Xiton Laser IMPRESS 213 एकः उच्चपुनरावृत्तिदरः डायोडः पम्पितः Q-स्विच्ड् ठोस-अवस्था-लेजरः अस्ति यस्य निम्नलिखितकार्यं विशेषता च अस्ति:
नियोग:
बहुविधाः ट्रिगर-विधाः : RS-232-अन्तरफलकस्य माध्यमेन कम्प्यूटर-नियन्त्रणं प्राप्तुं शक्यते, बहुविध-ट्रिगर-विधाः च समर्थिताः सन्ति, यत् उपयोक्तृभ्यः भिन्न-भिन्न-प्रयोगात्मक-अथवा उत्पादन-आवश्यकतानां अनुसारं लचीलेन सेट् कर्तुं सुविधाजनकम् अस्ति
उच्च-सटीकता-प्रक्रियाकरणं तथा च पत्ताङ्गीकरणं: उत्पादनतरङ्गदैर्घ्यं 213nm गभीरं पराबैंगनीलेजरं भवति, उत्तम-पुञ्ज-गुणवत्ता च TEM00-विधायाः च सह, यस्य उपयोगः उच्च-सटीक-सूक्ष्म-संसाधनस्य कृते कर्तुं शक्यते, यथा अर्धचालक-अथवा प्रदर्शन-मरम्मतम् इत्यादिषु इदं मापनशास्त्रे सटीक-मापनार्थं अपि उपयुक्तम् अस्ति तथा च प्रत्यक्ष-लेखन-अनुप्रयोगेषु, यथा फाइबर-ब्राग्-ग्राटिंग-लेखने, इदं अति-तेजी-लेखन-गतिम्, तथा च लिखिततन्तुस्य ब्रैग्-जालस्य गुणवत्ता अधिका भवति । तरङ्गदैर्घ्यसंवेदनशीलप्रक्रियाकरणं, स्टीरियोलिथोग्राफी, अर्धचालकपरिचयः, प्रकाशप्रकाशमापनम् इत्यादिषु क्षेत्रेषु अपि अस्य उपयोगः कर्तुं शक्यते ।
गुणाः:
अत्यन्तं लघु पराबैंगनी तरंगदैर्घ्यः : 213nm इत्यस्य गहनः पराबैंगनी तरंगदैर्घ्यः 1μm इत्यस्मात् न्यूनं विशेषता आकारप्रक्रियाकरणं प्राप्तुं शक्नोति, यत् अत्यन्तं उच्चसटीकताआवश्यकतायुक्तानां अनुप्रयोगानाम् कृते उपयुक्तम् अस्ति
स्लॉट-माउण्टेड् लेजर-डायोड्-पम्पिंग् : अस्याः पम्पिंग-पद्धत्याः संकुचित-संरचनायाः उच्च-स्थिरतायाः च लाभाः सन्ति, यत् लेजरस्य समग्र-प्रदर्शने विश्वसनीयतायां च सुधारं कर्तुं अनुकूलं भवति
उत्तमः किरणरूपविज्ञानम् : अस्य उत्तमः TEM00 किरणविधिः, किरणगुणवत्ता M2;1.6, विवर्तनसीमायाः समीपे अस्ति, यत् संचरणस्य केन्द्रीकरणस्य च समये लेजरस्य उच्च ऊर्जासान्द्रतां स्थिरतां च सुनिश्चितं कर्तुं शक्नोति, तस्मात् उच्च-सटीकता-प्रक्रियाकरणं मापनं च प्राप्तुं शक्नोति
अति-कम-सञ्चालन-रक्षण-व्ययः : आर्गन-आयन-लेसर-इत्यादीनां पारम्परिक-प्रकाश-स्रोतानां तुलने एतत् यथार्थतया ऊर्जा-बचत-यन्त्रम् अस्ति, तथा च बन्दशीतलन-प्रणाल्याः माध्यमेन तापमानस्य नियन्त्रणं सुलभम् अस्ति तदतिरिक्तं तस्य संकुचितसंरचनात्मकविन्यासः, लघुपदचिह्नं च संचालनव्ययस्य, अनुरक्षणस्य च व्ययस्य न्यूनस्तरं धारयति ।
"ग्रीन ऑप्टोइलेक्ट्रॉनिक्स": कार्यप्रक्रियायाः समये अस्य ऊर्जायाः उपयोगस्य उच्चदक्षता भवति, पर्यावरणस्य अनुकूलं च भवति ।
२४/७ निरन्तर औद्योगिकप्रयोगः : अस्य उच्चविश्वसनीयता अस्ति तथा च औद्योगिकनिर्माणे दीर्घकालीननिरन्तरसञ्चालनस्य आवश्यकताः पूरयितुं शक्नोति। इदं २४ घण्टाः निर्बाधरूपेण सप्ताहे ७ दिवसेषु च स्थिररूपेण कार्यं कर्तुं शक्नोति, येन बृहत्-परिमाणस्य उत्पादनस्य विश्वसनीयं प्रकाशस्रोतस्य गारण्टी प्राप्यते ।