अभिसरणीयं थुलियम फाइबर लेजर ऑप्टिका एक्सटी मुख्यतया चिकित्साक्षेत्रे उपयुज्यमानः थुलियमफाइबर लेजरः अस्ति, यस्य लक्षणं निम्नलिखितम् अस्ति ।
तरङ्गदैर्घ्यस्य लक्षणम् : उत्सर्जनतरङ्गदैर्घ्यं १९४०nm भवति, यत् जलस्य प्रबलशोषणशिखरस्य समीपे अस्ति । चिकित्साशल्यक्रियायाः समये ऊतकस्य जलेन तस्य कुशलतापूर्वकं अवशोषणं कर्तुं शक्यते, येन ऊतकस्य सटीकं कटनं, वाष्पीकरणं, जठरीकरणं च भवति, तथा च परितः ऊतकानाम् तापक्षतिः न्यूनीभवति
उत्पादनशक्तिः : अधिकतमं औसतशक्तिः 60W यावत् प्राप्तुं शक्नोति, यत् विभिन्नचिकित्साक्रियाणां कृते पर्याप्तशक्तिं प्रदातुं शक्नोति, यथा मूत्रविज्ञाने पाषाणमर्दनं, प्रोस्टेटस्य अतिवृद्धि ऊतकस्य विच्छेदनं, जठरान्त्रमार्गः, स्त्रीरोगविज्ञानम् इत्यादिषु मृदु ऊतकसंरचनानां शल्यक्रिया च
मोडचयनम् : अस्य द्वौ मोडौ स्तः, पल्स, सुपर पल्स च । चिकित्सकाः उत्तमचिकित्साप्रभावं प्राप्तुं भिन्न-भिन्न-शल्यक्रिया-आवश्यकतानां, ऊतक-लक्षणानाञ्च अनुसारं समुचित-विधिं चिन्वितुं शक्नुवन्ति । यथा, शिलामर्दनकाले उच्चशक्तियुक्तस्य नाडीविधायाः उपयोगेन शिलाः सूक्ष्मकणरूपेण मर्दयितुं शक्यन्ते; मृदु ऊतकानाम् संसाधनं कुर्वन् सुपर पल्स मोड् इत्यस्य उपयोगेन सटीकं कटनं रक्तनिरोधं च प्राप्तुं शक्यते ।
दृश्यमानं लक्ष्यीकरणपुञ्जम् : ५३२nm हरितवर्णीयेन दृश्यमानेन लक्ष्यपुञ्जेन सुसज्जितं चिकित्सकानाम् कृते शल्यक्रियायाः समये रोगग्रस्तं ऊतकं सटीकरूपेण लक्ष्यं कृत्वा स्थानं ज्ञातुं सुविधाजनकं भवति, येन शल्यक्रियायाः सटीकतायां सुरक्षायां च सुधारः भवति
शीतलनप्रणाली : स्वयमेव समाहितवायुशीतलनप्रणाली प्रभावीरूपेण तापं विसर्जयितुं शक्नोति यत् लेजर दीर्घकालीनसञ्चालनस्य समये स्थिरप्रदर्शनं निर्वाहयति, अतितापनं परिहरति यत् शल्यक्रियाप्रभावं प्रभावितं करोति अथवा उपकरणस्य क्षतिं करोति।
विद्युत् आवश्यकताः : प्रयोज्यवोल्टेजपरिधिः 100-240V AC, धारा 15-7.5A, आवृत्तिः च 50/60Hz भवति । इदं विभिन्नप्रदेशानां विद्युत्प्रदायमानकानां अनुकूलतां प्राप्तुं शक्नोति तथा च विभिन्नेषु चिकित्सावातावरणेषु उपयोगाय सुलभम् अस्ति ।
उपकरणस्य आकारः भारः च : आकारः २४ इञ्च् दीर्घः, २० इञ्च् विस्तृतः, १६ इञ्च् ऊर्ध्वः च भवति । अस्य भारः प्रायः ९५ पौण्ड् (४३किलोग्राम) अस्ति । समग्ररूपेण परिकल्पना तुल्यकालिकरूपेण संकुचिता अस्ति, यस्य स्थानान्तरणं, विभिन्नेषु शल्यक्रियास्थलेषु, यथा अस्पतालस्य शल्यक्रियाकक्षेषु, बहिःरोगीचिकित्साकक्षेषु इत्यादिषु स्थानान्तरणं स्थापयितुं च सुलभं भवति
सुरक्षा तथा अनुपालनम् : एतत् चिकित्साप्रयोगस्य समये सुरक्षां विश्वसनीयतां च सुनिश्चित्य, तथा च लेजरविकिरण इत्यादिभ्यः सम्भाव्यजोखिमेभ्यः रोगिणां चिकित्साकर्मचारिणां च रक्षणार्थं अनेकानाम् अन्तर्राष्ट्रीयसुरक्षामानकानां अनुपालनं करोति, यथा CAN/CSA - C22.2 60601, IEC 60825, IEC 60601 - 1 इत्यादीनां
अनुप्रयोगस्य व्याप्तिः : मूत्रविज्ञाने विविधरोगाणां चिकित्सायाम् उपयुक्तम् अस्ति, यथा मूत्राशयस्य पाषाणः, मूत्रमार्गस्य/गुर्देपाषाणः, सौम्यप्रोस्टेटिकहाइपरप्लासिया, मूत्राशयस्य अर्बुदः इत्यादयः जठरान्त्रमार्गस्य मुक्त-अन्तर्दर्शन-शल्यक्रियायाः कृते अपि अस्य उपयोगः कर्तुं शक्यते, यथा बहुपटलच्छेदनं, व्रणचिकित्सा इत्यादि; स्त्रीरोगविज्ञानस्य मृदु ऊतकस्य शल्यक्रियायाः कृते अपि अस्य उपयोगः कर्तुं शक्यते, यथा लेप्रोस्कोपिक ऊतककटनं, रक्तनिरोधः च ।
तदतिरिक्तं लेजरस्य डिजाइनं विश्वसनीयतायाः, उपयोगस्य सुगमतायाः च सह अस्ति । व्यावसायिकरूपेण प्रशिक्षिताः चिकित्साकर्मचारिणः तस्य संचालनं सुलभतया कर्तुं शक्नुवन्ति, तथा च यन्त्रे स्वनिदानकार्यं भवति, यत् समये असामान्यस्थितीनां अन्वेषणं, प्रेरयितुं च शक्नोति ।