Convergent Laser T-1470 ProTouch इति ठोस-अवस्थायाः डायोड-लेजरः सामान्यतया चिकित्साक्षेत्रे उपयुज्यते । निम्नलिखित सामान्यदोषाः, अनुरक्षणविधयः च सन्ति ये भवितुम् अर्हन्ति ।
सामान्यदोषाः
असामान्यं लेजर उत्पादनम्
अस्थिरता अथवा न्यूनीकृतशक्तिः : एतत् लेजरडायोडस्य वृद्धत्वस्य, पम्पस्रोतस्य विफलतायाः, प्रकाशिकमार्गघटकानाम् दूषणस्य वा क्षतिस्य वा कारणेन भवितुम् अर्हति, यत् लेजरस्य जननं संचरणं च प्रभावितं करोति यथा, दीर्घकालीनप्रयोगस्य अनन्तरं लेजरडायोड् इत्यस्य कार्यक्षमतायाः क्षयः भवति, यस्य परिणामेण उत्पादनशक्तिः न्यूनीभवति; प्रकाशीयमार्गे लेन्सस्य रजः अथवा खरचना लेजर ऊर्जायाः हानिः भवितुम् अर्हति ।
क्षीणपुञ्जगुणवत्ता : यथा, किरणविचलनं अनियमितबिन्दुआकारं च, यत् प्रकाशीयमार्गसंरेखणसमस्यायाः, प्रकाशीयघटकानाम् अनुचितस्थापनस्य, स्पन्दनस्य इत्यादीनां कारणेन भवितुम् अर्हति
नियन्त्रण प्रणाली विफलता
अप्रतिसादात्मकं अथवा अटन्तं सॉफ्टवेयर-अन्तरफलकं : एतत् नियन्त्रण-सॉफ्टवेयर-दोषैः, प्रचालन-प्रणाल्या सह असङ्गतिः, अथवा हार्डवेयर-चालकक्षतिः वा भवितुं शक्नोति । यथा - सॉफ्टवेयर-संस्करणम् अत्यल्पं वा अति-उच्चं वा भवति, यत् सङ्गणक-प्रणाल्याः कतिपयैः कार्यैः सह विग्रहं करोति, येन सॉफ्टवेयरः सामान्यतया चालयितुं असफलः भवति
पैरामीटर् सेटिंग्स् रक्षितुं प्रभावी वा न भवितुम् अर्हन्ति: एतत् नियन्त्रणप्रणाल्याः भण्डारणघटकस्य विफलतायाः अथवा सॉफ्टवेयरस्य दुर्बलतायाः कारणेन भवितुम् अर्हति, यस्य परिणामेण पैरामीटर्स् सम्यक् रक्षितुं प्रयोक्तुं च असमर्थता भवति
शीतलन प्रणाली विफलता
दुर्बलशीतलनप्रभावः : लेजरः तापविद्युत्शीतलनप्रणालीं प्रयुङ्क्ते । यदि शीतलनप्रभावः उत्तमः नास्ति तर्हि उष्णविद्युत्तत्त्वस्य विफलतायाः, शीतलीकरणव्यजनस्य विफलतायाः, अवरुद्धस्य रेडिएटरस्य वा कारणेन भवितुम् अर्हति । यथा - धूलिसञ्चयस्य कारणेन अथवा मोटरस्य विफलतायाः कारणेन शीतलनपङ्खाः परिभ्रमणं स्थगयति, येन तापविसर्जनप्रभावः प्रभावितः भवति तथा च लेजरस्य तापमानं अत्यधिकं भवति
तापमानस्य अलार्मः : यदा शीतलनप्रणाली विफलं भवति तथा च लेजरस्य तापमानं सामान्यपरिधिमध्ये नियन्त्रितुं न शक्यते तदा तापमानस्य अलार्मः प्रवर्तते एतत् तापमानसंवेदकस्य विफलतायाः, तापमानस्य असामान्यतायाः मिथ्यासङ्केतस्य, अथवा शीतलनप्रणाली प्रभावीरूपेण शीतलं कर्तुं न शक्नोति इति कारणेन भवितुम् अर्हति ।
विद्युत् प्रणाली विफलता
विद्युत् आपूर्तिः आरभ्यतुं न शक्नोति: एतत् क्षतिग्रस्तविद्युत्स्विचस्य, उड्डीयमानस्य फ्यूजस्य, अथवा विद्युत्मॉड्यूलस्य विफलतायाः कारणेन भवितुम् अर्हति । यथा, शक्तिमॉड्यूले इलेक्ट्रॉनिकघटकाः वृद्धत्वस्य, अतिवोल्टेजस्य इत्यादीनां कारणेन क्षतिग्रस्ताः भवन्ति, यस्य परिणामेण सामान्यतया शक्तिनिर्गमने विफलता भवति
अनुरक्षण विधि
नियमित सफाई
बाह्यशुद्धिः : लेजर-आवासं स्वच्छेन मृदुवस्त्रेण पोंछन्तु येन धूलिः, दागः च दूरं भवति । आवाससामग्रीणां क्षतिं न कर्तुं मद्यं वा अन्यं कार्बनिकविलायकं वा युक्तं सफाईद्रवस्य उपयोगं परिहरन्तु ।
आन्तरिकसफाई : लेजरस्य अनुरक्षणकवरं नियमितरूपेण उद्घाट्य आन्तरिकधूलिं दूरीकर्तुं संपीडितवायुः अथवा विशेषप्रकाशसफाईसाधनानाम् उपयोगं कुर्वन्तु। विशेषतः प्रकाशीयमार्गप्रणाल्यां लेन्स, रिफ्लेक्टर् इत्यादीनि घटकानि स्वच्छानि स्थापयन्तु येन लेजर-संचरणं धूलस्य प्रभावः न भवति ।
प्रकाशिकमार्गनिरीक्षणं मापनं च
नियमितनिरीक्षणम् : प्रकाशीयमार्गे प्रकाशिकघटकाः क्षतिग्रस्ताः, विस्थापिताः वा दूषिताः वा इति पश्यन्तु। यदि चक्षुः खरचितम्, लेपनं छिलितं वा मलिनं वा लभ्यते तर्हि तत् समये एव शोधनं वा प्रतिस्थापनं वा कर्तव्यम् । तस्मिन् एव काले प्रकाशीयमार्गस्य संरेखणं पश्यन्तु । यदि किमपि विचलनं भवति तर्हि तस्य समायोजनार्थं व्यावसायिकमापनसाधनस्य उपयोगः आवश्यकः ।
शीतलन प्रणाली अनुरक्षण
पंखायाः जाँचः : शीतलनपङ्क्तेः कार्यं नियमितरूपेण पश्यन्तु यत् पंखा सामान्यरूपेण कार्यं करोति वा इति सुनिश्चितं भवति । यदि व्यजनपट्टिकासु रजः सञ्चितः भवति तर्हि तस्य समये एव शोधनं करणीयम् येन उत्तमः तापविसर्जनः भवति ।
तापमानस्य निरीक्षणम् : लेजरस्य संचालनतापमानस्य विषये ध्यानं दत्त्वा सुनिश्चितं कुर्वन्तु यत् शीतलनप्रणाली सामान्यपरिधिमध्ये (13 - 30°C) तापमानं नियन्त्रयितुं शक्नोति। यदि तापमानं असामान्यं भवति तर्हि शीतलनतन्त्रस्य विफलतायाः कारणं ज्ञात्वा समये एव मरम्मतं कर्तव्यम् ।
विद्युत् प्रणाली अनुरक्षण
वोल्टेजस्य जाँचः : लेजरस्य (115/230 VAC, 15 A) संचालनवोल्टेजपरिधिमध्ये वोल्टेजः अस्ति इति सुनिश्चित्य नियमितरूपेण इनपुट् पावर सप्लाई वोल्टेजस्य जाँचार्थं बहुमापकस्य उपयोगं कुर्वन्तु। यदि वोल्टेजस्य महती उतार-चढावः भवति तर्हि लेजरस्य विद्युत्-आपूर्ति-प्रणाल्याः रक्षणार्थं वोल्टेज-स्थिरीकरणं स्थापनीयम् ।
अतिभारं निवारयन्तु : विद्युत् आपूर्तिः अन्येषां घटकानां च सेवाजीवनं विस्तारयितुं लेजरस्य दीर्घकालीनपूर्णभारं अथवा अतिभारसञ्चालनं परिहरन्तु।
सॉफ्टवेयर तथा नियन्त्रण प्रणाली अनुरक्षण
सॉफ्टवेयर अद्यतनम् : उत्तमं प्रदर्शनं स्थिरतां च प्राप्तुं लेजर नियन्त्रणसॉफ्टवेयरं चालकं च समये अद्यतनं कुर्वन्तु, सम्भाव्यसॉफ्टवेयरदुर्बलतां च निवारयन्तु।
बैकअप पैरामीटर्स्: पैरामीटर् हानिः अथवा त्रुटिः निवारयितुं लेजर पैरामीटर् सेटिंग्स् नियमितरूपेण बैकअप कुर्वन्तु। हार्डवेयर प्रतिस्थापनस्य अथवा सॉफ्टवेयरस्य उन्नयनस्य अनन्तरं सुनिश्चितं कुर्वन्तु यत् मापदण्डाः सम्यक् सेट् कृताः सन्ति तथा च प्रभावी भवन्ति ।