RPMC Pulse Laser neoMOS-10ps इत्यस्य सामान्यदोषाः, अनुरक्षणविधयः च निम्नलिखितरूपेण सन्ति:
सामान्यदोषाः कारणानि च
न प्रकाशः
विद्युत् आपूर्तिसमस्या : शिथिलविद्युत्संयोजनं, विद्युत्स्विचविफलता, फ्यूजः उड्डीयते अथवा आन्तरिकविद्युत्सप्लाईघटकक्षतिः लेजरस्य सामान्यविद्युत्प्रदायं प्राप्तुं विफलं भवितुम् अर्हति तथा च प्रकाशं उत्सर्जयितुं विफलं भवितुम् अर्हति
लेजर ट्यूबस्य विफलता : लेजर ट्यूबस्य वृद्धावस्था क्रमेण ऊर्जानिर्गमं क्षीणं करिष्यति अथवा प्रकाशस्य उत्सर्जनं अपि स्थगयिष्यति; लेजर ट्यूब जलशीतलनप्रणाल्याः विफलता, यथा जलपम्पस्य विफलता, दुर्बलशीतलनजलसञ्चारः अथवा दुर्बलजलगुणवत्ता, लेजरनलिका अतितापं जनयिष्यति तथा च प्रकाशस्य उत्पादनं अपि प्रभावितं करिष्यति
नियन्त्रणप्रणालीसमस्या: सॉफ्टवेयरं वा नियन्त्रणकार्डं वा विफलं भवति तथा च प्रकाशनिर्गम आदेशं सम्यक् निर्गन्तुं न शक्नोति; अनुचितमापदण्डसेटिंग्स्, यथा शक्तिः, आवृत्तिः अन्ये च मापदण्डसेटिंग्स्, लेजरस्य प्रकाशं उत्सर्जयितुं असफलतां वा अपर्याप्तशक्तिं वा जनयितुं शक्नुवन्ति ।
प्रकाशीयमार्गसमस्या : प्रकाशिकलेन्सः धूलतैलादिभिः प्रदूषकैः आच्छादितः भवति, अथवा लेन्सः क्षतिग्रस्तः भवति तथा च प्रकाशीयमार्गः विक्षिप्तः भवति, येन लेजरस्य सामान्यरूपेण संचरणं न भविष्यति
बाह्यकारकाः : उपयुक्तपरिधितः परं परिवेशस्य तापमानं आर्द्रता च लेजरस्य कार्यक्षमतां प्रभावितं कर्तुं शक्नोति; यांत्रिकविफलता, यथा मार्गदर्शकरेल, मेखला इत्यादिषु चलभागेषु समस्या, लेजर उत्सर्जनम् अपि परोक्षरूपेण प्रभावितं कर्तुं शक्नोति ।
असामान्य प्रकाशबिन्दु
अनियमितः प्रकाशमार्गः : लेजरनलिका प्रकाशमार्गेण सह सम्यक् न संरेखिता भवति, अथवा उपकरणस्य संचालनकाले स्पन्दनस्य कारणेन प्रकाशमार्गः स्थानान्तरितः भवति, येन प्रकाशबिन्दुः केन्द्रात् विचलितः भवति, अनियमितः आकारः भवति वा केन्द्रीकरणकार्यं नष्टं भवति
लेन्सक्षतिः : परावर्तकलेन्सस्य अथवा फोकसिंग लेन्सस्य उपरि खरोंचः, लेपनस्य पातनं वा दूषणं वा लेजरपुञ्जस्य ऊर्जावितरणं बाधितं करिष्यति, यस्य परिणामेण प्रकाशबिन्दुस्य आकारस्य विकृतिः, असमानप्रकाशः वा किरणस्य प्रसारः वा भविष्यति
विद्युत् विफलता
अतिभारः : लेजरः उच्चशक्त्या दीर्घकालं यावत् कार्यं करोति, अथवा विद्युत्प्रदायस्य डिजाइनं अयुक्तं भवति तथा च शक्तिः अपर्याप्तः भवति, येन विद्युत् आपूर्तिः अतिभारः, अतितापः वा आन्तरिकघटकानाम् अपि दहनं वा भवितुम् अर्हति
अतिवोल्टेजः : ग्रिड् वोल्टेजस्य उतार-चढावः, विद्युत् नियामकस्य विफलता इत्यादीनां कारणानां कारणेन इनपुट् वोल्टेजः अत्यधिकः भवति, येन लेजर-विद्युत्-आपूर्तिः क्षतिः भवितुम् अर्हति
दुर्बलतापविसर्जनम् : तापनिरोधकः अवरुद्धः भवति, पंखा विफलः भवति अथवा परिवेशस्य तापमानम् अत्यधिकं भवति, यस्य परिणामेण विद्युत्प्रदायस्य दुर्बलतापविसर्जनं भवति, आन्तरिकतापमानं वर्धते, ततः विफलता भवति
घटकस्य वृद्धत्वं : विद्युत् आपूर्तिस्य अन्तः संधारित्रं, प्रतिरोधकं, विद्युत्नलिका इत्यादयः घटकाः दीर्घकालीनप्रयोगानन्तरं वृद्धाः भविष्यन्ति, तथा च कार्यक्षमता न्यूनीभवति अथवा विफलतां अपि प्राप्स्यति
अनुरक्षणविधयः
प्रकाशीयमार्गव्यवस्थायाः नियमितरूपेण जाँचं कुर्वन्तु : प्रकाशीयमार्गे लेजरनलिकां तथा प्रकाशिकघटकानाम् यथा परावर्तकाः, केन्द्रीकरणदर्पणाः च नियमितरूपेण जाँचयन्तु येन सुनिश्चितं भवति यत् ते दृढतया स्थापिताः सन्ति तथा च प्रकाशिकमार्गः सटीकरूपेण संरेखितः अस्ति। यदि रजः वा दूषकाः वा सन्ति तर्हि स्वच्छतायै विशेषशुद्धिकरणसाधनानाम् अभिकर्मकाणां च उपयोगं कुर्वन्तु; खरचितानां क्षतिग्रस्तानां वा लेन्सानाम् कृते कालान्तरे तान् प्रतिस्थापयन्तु।
शीतलनव्यवस्थां निर्वाहयन्तु : यदि लेजरः जलशीतलः अस्ति तर्हि शीतलनजलस्य परिसञ्चरणं सामान्यं भवति इति सुनिश्चितं कुर्वन्तु, जलपम्पस्य कार्यस्थितिं नियमितरूपेण पश्यन्तु, जलपाइपः अवरुद्धः अस्ति वा लीकं भवति वा, जलं स्वच्छं अशुद्धिरहितं च भवतु इति शीतलीकरणजलं समये एव प्रतिस्थापयन्तु। यदि वायुशीतलः लेजरः अस्ति तर्हि व्यजनः सामान्यतया प्रचलति इति सुनिश्चितं कुर्वन्तु तथा च रेडिएटर् इत्यस्य रजः नियमितरूपेण स्वच्छं कुर्वन्तु ।
विद्युत् आपूर्तिप्रणालीं पश्यन्तु : नियमितरूपेण जाँचयन्तु यत् विद्युत् आपूर्तिस्य निवेशवोल्टेजः स्थिरः अस्ति वा तथा च विद्युत् आपूर्तिसंयोजनरेखा शिथिला अस्ति वा क्षतिग्रस्ता अस्ति वा। विद्युत्-आपूर्ति-अन्तर्गत-घटकानाम्, यथा संधारित्र-प्रतिरोधक-आदीनां, वृद्धत्वस्य वा क्षतिस्य वा लक्षणं वा पश्यन्तु, आवश्यके सति समये एव तान् प्रतिस्थापयन्तु तस्मिन् एव काले विद्युत्प्रदायस्य तापस्य अपव्ययः उत्तमः इति सुनिश्चितं कुर्वन्तु, रेडिएटरं स्वच्छं कुर्वन्तु, व्यजनं च सामान्यतया कार्यं करोति इति सुनिश्चितं कुर्वन्तु ।
उपकरणस्य बहिः स्वच्छं कुर्वन्तु : उपकरणस्य रूपं सुव्यवस्थितं भवतु इति लेजर-आवरणस्य उपरि धूलं, मलिनतां च नियमितरूपेण स्वच्छं कुर्वन्तु। लेजरस्य उपयोगं बहु धूलि, तैलं वा संक्षारकवायुयुक्ते वातावरणे परिहरन्तु येन तस्य कार्यक्षमतां जीवनं च प्रभावितं न भवति ।
सॉफ्टवेयर तथा पैरामीटर् परीक्षणम् : नियमितरूपेण जाँचयन्तु यत् लेजर नियन्त्रण सॉफ्टवेयर अपडेट् कृतम् अस्ति वा इति। यदि अद्यतनं उपलब्धं भवति तर्हि उत्तमं कार्यक्षमतां स्थिरतां च प्राप्तुं समये एव उन्नयनं कुर्वन्तु । तस्मिन् एव काले अशुद्धमापदण्डजन्यविफलतां परिहरितुं सॉफ्टवेयर् मध्ये पैरामीटर् सेटिङ्ग्स् सम्यक् सन्ति वा इति पश्यन्तु ।
पर्यावरणनियन्त्रणम् : लेजरकार्यवातावरणस्य तापमानं आर्द्रतां च समुचितपरिधिमध्ये एव स्थापयन्तु। सामान्यतया तापमानं १५ डिग्री सेल्सियस-३० डिग्री सेल्सियसपर्यन्तं नियन्त्रितव्यं, आर्द्रता च ५०% न्यूनं भवितव्यम् । तत्सह, कार्यवातावरणं स्वच्छं व्यवस्थितं च भवतु इति सुनिश्चितं कुर्वन्तु येन धूलि-मलिन-सञ्चयः न्यूनीभवति ।