" विकल्प्यताम्

उत्पादनशक्तिपरिधिः 300W - 2kW अस्ति, अपि च उच्च-शक्तियुक्ताः बहु-किलोवाट्-संस्करणाः अपि सन्ति, ये बहु-पोर्ट् उच्च-शक्ति-संयोजक-(HPC)-एककेन सह एकं वा अधिकं एक-मॉड्यूल-मॉड्यूल्-संयोजयित्वा प्राप्तुं शक्यन्ते

SPI निरन्तर तरङ्गतन्तु लेजर PRISM

सर्वे smt 2025-04-18 1

SPI Laser redPOWER® PRISM उच्चशक्तियुक्तानां निरन्तरतरङ्गतन्तुलेसरानाम् एकः श्रृङ्खला अस्ति । अत्र व्यापकः परिचयः अस्ति : १.

उत्पाद विशेषताएँ

शक्तिपरिधिः : उत्पादनशक्तिपरिधिः 300W - 2kW भवति, अपि च उच्चशक्तियुक्ताः बहु-किलोवाट्-संस्करणाः अपि सन्ति, ये बहु-पोर्ट-उच्च-शक्ति-संयोजक-(HPC)-एककेन सह एकं वा अधिकं एकल-मॉड्यूल-मॉड्यूल्-संयोजयित्वा प्राप्तुं शक्यन्ते

तरङ्गदैर्घ्यम् : उत्पादनतरङ्गदैर्घ्यं १०७५ - १०८०nm भवति, रेखाविस्तारः १०nm तः न्यूना भवति, यत् अवरक्तपट्टिकायाः ​​समीपे भवति तथा च विविधसामग्रीसंसाधनप्रयोगानाम् उपयुक्ता भवति

बीम गुणवत्ता : एकविधा (SM) बहुविधा (MM) च तन्तुसंचरणविकल्पाः प्रदत्ताः सन्ति । एकविधतन्तुस्य किरणगुणगुणाङ्कः m2 1.1 - 1.3 भवति । बहुविधतन्तुः विभिन्नपुञ्जमापदण्डोत्पादानाम् (BPP) अनुसारं विशिष्टानुप्रयोगानाम् कृते समुचितं किरणविधिं चयनं कर्तुं शक्नोति ।

मॉडुलेशन क्षमता : अधिकतमं मॉडुलेशन आवृत्ति 50kHz भवति, यत्र द्रुत मॉडुलेशन क्षमता अस्ति, या उच्च-सटीकतापूर्णं नाडीनियन्त्रणं प्राप्तुं शक्नोति तथा च सटीक ऊर्जानियन्त्रणस्य आवश्यकतां विद्यमानानाम् प्रक्रियाणां प्रसंस्करणार्थं उपयुक्ता अस्ति

अन्ये विशेषताः : उच्चशक्त्या चालनकाले लेजरस्य स्थिरतां विश्वसनीयतां च सुनिश्चित्य जलशीतलनस्य उपयोगः भवति; अस्य अभिन्नं पृष्ठप्रतिबिम्बसंरक्षणकार्यं भवति यत् परावर्तितप्रकाशः लेजरस्य क्षतिं न करोति; वैकल्पिकं अभिन्ननाडी आकारनकार्यं प्रसंस्करणप्रभावस्य अधिकं अनुकूलनार्थं उपयोक्तुं शक्यते ।

कार्यप्रदर्शनस्य लाभाः

उच्चस्थिरता विश्वसनीयता च: दीर्घकालीनस्थिरसञ्चालनार्थं डिजाइनं कृतम्, न्यूनशब्दः, उत्पादनस्थिरता च प्रणालीतः प्रणालीं प्रति पुनरावृत्तिक्षमता च, दीर्घकालीननिर्गमशक्तिस्थिरता अधिकतमं ±2% यावत् भवति, यत् औद्योगिकनिर्माणार्थं सुसंगतं प्रसंस्करणगुणवत्तां प्रदातुं शक्नोति।

एकीकृत्य सुलभम् : OEM एकीकृतानां कृते डिजाइनं कृतं, मॉड्यूलस्य संकुचितं 19-इञ्च् कोयला-प्रकारस्य संरचना अस्ति, यस्य मॉडल-उच्चता 2U (88mm), चौड़ाई 445mm, गभीरता च 550mm (1.5kW तथा 2kW 702mm भवति), यत् एकवारं विभिन्नेषु औद्योगिक-उपकरणेषु स्थापितं विद्यमान-उत्पादन-रेखाभिः अथवा यन्त्रैः सह प्रत्यक्षतया एकीकृतं कर्तुं शक्यते

उच्चव्ययदक्षता : बृहत्-परिमाणस्य उत्पादनस्य निर्मातृणां कृते एतत् एकं सम्मोहकं लेजर-समाधानम् अस्ति यत् उत्पादन-दक्षतायां सुधारं कुर्वन् उत्पादन-व्ययस्य न्यूनीकरणं कर्तुं शक्नोति

आवेदन क्षेत्र

एडिटिव् निर्माणम् : यथा पाउडर बेड् एडिटिव् निर्माणम्, यस्य उपयोगः स्थानीयलेजर-गलन (SLM) इत्यादीनां प्रक्रियाणां कृते कर्तुं शक्यते । लेजर ऊर्जां स्कैनिङ्गमार्गं च सटीकरूपेण नियन्त्र्य धातुचूर्णं स्तरं स्तरं द्रवीकृत्य जटिलत्रिविमसंरचनात्मकभागानाम् उत्पादनार्थं अनुकरणं क्रियते

कटनम् : अस्य उपयोगः धातुपत्राणि, प्लास्टिकं, सिरेमिकम् इत्यादीनि विविधसामग्रीणां कटनार्थं कर्तुं शक्यते, तथा च स्थितिनिर्धारणं उच्चगतिकटनं च, उत्तमचीरगुणवत्ता, लघुतापप्रभावितक्षेत्रं च प्राप्तुं शक्यते

वेल्डिंगः : एतत् विविधवेल्डिंग-अनुप्रयोगेषु उपयुक्तं भवति, यथा वाहननिर्माणे चेसिस्-वेल्डिंग्, इलेक्ट्रॉनिक-उपकरणेषु परिशुद्ध-वेल्डिंगम् इत्यादिषु, यत् उच्चगुणवत्तायुक्तानि वेल्डिंग-सन्धिं प्राप्तुं शक्नोति तथा च वेल्डिंग-दक्षतां विश्वसनीयतां च सुधारयितुं शक्नोति

अन्यसामग्रीप्रक्रियाकरणम् : काष्ठस्य उपयोगः पृष्ठीयचिकित्सायां भवति, कतिपयेषु, सूक्ष्मयन्त्रीकरणे अन्येषु क्षेत्रेषु, भिन्नसामग्रीप्रक्रियाकरणस्य आवश्यकतानां कृते लेजरसमाधानं प्रदाति

4.SPI Laser redPOWER® PRISM

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List