोजनः, विद्युत्मॉड्यूले आन्तरिकदोषाः इत्यादयः भवितुम् अर्हन्ति ।

(II) असामान्य लेजर आउटपुट विफलता

उत्पादनशक्तिः न्यूनीकृता : सम्भाव्यकारणानि लेजरलाभमाध्यमस्य कार्यक्षमतायाः न्यूनता, पम्पस्रोतशक्तिः न्यूनीकृता, प्रकाशीयघटकानाम् दूषणस्य वा क्षतिस्य वा कारणेन लेजरसंचरणहानिः वर्धिता च सन्ति यथा, लेजरगुहायां प्रकाशीयचक्षुषः पृष्ठभागे धूलः, तैलः इत्यादयः प्रदूषकाः परावर्तनस्य संचरणस्य च समये लेजरस्य प्रकीर्णनं अवशोषणं च करिष्यन्ति, तस्मात् उत्पादनशक्तिः न्यूनीभवति

(III) शीतलन प्रणाली विफलता

अत्यधिकशीतलनजलतापमानस्य अलार्मः : शीतलनप्रणाली लेजरप्रणाल्याः संचालनकाले उत्पद्यमानं तापं दूरीकर्तुं उत्तरदायी भवति येन सुनिश्चितं भवति यत् लेजरलाभमाध्यमः पम्पस्रोतः इत्यादयः प्रमुखघटकाः उपयुक्ततापमानपरिधिमध्ये कार्यं कुर्वन्ति यदि शीतलनजलस्य तापमानं अत्यधिकं भवति तथा च निर्धारितसीमाम् अतिक्रमति (प्रायः २५-३०°C, विशिष्टं तापमानं उपकरणस्य आवश्यकतायाः उपरि निर्भरं भवति), तर्हि अलार्मः प्रवर्तते अस्याः स्थितिः कारणानि अपर्याप्तशीतलनजलं, शीतलनजलपम्पस्य विफलता, शीतलकस्य दुर्बलतापविसर्जनं (यथा रेडिएटरे धूलिसञ्चयः, पंखाविफलता) इत्यादयः भवितुम् अर्हन्ति

III. अनुरक्षणविधयः

(I) नियमितं अनुरक्षणम्

ऑप्टिकल सिस्टम् अनुरक्षणम् : ऑप्टिकल सिस्टम् इत्यस्य व्यापकं निरीक्षणं अनुरक्षणं च नियमितरूपेण कुर्वन्तु (उदाहरणार्थं ३-६ मासाः, विशिष्टः समयः वास्तविकप्रयोगे निर्भरं भवति)। किरणगुणवत्ता, वर्णक्रमीयबैण्डविड्थ इत्यादीनां मापदण्डानां परीक्षणार्थं व्यावसायिकप्रकाशपरीक्षणसाधनानाम् उपयोगं कुर्वन्तु, यथा किरणगुणवत्ताविश्लेषकाः स्पेक्ट्रोमीटर् च यदि प्रकाशीयघटकाः दूषिताः वा क्षतिग्रस्ताः वा दृश्यन्ते तर्हि तेषां शोधनं वा समये एव प्रतिस्थापनं वा कर्तव्यम् ।

(II) दोषमरम्मतानन्तरं अनुरक्षणम्

व्यापकनिरीक्षणम् : लेजर-प्रणाल्याः मरम्मतं कृत्वा तत्क्षणमेव सामान्यप्रयोगे न स्थापयन्तु, अपितु व्यापकं निरीक्षणं कुर्वन्तु । सर्वेषां प्रासंगिकघटकानाम् कार्यस्थितेः पुनः परीक्षणं कुर्वन्तु यत् दोषः पूर्णतया निवृत्तः अस्ति तथा च अन्याः कोऽपि नूतनाः समस्याः न उत्पन्नाः इति सुनिश्चितं कुर्वन्तु। यथा, लेजरलाभमाध्यमं प्रतिस्थापयित्वा लेजरस्य निर्गमशक्तिः, नाडीशक्तिः, तरङ्गदैर्घ्यम् इत्यादीनि मापदण्डानि पुनः माप्य, उपकरणस्य नाममात्रमूल्येन सह तुलनां कृत्वा कार्यक्षमता सामान्यतां प्राप्तवती इति सुनिश्चितं कुर्वन्तु

अनुरक्षणसञ्चिकाः अभिलेखयन्तु : दोषघटना, मरम्मतप्रक्रिया, प्रतिस्थापिताः भागाः, मरम्मतानन्तरं परीक्षणपरिणामान् च विस्तरेण अभिलेखयन्तु, तथा च सम्पूर्णं उपकरणरक्षणसञ्चिकां स्थापयन्तु एताः सञ्चिकाः न केवलं उपकरणस्य अनुरक्षण-इतिहासस्य कार्यप्रदर्शनपरिवर्तनस्य च निरीक्षणे सहायकाः भवन्ति, अपितु अनन्तरं अनुरक्षणस्य सुधारस्य च महत्त्वपूर्णसन्दर्भान् अपि प्रददति

20.Xiton Laser IXION 193 SLM

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List