" विकल्प्यताम्

तरङ्गदैर्घ्यस्य लक्षणम् : उत्सर्जनतरङ्गदैर्घ्यं १९४०nm भवति, यत् जलस्य प्रबलशोषणशिखरस्य समीपे अस्ति । चिकित्साशल्यक्रियायाः समये ऊतकस्य जलेन तस्य कुशलतापूर्वकं अवशोषणं कर्तुं शक्यते

अभिसरण चिकित्सा फाइबर लेजर optica xt

सर्वे smt 2025-04-18 1

अभिसरणीयं थुलियम फाइबर लेजर ऑप्टिका एक्सटी मुख्यतया चिकित्साक्षेत्रे उपयुज्यमानः थुलियमफाइबर लेजरः अस्ति, यस्य लक्षणं निम्नलिखितम् अस्ति ।

तरङ्गदैर्घ्यस्य लक्षणम् : उत्सर्जनतरङ्गदैर्घ्यं १९४०nm भवति, यत् जलस्य प्रबलशोषणशिखरस्य समीपे अस्ति । चिकित्साशल्यक्रियायाः समये ऊतकस्य जलेन तस्य कुशलतापूर्वकं अवशोषणं कर्तुं शक्यते, येन ऊतकस्य सटीकं कटनं, वाष्पीकरणं, जठरीकरणं च भवति, तथा च परितः ऊतकानाम् तापक्षतिः न्यूनीभवति

उत्पादनशक्तिः : अधिकतमं औसतशक्तिः 60W यावत् प्राप्तुं शक्नोति, यत् विभिन्नचिकित्साक्रियाणां कृते पर्याप्तशक्तिं प्रदातुं शक्नोति, यथा मूत्रविज्ञाने पाषाणमर्दनं, प्रोस्टेटस्य अतिवृद्धि ऊतकस्य विच्छेदनं, जठरान्त्रमार्गः, स्त्रीरोगविज्ञानम् इत्यादिषु मृदु ऊतकसंरचनानां शल्यक्रिया च

मोडचयनम् : अस्य द्वौ मोडौ स्तः, पल्स, सुपर पल्स च । चिकित्सकाः उत्तमचिकित्साप्रभावं प्राप्तुं भिन्न-भिन्न-शल्यक्रिया-आवश्यकतानां, ऊतक-लक्षणानाञ्च अनुसारं समुचित-विधिं चिन्वितुं शक्नुवन्ति । यथा, शिलामर्दनकाले उच्चशक्तियुक्तस्य नाडीविधायाः उपयोगेन शिलाः सूक्ष्मकणरूपेण मर्दयितुं शक्यन्ते; मृदु ऊतकानाम् संसाधनं कुर्वन् सुपर पल्स मोड् इत्यस्य उपयोगेन सटीकं कटनं रक्तनिरोधं च प्राप्तुं शक्यते ।

दृश्यमानं लक्ष्यीकरणपुञ्जम् : ५३२nm हरितवर्णीयेन दृश्यमानेन लक्ष्यपुञ्जेन सुसज्जितं चिकित्सकानाम् कृते शल्यक्रियायाः समये रोगग्रस्तं ऊतकं सटीकरूपेण लक्ष्यं कृत्वा स्थानं ज्ञातुं सुविधाजनकं भवति, येन शल्यक्रियायाः सटीकतायां सुरक्षायां च सुधारः भवति

शीतलनप्रणाली : स्वयमेव समाहितवायुशीतलनप्रणाली प्रभावीरूपेण तापं विसर्जयितुं शक्नोति यत् लेजर दीर्घकालीनसञ्चालनस्य समये स्थिरप्रदर्शनं निर्वाहयति, अतितापनं परिहरति यत् शल्यक्रियाप्रभावं प्रभावितं करोति अथवा उपकरणस्य क्षतिं करोति।

विद्युत् आवश्यकताः : प्रयोज्यवोल्टेजपरिधिः 100-240V AC, धारा 15-7.5A, आवृत्तिः च 50/60Hz भवति । इदं विभिन्नप्रदेशानां विद्युत्प्रदायमानकानां अनुकूलतां प्राप्तुं शक्नोति तथा च विभिन्नेषु चिकित्सावातावरणेषु उपयोगाय सुलभम् अस्ति ।

उपकरणस्य आकारः भारः च : आकारः २४ इञ्च् दीर्घः, २० इञ्च् विस्तृतः, १६ इञ्च् ऊर्ध्वः च भवति । अस्य भारः प्रायः ९५ पौण्ड् (४३किलोग्राम) अस्ति । समग्ररूपेण परिकल्पना तुल्यकालिकरूपेण संकुचिता अस्ति, यस्य स्थानान्तरणं, विभिन्नेषु शल्यक्रियास्थलेषु, यथा अस्पतालस्य शल्यक्रियाकक्षेषु, बहिःरोगीचिकित्साकक्षेषु इत्यादिषु स्थानान्तरणं स्थापयितुं च सुलभं भवति

सुरक्षा तथा अनुपालनम् : एतत् चिकित्साप्रयोगस्य समये सुरक्षां विश्वसनीयतां च सुनिश्चित्य, तथा च लेजरविकिरण इत्यादिभ्यः सम्भाव्यजोखिमेभ्यः रोगिणां चिकित्साकर्मचारिणां च रक्षणार्थं अनेकानाम् अन्तर्राष्ट्रीयसुरक्षामानकानां अनुपालनं करोति, यथा CAN/CSA - C22.2 60601, IEC 60825, IEC 60601 - 1 इत्यादीनां

अनुप्रयोगस्य व्याप्तिः : मूत्रविज्ञाने विविधरोगाणां चिकित्सायाम् उपयुक्तम् अस्ति, यथा मूत्राशयस्य पाषाणः, मूत्रमार्गस्य/गुर्देपाषाणः, सौम्यप्रोस्टेटिकहाइपरप्लासिया, मूत्राशयस्य अर्बुदः इत्यादयः जठरान्त्रमार्गस्य मुक्त-अन्तर्दर्शन-शल्यक्रियायाः कृते अपि अस्य उपयोगः कर्तुं शक्यते, यथा बहुपटलच्छेदनं, व्रणचिकित्सा इत्यादि; स्त्रीरोगविज्ञानस्य मृदु ऊतकस्य शल्यक्रियायाः कृते अपि अस्य उपयोगः कर्तुं शक्यते, यथा लेप्रोस्कोपिक ऊतककटनं, रक्तनिरोधः च ।

तदतिरिक्तं लेजरस्य डिजाइनं विश्वसनीयतायाः, उपयोगस्य सुगमतायाः च सह अस्ति । व्यावसायिकरूपेण प्रशिक्षिताः चिकित्साकर्मचारिणः तस्य संचालनं सुलभतया कर्तुं शक्नुवन्ति, तथा च यन्त्रे स्वनिदानकार्यं भवति, यत् समये असामान्यस्थितीनां अन्वेषणं, प्रेरयितुं च शक्नोति ।

15.Convergent thulium fiber laser optica xt

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List