लुमेण्टम् फेम्टोसेकेण्ड् माइक्रोमशीनिंग लेजरस्य निम्नलिखितकार्यं प्रभावश्च भवति ।
नियोग
उच्च ऊर्जा उत्पादनम् : अनेकाः शक्तिविकल्पाः सन्ति, अवरक्तप्रकाशः उच्चशक्तिः 200W यावत् प्राप्तुं शक्नोति, न्यूनशक्तिः 45W अस्ति; हरितप्रकाशः उच्चशक्तिः १००W, न्यूनशक्तिः २५W; पराबैंगनी प्रकाशस्य उच्चशक्तिः 50W, न्यूनशक्तिः 12W अस्ति। भिन्न-भिन्न-सामग्रीणां, प्रसंस्करण-आवश्यकतानां च अनुसारं समुचितं ऊर्जां दातुं शक्नोति ।
विस्तृत पुनरावृत्ति आवृत्तिपरिधिः : पुनरावृत्ति आवृत्तिः एकशॉट् तः १६ मेगाहर्ट्जपर्यन्तं भवति । नाडी-उत्सर्जन-आवृत्तिः भिन्न-भिन्न-प्रक्रिया-वेगस्य, सटीकता-आवश्यकतानां च पूर्तये लचीलेन समायोजितुं शक्यते ।
लघुनाडीविस्तारः : नाडीविस्तारः १०३० नैनोमीटर् मध्ये ५०० फेम्टोसेकेण्ड् इत्यस्मात् न्यूनः भवति । अत्यन्तं लघुनाडीः उच्चसटीकप्रक्रियाकरणं प्राप्तुं शक्नुवन्ति तथा च तापप्रभावितक्षेत्राणि न्यूनीकर्तुं शक्नुवन्ति ।
बहुतरङ्गदैर्घ्यनिर्गमः : 1030nm (अवरक्त), 515nm (हरितप्रकाश), 343nm (अतिबैंगनीप्रकाश) इत्यादयः तरङ्गदैर्घ्यविकल्पाः प्रदातव्याः । भिन्न-भिन्न-तरङ्गदैर्घ्यं भिन्न-भिन्न-सामग्रीणां, प्रसंस्करण-परिदृश्यानां च कृते उपयुक्तम् अस्ति ।
विशेषविशेषताः : FlexBurst प्रौद्योगिकी एकस्य नाडीयाः ऊर्जां अधिकशक्तियुक्तानां नाडीसमूहे विभक्तुं शक्नोति; AccuTrig trigger function "dynamic" processing कृते सटीकं triggering प्रदाति; मेगाबर्स्ट् उच्च-ऊर्जा-विस्फोटः अल्पकाले एव उच्च-ऊर्जा-नाडीः प्रदातुं शक्नोति; उच्चगतिरेखास्कैनर् कृते SYNC सटीकसमयनियन्त्रणं प्राप्तुं शक्नोति ।
नियोग
सामग्रीप्रसंस्करणम् : अस्य उपयोगः OLED कटिंग्, काचकटनम्, वेल्डिंग, स्क्रबिंग्, नीलमणिकटनम्, स्क्रबिंग्, उच्चगतिधातुप्रसंस्करणं, धातुड्रिलिंग्, कटिंग्, चयनात्मकपतलीपटलविच्छेदनम् इत्यादीनां कृते भवितुं शक्यते, तथा च उच्चगुणवत्तायुक्तेन उच्चगुणवत्तायुक्तेन च प्रायः कस्यापि सामग्रीयाः संसाधनं कर्तुं शक्यते।
पीसीबी उत्पादनम् : मुद्रितसर्किटबोर्डस्य निर्माणे उत्पादनदक्षतां उत्पादस्य गुणवत्तां च सुधारयितुम् सूक्ष्मरेखाकटनम्, सूक्ष्मछिद्रप्रक्रियाकरणम् इत्यादीनि कर्तुं शक्यन्ते
चिकित्सासाधननिर्माणम् : अस्य उपयोगेन चिकित्सासाधनानाम् उच्चसटीकभागानाम् निर्माणं कर्तुं शक्यते, यथा हृदयस्य स्टेण्ट् इत्यादीनां चिकित्सा-स्टेण्ट्-प्रक्रियाकरणं, निर्माणं च उच्चसटीकतायाः न्यूनतापप्रभावस्य च कारणात् चिकित्सायन्त्राणां सुरक्षां विश्वसनीयतां च सुनिश्चितं कर्तुं शक्नोति