एडिन्बर्ग् लेजर एच् पी एल श्रृङ्खला टीसीएसपीसी मापनार्थं विनिर्मितः पिकोसेकेण्ड् पल्स डिफरेन्शियल लेजर अस्ति । कार्यसिद्धान्तः अर्धचालकविभेदस्य लक्षणानाम् आधारेण भवति । अर्धचालकपदार्थेषु अग्रे धाराप्रवेशं कृत्वा सक्रियप्रदेशे (प्रायः विभवान्तरादिविशिष्टार्धचालकपदार्थैः निर्मिताः) इलेक्ट्रॉनाः छिद्राणि च ध्रुवीकृताः भवन्ति यदा फोटॉनः क्षेत्रं सक्रियं करोति तदा सः उत्तेजितं उत्सर्जनप्रक्रियाम् आरभते, फोटॉनस्य समानसमयस्य, समन्वयनस्य, रिलेस्य, प्रसारदिशायाः च फोटॉनान् उत्पद्यते, तस्मात् प्रकाशप्रवर्धनं प्राप्नोति
2. सामान्यदोषसूचना
(I) लेजरनिर्गमः नास्ति
विद्युत् आपूर्तिसमस्या: HPL लेजरस्य कृते स्थिरं 15 VDC +/- 5%, 15W DC विद्युत् आपूर्तिः (2.1 मार्गेण) आवश्यकं भवति यदि विद्युत् आपूर्तिः अस्थिरः अस्ति, यथा वोल्टेजः अत्यधिकः अथवा अत्यधिकः (अनुमतपरिधितः बहिः) अस्ति, तर्हि लेजरः सम्यक् कार्यं न कर्तुं शक्नोति। यथा, यदा विद्युत्प्रदायः क्षतिग्रस्तः भवति अथवा आन्तरिकपरिपथः विफलः भवति, यस्य परिणामेण 14.25V इत्यस्मात् न्यूनः आउटपुट् वोल्टेजः भवति तदा लेजरः न आरभ्यते, यस्य परिणामेण लेजरस्य उत्पादनं न भवति तदतिरिक्तं शिथिलः विद्युत्प्लगः अथवा दुर्बलः सम्पर्कः अपि विद्युत्व्यवधानं जनयितुं शक्नोति, यस्य परिणामेण लेजरनिर्गमः न भवति ।
(II) असामान्य लेजर शक्ति
कार्यस्थितौ गलत् लेजरसेटिंग् : एच् पी एल लेजरस्य द्वौ कार्यविधौ स्तः : मानकविधौ उच्चशक्तिविधौ च । यदि प्रयोगस्य समये कार्यविधिः गलत् सेट् भवति, उदाहरणार्थं, उच्चशक्तिविधिः उच्चतर उत्तेजनाशक्तिं निर्धारयितुं चयनस्य आवश्यकता भवति, परन्तु तत् वस्तुतः मानकविधाने सेट् भवति, तर्हि लेजरनिर्गमशक्तिः अपेक्षितापेक्षया न्यूना भविष्यति तदतिरिक्तं कार्यविधायाः समायोजने यदि कार्यं अनुचितं भवति, यथा स्विचिंग् प्रक्रियायाः समये निर्देशसञ्चारदोषः, तर्हि लेजरः अमानककार्यविधाने दृश्यते, यस्य परिणामेण असामान्यशक्तिनिर्गमः भवति
प्रकाशीयघटकानाम् दूषणम् : यदि लेजरस्य अन्तः घटकानां पृष्ठभागः (यथा बहिः-बैण्ड-उत्सर्जनं न्यूनीकर्तुं अन्तःनिर्मित-छिद्रकः) धूल-तैल-आदि-परिधीय-उपकरणैः दूषितः भवति तर्हि लेजरस्य संचरणं, संचरणं च प्रभावितं करिष्यति लेजरकणाः लेजरस्य विकिरणं कर्तुं शक्नुवन्ति, येन प्रसारप्रक्रियायां लेजरशक्तिः नष्टा भवति, यस्य परिणामेण उत्पादनशक्तिः न्यूनीभवति
III. अनुरक्षणविधयः
(I) नियमितशुद्धिकरणम्
प्रकाशिकघटकसफाई : लेजरस्य अन्तः घटकानां नियमितरूपेण सफाई कुञ्जी अस्ति । अन्तर्निर्मित-छिद्रकस्य कृते, भवन्तः स्वच्छं, मृदु, लिन्ट्-रहितं ऑप्टिकल्-पोंछं मन्दं मार्जयितुं विपस्य पृष्ठभागं निष्कास्य पोंछयितुं शक्नुवन्ति । मार्जनकाले सावधानं भवतु यत् छानकस्य पृष्ठभागं बलेन न खरचयन्तु । अन्येषां प्रकाशीयघटकानाम् यथा कोलिमेटरानाम् कृते येषां कृते तैलेन वा अन्यैः दागैः वा दागः भवति येषां शुद्धिः कठिना भवति, भवन्तः विशेषस्य प्रकाशिकशुद्धकस्य (यथा आइसोप्रोपाइल-मद्यम् इत्यादि) उपयोगं कर्तुं शक्नुवन्ति, स्वच्छकं चीरस्य उपरि पातयितुं शक्नुवन्ति, ततः प्रकाशीयघटकस्य पृष्ठभागं मन्दं मार्जयितुं शक्नुवन्ति, परन्तु सावधानाः भवन्तु यत् अत्यधिकं स्वच्छतरस्य उपयोगं न कुर्वन्तु, अन्यथा तत् लेजरस्य अन्येषु घटकेषु प्रवहति, क्षतिं च जनयिष्यति
बाह्यशुद्धिः : लेजरस्य बहिः भागं मार्जयितुं स्वच्छस्य आर्द्रवस्त्रस्य उपयोगं कुर्वन्तु येन पृष्ठे धूलिः, दागः च दूरं भवति । लेजरस्य अन्तः विद्युत्-अन्तरफलके अन्येषु संवेदनशीलघटकेषु वा आर्द्रता न प्रविशति इति आर्द्रवस्त्रं बहिः मर्दनीयम् ।
(II) संयोजनघटकानाम् जाँचं कुर्वन्तु
विद्युत्संयोजनपरीक्षा : नियमितरूपेण पश्यन्तु यत् विद्युत्प्लगः शीघ्रं सॉकेट्-सङ्गणकेन सह सम्बद्धः अस्ति वा तथा च विद्युत्-एडाप्टर-केबलः क्षतिग्रस्तः अस्ति वा भग्नः अस्ति वा इति। यदि प्लगः शिथिलः इति ज्ञायते तर्हि कालान्तरे पुनः प्रविष्टव्यः; यदि केबलं क्षतिग्रस्तं भवति तर्हि स्थिरविद्युत्प्रदायं सुनिश्चित्य विद्युत् एडाप्टरं तत्क्षणमेव प्रतिस्थापयितव्यम्।
(III) पर्यावरण नियन्त्रण
तापमाननियन्त्रणम् : एच् पी एल लेजरस्य कृते उपयुक्तं संचालनतापमानवातावरणं प्रदातव्यम् । सामान्यतया १५°C - ३५°C मध्ये परिचालनतापमानं नियन्त्रयितुं अनुशंसितम् । प्रयोगशालायाः वातानुकूलनप्रणालीं स्थापयित्वा अस्मिन् परिधिमध्ये आन्तरिकतापमानं स्थिरं कर्तुं शक्यते । दीर्घकालं यावत् निरन्तरं कार्यं कुर्वन्तः लेजराः, तेषां कृते भवन्तः तान् विशेषशीतलनयन्त्रैः, यथा वायुशीतलनम् अथवा जलशीतलनम्, सुसज्जितुं विचारयितुं शक्नुवन्ति, येन लेजरस्य कार्यक्षमता कार्यकाले अत्यधिकतापमानस्य कारणेन न्यूनी न भविष्यति इति सुनिश्चितं भवति
(IV) नियमित प्रदर्शन परीक्षण
लेजरशक्तिपरीक्षणम् : लेजरस्य निर्गमशक्तिं नियमितरूपेण परीक्षितुं शक्तिमापकस्य उपयोगं कुर्वन्तु तथा च लेजर तकनीकीविनिर्देशपुस्तिकायां निर्दिष्टेन विशिष्टशक्तिमूल्येन सह वास्तविकनिर्गमशक्तिं तुलनां कुर्वन्तु मानकवातावरणस्य अन्तर्गतं परीक्षणम्।