" विकल्प्यताम्

न्यूपोर्ट् लेजर मटिस्से-२ इति अतिसंकीर्णरेखाविस्तारयुक्तः दूरबीनसूक्ष्मदर्शकः अस्ति

न्यूपोर्ट ट्यूनेबल लेजर Matisse-2

सर्वे smt 2025-04-18 1

न्यूपोर्ट् लेजर मटिस्से-२ इति अतिसंकीर्णरेखाविस्तारयुक्तः दूरबीनसूक्ष्मदर्शकः अस्ति । निम्नलिखितम् अस्य विशेषतानां, कार्यप्रदर्शनमापदण्डानां, अनुप्रयोगक्षेत्राणां च पक्षेभ्यः व्यापकः परिचयः अस्ति ।

गुणाः

उच्चशक्तिनिर्गमः : यदा MillenniaTM eVTM 25 पम्पलेजरेन सह संयोजितं भवति तदा 7.2W इत्यस्मात् अधिकं उत्पादनशक्तिं जनयितुं शक्नोति ।

संकीर्णरेखाविस्तारः : अत्यन्तं संकीर्णरेखाविस्तारः, 30kHz इत्यस्य समीपे यावत् न्यूनः, अत्यन्तं स्थिरं एक-आवृत्ति-लेजर-निर्गमं प्रदातुं शक्नोति, आवृत्ति-शब्दं चरण-शब्दं च न्यूनीकर्तुं शक्नोति, तथा च आवृत्ति-नियन्त्रणस्य आवश्यकतां विद्यमानानाम् प्रयोगानां अनुप्रयोगानाञ्च आदर्शप्रकाश-स्रोतं प्रदातुं शक्नोति

विस्तृततरङ्गदैर्घ्यपरिधिः : Ti:sapphire अथवा रञ्जकं 470nm तः अधिका तरङ्गदैर्घ्यपरिधिं प्राप्तुं लेजरलाभमाध्यमरूपेण लचीलेन चयनं कर्तुं शक्यते, तथा च तरङ्गदैर्घ्यपरिधिः मोटेन 550nm तः 1038nm पर्यन्तं भवति

लचीला वास्तुकला : उपयोक्तारः विशिष्टप्रयोगात्मकआवश्यकतानां पूर्तये वास्तविकआवश्यकतानां अनुसारं भिन्नानि प्रकाशीयघटकानि विन्यासानि च चयनं कर्तुं शक्नुवन्ति ।

उच्च प्रकाशिकस्थिरता : विशेषरूपेण डिजाइनं कृतं माउण्ट्, अद्वितीयं दूरबीनविधिः, प्राधान्यं समतलबाह्यगुहानिर्माणं च उत्तमं यांत्रिकस्थिरतां प्रदाति, दीर्घकालीनसञ्चालनस्य समये लेजरस्य स्थिरतां विश्वसनीयतां च सुनिश्चितं करोति, तथा च 50GHz अधिकं मोड-हॉप्-मुक्तं स्कैनिङ्ग-परिधिं प्राप्नोति

संचालनसंरचना: संकुचितसंरचना, सरलं डिजाइनं, एकबटनसञ्चालनकार्यं, सिद्धं 24/7 विश्वसनीयता, जटिलसञ्चालनं अनुरक्षणं च समाप्तं कृत्वा, स्थिरलेजरनिर्गमं च प्राप्तुं।

कार्यप्रदर्शनमापदण्डाः

गलियाराव्यासः : विशिष्टं मूल्यं १.४मि.मी.

किरणविचलनकोणः १mrad इत्यस्मात् न्यूनः ।

आयामकोलाहलः : ०.१% आरएमएसतः न्यूनः (पम्पकोलाहलेन सह, वर्गयोगरीत्या योजितः) ।

स्कैन-परिधिः : 780nm इत्यत्र 50GHz इत्यस्मात् अधिकं 575nm इत्यत्र 60GHz इत्यस्मात् अधिकं च ।

उत्पादनशक्तिः : 7.2W पर्यन्तं यदा मिलेनिया ईवी 25W पम्पं कृतवान्।

आवश्यकता : स्फटिकात् २०W तापं दूरीकर्तुं आवश्यकं जलं शीतलं कर्तुं सहस्राब्दीशीतलनयन्त्रेण सह श्रृङ्खलारूपेण संयोजितुं अनुशंसितम्, जलस्य तापमानं च १६-२१°C±०.१°C भवितुं अनुशंसितम्

अनुप्रयोगक्षेत्राणि

क्वाण्टम भौतिकी : अस्य उपयोगः परमाणुशीतलन, चुम्बकीय-आप्टिकल अवशोषण (MOT), परमाणुघटिका, बोस-आइन्स्टाइन समुच्चयः (BEC), आवृत्तिकङ्कणः, क्वाण्टम् कम्प्यूटिङ्ग्, सूक्ष्मगुहा अनुनादकः इत्यादिषु क्षेत्रेषु कर्तुं शक्यते, येन क्वाण्टम भौतिकशास्त्रस्य अनुसन्धानार्थं शक्तिशाली साधनं प्राप्यते

उच्च-संकल्प-स्पेक्ट्रोस्कोपी : संकीर्णरेखा-विस्तारः विस्तृत-घूर्णन-परिधिः च परमाणु-अणु-आयनयोः वर्णक्रमीय-लक्षणानाम् सटीकरूपेण अन्वेषणं कर्तुं शक्नोति, तथा च पदार्थस्य संरचनायाः, गतिशीलतायाः च अध्ययनार्थं उपयुज्यते

परमाणु-आणविक-प्रकाश-विज्ञानम् : प्रकाशिकी-विज्ञानेषु, यथा परमाणु-लेसर-परमाणु-हस्तक्षेप-मापकयोः, मटिस्से-२ लेजरः प्रयोगात्मक-हेरफेर-कृते परमाणु-व्यवहारस्य अन्वेषणाय च स्थिरं लेजर-प्रकाश-स्रोतं प्रदातुं शक्नोति

17.Newport Laser Matisse-2

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List