उत्पाद अवलोकन एवं तकनीकी पृष्ठभूमि
neoMOS-70ps जर्मनीदेशस्य neoLASE द्वारा विकसितस्य औद्योगिक-श्रेणी-पिकोसेकेण्ड्-लेजर-प्रणालीनां उत्कृष्टः प्रतिनिधिः अस्ति, तथा च neoMOS अल्ट्राशॉर्ट-पल्स-लेजर-श्रृङ्खलायाः सदस्यः अस्ति श्रृङ्खलायां फेम्टोसेकेण्ड् neoMOS 700fs तः पिकोसेकेण्ड् neoMOS 10ps तथा neoMOS 70ps पर्यन्तं विविधनाडीविस्तारयुक्ताः मॉडलाः सन्ति, येन सम्पूर्णं अल्ट्राशॉर्टपल्सलेजरसमाधानं भवति7 neoMOS-70ps औद्योगिकनिरन्तर-उत्पादन-वातावरणानां कृते विशेषतया डिजाइनं कृतम् अस्ति, यत् विश्वसनीय-ठोस-स्थिति-प्रवर्धक-वास्तुकला-सहितं उन्नत-फाइबर-दोलक-प्रौद्योगिकीम् एकीकृत्य, परिशुद्धता-सूक्ष्म-यन्त्रीकरणस्य क्षेत्रे असाधारणं प्रदर्शनं प्रदर्शयति
तकनीकीस्रोतानां दृष्ट्या neoMOS श्रृङ्खला ठोस-अवस्था-लेजर-क्षेत्रे neoLASE-व्यावसायिक-सञ्चयस्य प्रतिनिधित्वं करोति, तस्याः डिजाइन-दर्शनं च "विश्वसनीयतायाः" "कम-रक्षणस्य" च मध्ये संतुलनस्य उपरि बलं ददाति पारम्परिक-अति-तेज-लेजर-प्रणाल्याः तुलने neoMOS-70ps जटिल-सीपीए (चिर्पड् पल्स-प्रवर्धन)-प्रौद्योगिकीं परित्यजति, सरलतरं च अधिक-कुशलं च MOPA (मास्टर-दोलक-शक्ति-प्रवर्धकं) संरचनां स्वीकुर्वति, यत् न केवलं प्रणाल्याः आकारं न्यूनीकरोति, अपितु ऊर्जा-रूपान्तरण-दक्षतायां अपि महत्त्वपूर्णं सुधारं करोति इयं डिजाइन-अवधारणा उपकरणानां लघुकरणस्य एकीकरणस्य च उद्योगस्य तात्कालिक-आवश्यकतायां प्रतिक्रियां ददाति, येन लेजर-शिरस्य आकारः आश्चर्यजनक-330mm×220mm×90mm (15W संस्करण) इत्यत्र नियन्त्रितः भवति, यत् प्रणाली-एकीकरणस्य महतीं सुविधां करोति
neoMOS-70ps इत्यस्य मूलप्रतिस्पर्धा तस्य औद्योगिक-श्रेणी-स्थायित्वे प्रतिबिम्बितम् अस्ति । उपकरणं 24/7 निरन्तरसञ्चालनार्थं डिजाइनं कृतम् अस्ति, तथा च विफलतानां मध्ये औसतसमयः (MTBF) प्रयोगशालास्तरीयलेसरस्य अपेक्षया दूरं अधिकः भवति, मुख्यघटकानाम् अनावश्यकविन्यासस्य सख्तपर्यावरणअनुकूलनपरीक्षाणां च धन्यवादेन लेजर-प्रणाली मॉड्यूलर-वास्तुकलाम् अङ्गीकुर्वति, यत्र मुख्यतया पञ्च भागाः सन्ति: बीजस्रोतः (फाइबर-दोलकः), पूर्व-प्रवर्धकः, मुख्य-प्रवर्धकः, हार्मोनिक-जनरेटरः (वैकल्पिकः) तथा च नियन्त्रण-एककम् तेषु बीजस्रोतः प्रारम्भिकपिकोसेकेण्ड् स्पन्दनानि जनयितुं विश्वसनीयलेजरडायोड् पम्पिंग् इत्यस्य आधारेण भवति; प्रवर्धक-मञ्चे ऊर्जा-वर्धनस्य समये नाडी-लक्षणानाम् निष्ठां सुनिश्चित्य ठोस-अवस्था-प्रवर्धन-प्रौद्योगिक्याः उपयोगः भवति ।
बाजारस्य स्थितिनिर्धारणस्य दृष्ट्या neoMOS-70ps मुख्यतया उच्च-सटीक-सामग्री-प्रक्रियाकरणस्य क्षेत्रे लक्ष्यं भवति, यत्र प्रकाश-विद्युत्-इलेक्ट्रॉनिक-उत्पाद-उत्पादनं, प्रदर्शन-काच-प्रक्रियाकरणं, सुरक्षा-सज्जा-चिह्न-अनुप्रयोगाः च सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति एतेषु क्षेत्रेषु 70ps नाडीविस्तारः आदर्शं ताप-प्रभावितं क्षेत्रनियन्त्रणं प्रदाति तथा च अल्ट्राशॉर्ट-नाडीनां (यथा फेम्टोसेकेण्ड्-लेसर-इत्यादीनां) जटिलतां व्ययञ्च परिहरति लेजरः लचीलां पुनरावृत्तिदरसमायोजनं (एकलतः 80MHz पर्यन्तं) तथा नाडी ऊर्जानियन्त्रणं (250μJ पर्यन्तं) समर्थयति, यत् विविधप्रक्रियाकरणआवश्यकतानां अनुकूलतां प्राप्तुं शक्नोति
तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
neoMOS-70ps picosecond लेजरस्य परिष्कृत-इञ्जिनीयरिङ्ग-डिजाइनस्य कारणेन अनेकेषु तकनीकी-मापदण्डेषु उत्तमं प्रदर्शनं भवति, यत् औद्योगिक-सटीक-प्रक्रियाकरणस्य आवश्यकतां पूर्णतया पूरयति एतेषां तकनीकीसूचकानाम् गहनबोधः उपकरणचयनार्थं, प्रक्रियाविकासाय, प्रणालीसमायोजनाय च महत्त्वपूर्णः अस्ति । अस्मिन् खण्डे लेजरस्य मूलमापदण्डानां पृष्ठतः तान्त्रिकार्थस्य च विस्तरेण विश्लेषणं भविष्यति येन उपयोक्तृभ्यः उपकरणस्य कार्यक्षमतायाः लक्षणं पूर्णतया अवगन्तुं साहाय्यं भवति
मूलभूतं उत्पादनलक्षणम्
neoMOS-70ps इत्यस्य केन्द्रीयतरङ्गदैर्घ्यं १०६४nm अस्ति, यत् निकट-अवरक्तवर्णक्रम-परिधिस्य अस्ति । अस्य तरङ्गदैर्घ्यस्य विविध औद्योगिकसामग्रीणां कृते उपयुक्तानि अवशोषणलक्षणानि सन्ति, तथा च विशेषानुप्रयोगस्य आवश्यकतानां पूर्तये अरैखिकस्फटिकद्वारा हरितप्रकाशे (532nm) अथवा पराबैंगनीप्रकाशे (355nm/266nm) कुशलतया परिवर्तयितुं शक्यते लेजर 15W इत्यस्य औसतं उत्पादनशक्तिं प्रदाति, यत् पिकोसेकेण्ड् लेजरेषु मध्यमतः उच्चपर्यन्तं शक्तिस्तरं भवति तथा च अधिकांशसूक्ष्मयन्त्रीकरणकार्यस्य कृते पर्याप्तं भवति अस्य एकनाडी ऊर्जा २५०μJ यावत् प्राप्तुं शक्नोति, यत् उच्च-दहलीज-सामग्रीणां प्रसंस्करणाय पर्याप्तं ऊर्जा-गारण्टीं प्रदाति ।
नाडीविस्तारः neoMOS-70ps इत्यस्य नामकरणस्य आधारः मूलविशेषता च अस्ति, यत् 70 पिकोसेकेण्ड् (70,000 फेम्टोसेकेण्ड्) इत्यत्र सटीकरूपेण नियन्त्रितम् अस्ति इयं नाडीविस्तारपरिधिः चतुराईपूर्वकं प्रसंस्करणसटीकताम्, प्रणालीजटिलतां च सन्तुलितं करोति - नैनोसेकेण्ड् लेजरस्य तुलने तापप्रभावितः क्षेत्रः बहुधा न्यूनीकरोति, तथा च फेम्टोसेकेण्ड् लेजरस्य अत्यन्तं उच्चशिखरशक्त्या उत्पद्यमानस्य प्रकाशिकक्षतिस्य जोखिमः परिहृतः भवति लेजरः एकल उत्सर्जनात् 80MHz पर्यन्तं पुनरावृत्ति-आवृत्ति-समायोजनस्य विस्तृत-श्रेणीं समर्थयति, तथा च उपयोक्तारः प्रसंस्करण-दक्षतायाः सटीकता-आवश्यकतानां च अनुसारं लचीलेन चयनं कर्तुं शक्नुवन्ति ज्ञातव्यं यत् यन्त्रं "Burst mode" (pulse train mode) इत्यनेन सुसज्जितं भवितुम् अर्हति, यत् विशेषसामग्रीप्रक्रियाकरणस्य आवश्यकतानां पूर्तये बाह्य-उत्प्रेरणं विना जटिल-नाडी-अनुक्रम-निर्गमं प्राप्तुं शक्नोति