" विकल्प्यताम्

विद्युत् आपूर्तिसमस्या : शिथिलविद्युत्संयोजनं, विद्युत्स्विचविफलता, फ्यूजः उड्डीयते अथवा आन्तरिकविद्युत्सप्लाईघटकक्षतिः लेजरस्य सामान्यविद्युत्प्रदायं प्राप्तुं विफलं भवितुम् अर्हति तथा च प्रकाशं उत्सर्जयितुं विफलं भवितुम् अर्हति

RPMC औद्योगिक Picosecond पल्स लेजर मरम्मत

सर्वे smt 2025-04-18 1

RPMC Pulse Laser neoMOS-10ps इत्यस्य सामान्यदोषाः, अनुरक्षणविधयः च निम्नलिखितरूपेण सन्ति:

सामान्यदोषाः कारणानि च

न प्रकाशः

विद्युत् आपूर्तिसमस्या : शिथिलविद्युत्संयोजनं, विद्युत्स्विचविफलता, फ्यूजः उड्डीयते अथवा आन्तरिकविद्युत्सप्लाईघटकक्षतिः लेजरस्य सामान्यविद्युत्प्रदायं प्राप्तुं विफलं भवितुम् अर्हति तथा च प्रकाशं उत्सर्जयितुं विफलं भवितुम् अर्हति

लेजर ट्यूबस्य विफलता : लेजर ट्यूबस्य वृद्धावस्था क्रमेण ऊर्जानिर्गमं क्षीणं करिष्यति अथवा प्रकाशस्य उत्सर्जनं अपि स्थगयिष्यति; लेजर ट्यूब जलशीतलनप्रणाल्याः विफलता, यथा जलपम्पस्य विफलता, दुर्बलशीतलनजलसञ्चारः अथवा दुर्बलजलगुणवत्ता, लेजरनलिका अतितापं जनयिष्यति तथा च प्रकाशस्य उत्पादनं अपि प्रभावितं करिष्यति

नियन्त्रणप्रणालीसमस्या: सॉफ्टवेयरं वा नियन्त्रणकार्डं वा विफलं भवति तथा च प्रकाशनिर्गम आदेशं सम्यक् निर्गन्तुं न शक्नोति; अनुचितमापदण्डसेटिंग्स्, यथा शक्तिः, आवृत्तिः अन्ये च मापदण्डसेटिंग्स्, लेजरस्य प्रकाशं उत्सर्जयितुं असफलतां वा अपर्याप्तशक्तिं वा जनयितुं शक्नुवन्ति ।

प्रकाशीयमार्गसमस्या : प्रकाशिकलेन्सः धूलतैलादिभिः प्रदूषकैः आच्छादितः भवति, अथवा लेन्सः क्षतिग्रस्तः भवति तथा च प्रकाशीयमार्गः विक्षिप्तः भवति, येन लेजरस्य सामान्यरूपेण संचरणं न भविष्यति

बाह्यकारकाः : उपयुक्तपरिधितः परं परिवेशस्य तापमानं आर्द्रता च लेजरस्य कार्यक्षमतां प्रभावितं कर्तुं शक्नोति; यांत्रिकविफलता, यथा मार्गदर्शकरेल, मेखला इत्यादिषु चलभागेषु समस्या, लेजर उत्सर्जनम् अपि परोक्षरूपेण प्रभावितं कर्तुं शक्नोति ।

असामान्य प्रकाशबिन्दु

अनियमितः प्रकाशमार्गः : लेजरनलिका प्रकाशमार्गेण सह सम्यक् न संरेखिता भवति, अथवा उपकरणस्य संचालनकाले स्पन्दनस्य कारणेन प्रकाशमार्गः स्थानान्तरितः भवति, येन प्रकाशबिन्दुः केन्द्रात् विचलितः भवति, अनियमितः आकारः भवति वा केन्द्रीकरणकार्यं नष्टं भवति

लेन्सक्षतिः : परावर्तकलेन्सस्य अथवा फोकसिंग लेन्सस्य उपरि खरोंचः, लेपनस्य पातनं वा दूषणं वा लेजरपुञ्जस्य ऊर्जावितरणं बाधितं करिष्यति, यस्य परिणामेण प्रकाशबिन्दुस्य आकारस्य विकृतिः, असमानप्रकाशः वा किरणस्य प्रसारः वा भविष्यति

विद्युत् विफलता

अतिभारः : लेजरः उच्चशक्त्या दीर्घकालं यावत् कार्यं करोति, अथवा विद्युत्प्रदायस्य डिजाइनं अयुक्तं भवति तथा च शक्तिः अपर्याप्तः भवति, येन विद्युत् आपूर्तिः अतिभारः, अतितापः वा आन्तरिकघटकानाम् अपि दहनं वा भवितुम् अर्हति

अतिवोल्टेजः : ग्रिड् वोल्टेजस्य उतार-चढावः, विद्युत् नियामकस्य विफलता इत्यादीनां कारणानां कारणेन इनपुट् वोल्टेजः अत्यधिकः भवति, येन लेजर-विद्युत्-आपूर्तिः क्षतिः भवितुम् अर्हति

दुर्बलतापविसर्जनम् : तापनिरोधकः अवरुद्धः भवति, पंखा विफलः भवति अथवा परिवेशस्य तापमानम् अत्यधिकं भवति, यस्य परिणामेण विद्युत्प्रदायस्य दुर्बलतापविसर्जनं भवति, आन्तरिकतापमानं वर्धते, ततः विफलता भवति

घटकस्य वृद्धत्वं : विद्युत् आपूर्तिस्य अन्तः संधारित्रं, प्रतिरोधकं, विद्युत्नलिका इत्यादयः घटकाः दीर्घकालीनप्रयोगानन्तरं वृद्धाः भविष्यन्ति, तथा च कार्यक्षमता न्यूनीभवति अथवा विफलतां अपि प्राप्स्यति

अनुरक्षणविधयः

प्रकाशीयमार्गव्यवस्थायाः नियमितरूपेण जाँचं कुर्वन्तु : प्रकाशीयमार्गे लेजरनलिकां तथा प्रकाशिकघटकानाम् यथा परावर्तकाः, केन्द्रीकरणदर्पणाः च नियमितरूपेण जाँचयन्तु येन सुनिश्चितं भवति यत् ते दृढतया स्थापिताः सन्ति तथा च प्रकाशिकमार्गः सटीकरूपेण संरेखितः अस्ति। यदि रजः वा दूषकाः वा सन्ति तर्हि स्वच्छतायै विशेषशुद्धिकरणसाधनानाम् अभिकर्मकाणां च उपयोगं कुर्वन्तु; खरचितानां क्षतिग्रस्तानां वा लेन्सानाम् कृते कालान्तरे तान् प्रतिस्थापयन्तु।

शीतलनव्यवस्थां निर्वाहयन्तु : यदि लेजरः जलशीतलः अस्ति तर्हि शीतलनजलस्य परिसञ्चरणं सामान्यं भवति इति सुनिश्चितं कुर्वन्तु, जलपम्पस्य कार्यस्थितिं नियमितरूपेण पश्यन्तु, जलपाइपः अवरुद्धः अस्ति वा लीकं भवति वा, जलं स्वच्छं अशुद्धिरहितं च भवतु इति शीतलीकरणजलं समये एव प्रतिस्थापयन्तु। यदि वायुशीतलः लेजरः अस्ति तर्हि व्यजनः सामान्यतया प्रचलति इति सुनिश्चितं कुर्वन्तु तथा च रेडिएटर् इत्यस्य रजः नियमितरूपेण स्वच्छं कुर्वन्तु ।

विद्युत् आपूर्तिप्रणालीं पश्यन्तु : नियमितरूपेण जाँचयन्तु यत् विद्युत् आपूर्तिस्य निवेशवोल्टेजः स्थिरः अस्ति वा तथा च विद्युत् आपूर्तिसंयोजनरेखा शिथिला अस्ति वा क्षतिग्रस्ता अस्ति वा। विद्युत्-आपूर्ति-अन्तर्गत-घटकानाम्, यथा संधारित्र-प्रतिरोधक-आदीनां, वृद्धत्वस्य वा क्षतिस्य वा लक्षणं वा पश्यन्तु, आवश्यके सति समये एव तान् प्रतिस्थापयन्तु तस्मिन् एव काले विद्युत्प्रदायस्य तापस्य अपव्ययः उत्तमः इति सुनिश्चितं कुर्वन्तु, रेडिएटरं स्वच्छं कुर्वन्तु, व्यजनं च सामान्यतया कार्यं करोति इति सुनिश्चितं कुर्वन्तु ।

उपकरणस्य बहिः स्वच्छं कुर्वन्तु : उपकरणस्य रूपं सुव्यवस्थितं भवतु इति लेजर-आवरणस्य उपरि धूलं, मलिनतां च नियमितरूपेण स्वच्छं कुर्वन्तु। लेजरस्य उपयोगं बहु धूलि, तैलं वा संक्षारकवायुयुक्ते वातावरणे परिहरन्तु येन तस्य कार्यक्षमतां जीवनं च प्रभावितं न भवति ।

सॉफ्टवेयर तथा पैरामीटर् परीक्षणम् : नियमितरूपेण जाँचयन्तु यत् लेजर नियन्त्रण सॉफ्टवेयर अपडेट् कृतम् अस्ति वा इति। यदि अद्यतनं उपलब्धं भवति तर्हि उत्तमं कार्यक्षमतां स्थिरतां च प्राप्तुं समये एव उन्नयनं कुर्वन्तु । तस्मिन् एव काले अशुद्धमापदण्डजन्यविफलतां परिहरितुं सॉफ्टवेयर् मध्ये पैरामीटर् सेटिङ्ग्स् सम्यक् सन्ति वा इति पश्यन्तु ।

पर्यावरणनियन्त्रणम् : लेजरकार्यवातावरणस्य तापमानं आर्द्रतां च समुचितपरिधिमध्ये एव स्थापयन्तु। सामान्यतया तापमानं १५ डिग्री सेल्सियस-३० डिग्री सेल्सियसपर्यन्तं नियन्त्रितव्यं, आर्द्रता च ५०% न्यूनं भवितव्यम् । तत्सह, कार्यवातावरणं स्वच्छं व्यवस्थितं च भवतु इति सुनिश्चितं कुर्वन्तु येन धूलि-मलिन-सञ्चयः न्यूनीभवति ।

14.RPMC Pulse Laser neoMOS-10ps

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List