" विकल्प्यताम्

अस्थिरता अथवा न्यूनीकृतशक्तिः : एतत् लेजरडायोडस्य वृद्धत्वस्य, पम्पस्रोतस्य विफलतायाः, प्रकाशिकमार्गघटकानाम् दूषणस्य वा क्षतिस्य वा कारणेन भवितुम् अर्हति

अभिसरण चिकित्सा ठोस-अवस्था डायोड लेजर मरम्मत

सर्वे smt 2025-04-18 1

Convergent Laser T-1470 ProTouch इति ठोस-अवस्थायाः डायोड-लेजरः सामान्यतया चिकित्साक्षेत्रे उपयुज्यते । निम्नलिखित सामान्यदोषाः, अनुरक्षणविधयः च सन्ति ये भवितुम् अर्हन्ति ।

सामान्यदोषाः

असामान्यं लेजर उत्पादनम्

अस्थिरता अथवा न्यूनीकृतशक्तिः : एतत् लेजरडायोडस्य वृद्धत्वस्य, पम्पस्रोतस्य विफलतायाः, प्रकाशिकमार्गघटकानाम् दूषणस्य वा क्षतिस्य वा कारणेन भवितुम् अर्हति, यत् लेजरस्य जननं संचरणं च प्रभावितं करोति यथा, दीर्घकालीनप्रयोगस्य अनन्तरं लेजरडायोड् इत्यस्य कार्यक्षमतायाः क्षयः भवति, यस्य परिणामेण उत्पादनशक्तिः न्यूनीभवति; प्रकाशीयमार्गे लेन्सस्य रजः अथवा खरचना लेजर ऊर्जायाः हानिः भवितुम् अर्हति ।

क्षीणपुञ्जगुणवत्ता : यथा, किरणविचलनं अनियमितबिन्दुआकारं च, यत् प्रकाशीयमार्गसंरेखणसमस्यायाः, प्रकाशीयघटकानाम् अनुचितस्थापनस्य, स्पन्दनस्य इत्यादीनां कारणेन भवितुम् अर्हति

नियन्त्रण प्रणाली विफलता

अप्रतिसादात्मकं अथवा अटन्तं सॉफ्टवेयर-अन्तरफलकं : एतत् नियन्त्रण-सॉफ्टवेयर-दोषैः, प्रचालन-प्रणाल्या सह असङ्गतिः, अथवा हार्डवेयर-चालकक्षतिः वा भवितुं शक्नोति । यथा - सॉफ्टवेयर-संस्करणम् अत्यल्पं वा अति-उच्चं वा भवति, यत् सङ्गणक-प्रणाल्याः कतिपयैः कार्यैः सह विग्रहं करोति, येन सॉफ्टवेयरः सामान्यतया चालयितुं असफलः भवति

पैरामीटर् सेटिंग्स् रक्षितुं प्रभावी वा न भवितुम् अर्हन्ति: एतत् नियन्त्रणप्रणाल्याः भण्डारणघटकस्य विफलतायाः अथवा सॉफ्टवेयरस्य दुर्बलतायाः कारणेन भवितुम् अर्हति, यस्य परिणामेण पैरामीटर्स् सम्यक् रक्षितुं प्रयोक्तुं च असमर्थता भवति

शीतलन प्रणाली विफलता

दुर्बलशीतलनप्रभावः : लेजरः तापविद्युत्शीतलनप्रणालीं प्रयुङ्क्ते । यदि शीतलनप्रभावः उत्तमः नास्ति तर्हि उष्णविद्युत्तत्त्वस्य विफलतायाः, शीतलीकरणव्यजनस्य विफलतायाः, अवरुद्धस्य रेडिएटरस्य वा कारणेन भवितुम् अर्हति । यथा - धूलिसञ्चयस्य कारणेन अथवा मोटरस्य विफलतायाः कारणेन शीतलनपङ्खाः परिभ्रमणं स्थगयति, येन तापविसर्जनप्रभावः प्रभावितः भवति तथा च लेजरस्य तापमानं अत्यधिकं भवति

तापमानस्य अलार्मः : यदा शीतलनप्रणाली विफलं भवति तथा च लेजरस्य तापमानं सामान्यपरिधिमध्ये नियन्त्रितुं न शक्यते तदा तापमानस्य अलार्मः प्रवर्तते एतत् तापमानसंवेदकस्य विफलतायाः, तापमानस्य असामान्यतायाः मिथ्यासङ्केतस्य, अथवा शीतलनप्रणाली प्रभावीरूपेण शीतलं कर्तुं न शक्नोति इति कारणेन भवितुम् अर्हति ।

विद्युत् प्रणाली विफलता

विद्युत् आपूर्तिः आरभ्यतुं न शक्नोति: एतत् क्षतिग्रस्तविद्युत्स्विचस्य, उड्डीयमानस्य फ्यूजस्य, अथवा विद्युत्मॉड्यूलस्य विफलतायाः कारणेन भवितुम् अर्हति । यथा, शक्तिमॉड्यूले इलेक्ट्रॉनिकघटकाः वृद्धत्वस्य, अतिवोल्टेजस्य इत्यादीनां कारणेन क्षतिग्रस्ताः भवन्ति, यस्य परिणामेण सामान्यतया शक्तिनिर्गमने विफलता भवति

अनुरक्षण विधि

नियमित सफाई

बाह्यशुद्धिः : लेजर-आवासं स्वच्छेन मृदुवस्त्रेण पोंछन्तु येन धूलिः, दागः च दूरं भवति । आवाससामग्रीणां क्षतिं न कर्तुं मद्यं वा अन्यं कार्बनिकविलायकं वा युक्तं सफाईद्रवस्य उपयोगं परिहरन्तु ।

आन्तरिकसफाई : लेजरस्य अनुरक्षणकवरं नियमितरूपेण उद्घाट्य आन्तरिकधूलिं दूरीकर्तुं संपीडितवायुः अथवा विशेषप्रकाशसफाईसाधनानाम् उपयोगं कुर्वन्तु। विशेषतः प्रकाशीयमार्गप्रणाल्यां लेन्स, रिफ्लेक्टर् इत्यादीनि घटकानि स्वच्छानि स्थापयन्तु येन लेजर-संचरणं धूलस्य प्रभावः न भवति ।

प्रकाशिकमार्गनिरीक्षणं मापनं च

नियमितनिरीक्षणम् : प्रकाशीयमार्गे प्रकाशिकघटकाः क्षतिग्रस्ताः, विस्थापिताः वा दूषिताः वा इति पश्यन्तु। यदि चक्षुः खरचितम्, लेपनं छिलितं वा मलिनं वा लभ्यते तर्हि तत् समये एव शोधनं वा प्रतिस्थापनं वा कर्तव्यम् । तस्मिन् एव काले प्रकाशीयमार्गस्य संरेखणं पश्यन्तु । यदि किमपि विचलनं भवति तर्हि तस्य समायोजनार्थं व्यावसायिकमापनसाधनस्य उपयोगः आवश्यकः ।

शीतलन प्रणाली अनुरक्षण

पंखायाः जाँचः : शीतलनपङ्क्तेः कार्यं नियमितरूपेण पश्यन्तु यत् पंखा सामान्यरूपेण कार्यं करोति वा इति सुनिश्चितं भवति । यदि व्यजनपट्टिकासु रजः सञ्चितः भवति तर्हि तस्य समये एव शोधनं करणीयम् येन उत्तमः तापविसर्जनः भवति ।

तापमानस्य निरीक्षणम् : लेजरस्य संचालनतापमानस्य विषये ध्यानं दत्त्वा सुनिश्चितं कुर्वन्तु यत् शीतलनप्रणाली सामान्यपरिधिमध्ये (13 - 30°C) तापमानं नियन्त्रयितुं शक्नोति। यदि तापमानं असामान्यं भवति तर्हि शीतलनतन्त्रस्य विफलतायाः कारणं ज्ञात्वा समये एव मरम्मतं कर्तव्यम् ।

विद्युत् प्रणाली अनुरक्षण

वोल्टेजस्य जाँचः : लेजरस्य (115/230 VAC, 15 A) संचालनवोल्टेजपरिधिमध्ये वोल्टेजः अस्ति इति सुनिश्चित्य नियमितरूपेण इनपुट् पावर सप्लाई वोल्टेजस्य जाँचार्थं बहुमापकस्य उपयोगं कुर्वन्तु। यदि वोल्टेजस्य महती उतार-चढावः भवति तर्हि लेजरस्य विद्युत्-आपूर्ति-प्रणाल्याः रक्षणार्थं वोल्टेज-स्थिरीकरणं स्थापनीयम् ।

अतिभारं निवारयन्तु : विद्युत् आपूर्तिः अन्येषां घटकानां च सेवाजीवनं विस्तारयितुं लेजरस्य दीर्घकालीनपूर्णभारं अथवा अतिभारसञ्चालनं परिहरन्तु।

सॉफ्टवेयर तथा नियन्त्रण प्रणाली अनुरक्षण

सॉफ्टवेयर अद्यतनम् : उत्तमं प्रदर्शनं स्थिरतां च प्राप्तुं लेजर नियन्त्रणसॉफ्टवेयरं चालकं च समये अद्यतनं कुर्वन्तु, सम्भाव्यसॉफ्टवेयरदुर्बलतां च निवारयन्तु।

बैकअप पैरामीटर्स्: पैरामीटर् हानिः अथवा त्रुटिः निवारयितुं लेजर पैरामीटर् सेटिंग्स् नियमितरूपेण बैकअप कुर्वन्तु। हार्डवेयर प्रतिस्थापनस्य अथवा सॉफ्टवेयरस्य उन्नयनस्य अनन्तरं सुनिश्चितं कुर्वन्तु यत् मापदण्डाः सम्यक् सेट् कृताः सन्ति तथा च प्रभावी भवन्ति ।

16.Convergent laser T-1470 ProTouch

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List