" विकल्प्यताम्

neoMOS-70ps जर्मनीदेशस्य neoLASE द्वारा विकसितस्य औद्योगिक-श्रेणी-पिकोसेकेण्ड्-लेजर-प्रणालीनां उत्कृष्टः प्रतिनिधिः अस्ति, तथा च neoMOS अल्ट्राशॉर्ट-पल्स-लेजर-श्रृङ्खलायाः सदस्यः अस्ति

RPMC औद्योगिक picosecond लेजर neoMOS-70ps

सर्वे smt 2025-04-18 1

उत्पाद अवलोकन एवं तकनीकी पृष्ठभूमि

neoMOS-70ps जर्मनीदेशस्य neoLASE द्वारा विकसितस्य औद्योगिक-श्रेणी-पिकोसेकेण्ड्-लेजर-प्रणालीनां उत्कृष्टः प्रतिनिधिः अस्ति, तथा च neoMOS अल्ट्राशॉर्ट-पल्स-लेजर-श्रृङ्खलायाः सदस्यः अस्ति श्रृङ्खलायां फेम्टोसेकेण्ड् neoMOS 700fs तः पिकोसेकेण्ड् neoMOS 10ps तथा neoMOS 70ps पर्यन्तं विविधनाडीविस्तारयुक्ताः मॉडलाः सन्ति, येन सम्पूर्णं अल्ट्राशॉर्टपल्सलेजरसमाधानं भवति7 neoMOS-70ps औद्योगिकनिरन्तर-उत्पादन-वातावरणानां कृते विशेषतया डिजाइनं कृतम् अस्ति, यत् विश्वसनीय-ठोस-स्थिति-प्रवर्धक-वास्तुकला-सहितं उन्नत-फाइबर-दोलक-प्रौद्योगिकीम् एकीकृत्य, परिशुद्धता-सूक्ष्म-यन्त्रीकरणस्य क्षेत्रे असाधारणं प्रदर्शनं प्रदर्शयति

तकनीकीस्रोतानां दृष्ट्या neoMOS श्रृङ्खला ठोस-अवस्था-लेजर-क्षेत्रे neoLASE-व्यावसायिक-सञ्चयस्य प्रतिनिधित्वं करोति, तस्याः डिजाइन-दर्शनं च "विश्वसनीयतायाः" "कम-रक्षणस्य" च मध्ये संतुलनस्य उपरि बलं ददाति पारम्परिक-अति-तेज-लेजर-प्रणाल्याः तुलने neoMOS-70ps जटिल-सीपीए (चिर्पड् पल्स-प्रवर्धन)-प्रौद्योगिकीं परित्यजति, सरलतरं च अधिक-कुशलं च MOPA (मास्टर-दोलक-शक्ति-प्रवर्धकं) संरचनां स्वीकुर्वति, यत् न केवलं प्रणाल्याः आकारं न्यूनीकरोति, अपितु ऊर्जा-रूपान्तरण-दक्षतायां अपि महत्त्वपूर्णं सुधारं करोति इयं डिजाइन-अवधारणा उपकरणानां लघुकरणस्य एकीकरणस्य च उद्योगस्य तात्कालिक-आवश्यकतायां प्रतिक्रियां ददाति, येन लेजर-शिरस्य आकारः आश्चर्यजनक-330mm×220mm×90mm (15W संस्करण) इत्यत्र नियन्त्रितः भवति, यत् प्रणाली-एकीकरणस्य महतीं सुविधां करोति

neoMOS-70ps इत्यस्य मूलप्रतिस्पर्धा तस्य औद्योगिक-श्रेणी-स्थायित्वे प्रतिबिम्बितम् अस्ति । उपकरणं 24/7 निरन्तरसञ्चालनार्थं डिजाइनं कृतम् अस्ति, तथा च विफलतानां मध्ये औसतसमयः (MTBF) प्रयोगशालास्तरीयलेसरस्य अपेक्षया दूरं अधिकः भवति, मुख्यघटकानाम् अनावश्यकविन्यासस्य सख्तपर्यावरणअनुकूलनपरीक्षाणां च धन्यवादेन लेजर-प्रणाली मॉड्यूलर-वास्तुकलाम् अङ्गीकुर्वति, यत्र मुख्यतया पञ्च भागाः सन्ति: बीजस्रोतः (फाइबर-दोलकः), पूर्व-प्रवर्धकः, मुख्य-प्रवर्धकः, हार्मोनिक-जनरेटरः (वैकल्पिकः) तथा च नियन्त्रण-एककम् तेषु बीजस्रोतः प्रारम्भिकपिकोसेकेण्ड् स्पन्दनानि जनयितुं विश्वसनीयलेजरडायोड् पम्पिंग् इत्यस्य आधारेण भवति; प्रवर्धक-मञ्चे ऊर्जा-वर्धनस्य समये नाडी-लक्षणानाम् निष्ठां सुनिश्चित्य ठोस-अवस्था-प्रवर्धन-प्रौद्योगिक्याः उपयोगः भवति ।

बाजारस्य स्थितिनिर्धारणस्य दृष्ट्या neoMOS-70ps मुख्यतया उच्च-सटीक-सामग्री-प्रक्रियाकरणस्य क्षेत्रे लक्ष्यं भवति, यत्र प्रकाश-विद्युत्-इलेक्ट्रॉनिक-उत्पाद-उत्पादनं, प्रदर्शन-काच-प्रक्रियाकरणं, सुरक्षा-सज्जा-चिह्न-अनुप्रयोगाः च सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति एतेषु क्षेत्रेषु 70ps नाडीविस्तारः आदर्शं ताप-प्रभावितं क्षेत्रनियन्त्रणं प्रदाति तथा च अल्ट्राशॉर्ट-नाडीनां (यथा फेम्टोसेकेण्ड्-लेसर-इत्यादीनां) जटिलतां व्ययञ्च परिहरति लेजरः लचीलां पुनरावृत्तिदरसमायोजनं (एकलतः 80MHz पर्यन्तं) तथा नाडी ऊर्जानियन्त्रणं (250μJ पर्यन्तं) समर्थयति, यत् विविधप्रक्रियाकरणआवश्यकतानां अनुकूलतां प्राप्तुं शक्नोति

तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण

neoMOS-70ps picosecond लेजरस्य परिष्कृत-इञ्जिनीयरिङ्ग-डिजाइनस्य कारणेन अनेकेषु तकनीकी-मापदण्डेषु उत्तमं प्रदर्शनं भवति, यत् औद्योगिक-सटीक-प्रक्रियाकरणस्य आवश्यकतां पूर्णतया पूरयति एतेषां तकनीकीसूचकानाम् गहनबोधः उपकरणचयनार्थं, प्रक्रियाविकासाय, प्रणालीसमायोजनाय च महत्त्वपूर्णः अस्ति । अस्मिन् खण्डे लेजरस्य मूलमापदण्डानां पृष्ठतः तान्त्रिकार्थस्य च विस्तरेण विश्लेषणं भविष्यति येन उपयोक्तृभ्यः उपकरणस्य कार्यक्षमतायाः लक्षणं पूर्णतया अवगन्तुं साहाय्यं भवति

मूलभूतं उत्पादनलक्षणम्

neoMOS-70ps इत्यस्य केन्द्रीयतरङ्गदैर्घ्यं १०६४nm अस्ति, यत् निकट-अवरक्तवर्णक्रम-परिधिस्य अस्ति । अस्य तरङ्गदैर्घ्यस्य विविध औद्योगिकसामग्रीणां कृते उपयुक्तानि अवशोषणलक्षणानि सन्ति, तथा च विशेषानुप्रयोगस्य आवश्यकतानां पूर्तये अरैखिकस्फटिकद्वारा हरितप्रकाशे (532nm) अथवा पराबैंगनीप्रकाशे (355nm/266nm) कुशलतया परिवर्तयितुं शक्यते लेजर 15W इत्यस्य औसतं उत्पादनशक्तिं प्रदाति, यत् पिकोसेकेण्ड् लेजरेषु मध्यमतः उच्चपर्यन्तं शक्तिस्तरं भवति तथा च अधिकांशसूक्ष्मयन्त्रीकरणकार्यस्य कृते पर्याप्तं भवति अस्य एकनाडी ऊर्जा २५०μJ यावत् प्राप्तुं शक्नोति, यत् उच्च-दहलीज-सामग्रीणां प्रसंस्करणाय पर्याप्तं ऊर्जा-गारण्टीं प्रदाति ।

नाडीविस्तारः neoMOS-70ps इत्यस्य नामकरणस्य आधारः मूलविशेषता च अस्ति, यत् 70 पिकोसेकेण्ड् (70,000 फेम्टोसेकेण्ड्) इत्यत्र सटीकरूपेण नियन्त्रितम् अस्ति इयं नाडीविस्तारपरिधिः चतुराईपूर्वकं प्रसंस्करणसटीकताम्, प्रणालीजटिलतां च सन्तुलितं करोति - नैनोसेकेण्ड् लेजरस्य तुलने तापप्रभावितः क्षेत्रः बहुधा न्यूनीकरोति, तथा च फेम्टोसेकेण्ड् लेजरस्य अत्यन्तं उच्चशिखरशक्त्या उत्पद्यमानस्य प्रकाशिकक्षतिस्य जोखिमः परिहृतः भवति लेजरः एकल उत्सर्जनात् 80MHz पर्यन्तं पुनरावृत्ति-आवृत्ति-समायोजनस्य विस्तृत-श्रेणीं समर्थयति, तथा च उपयोक्तारः प्रसंस्करण-दक्षतायाः सटीकता-आवश्यकतानां च अनुसारं लचीलेन चयनं कर्तुं शक्नुवन्ति ज्ञातव्यं यत् यन्त्रं "Burst mode" (pulse train mode) इत्यनेन सुसज्जितं भवितुम् अर्हति, यत् विशेषसामग्रीप्रक्रियाकरणस्य आवश्यकतानां पूर्तये बाह्य-उत्प्रेरणं विना जटिल-नाडी-अनुक्रम-निर्गमं प्राप्तुं शक्नोति

13.RPMC Pulse Laser neoMOS-70ps

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List