" विकल्प्यताम्

HAMAMATSU (Hamamatsu Photonics Co., Ltd.) जापानदेशस्य प्रमुखः प्रकाशविद्युत्निर्माता अस्ति । अस्य लेजर-उत्पाद-पङ्क्तिः वैज्ञानिक-संशोधन-चिकित्सा, औद्योगिक-मापनक्षेत्रेषु बहुधा उपयुज्यते

hamamatsu औद्योगिक अर्धचालक लेजर मरम्मत

सर्वे smt 2025-04-12 1

HAMAMATSU (Hamamatsu Photonics Co., Ltd.) जापानदेशस्य प्रमुखः प्रकाशविद्युत्निर्माता अस्ति । अस्य लेजर-उत्पाद-पङ्क्तिः वैज्ञानिक-संशोधन-चिकित्सा, औद्योगिक-मापनक्षेत्रेषु बहुधा उपयुज्यते । HAMAMATSU लेजराः उच्चस्थिरतायाः, दीर्घायुषः, उत्तमस्य प्रकाशीयप्रदर्शनस्य च कृते प्रसिद्धाः सन्ति ।

मुख्य उत्पाद श्रृङ्खला

अर्धचालकलेसराः : दृश्यमानप्रकाशः अवरक्तपट्टिकाः च सन्ति, यस्य शक्तिः mW तः W पर्यन्तं भवति

ठोस अवस्था लेजर : यथा Nd:YAG लेजर आदि।

गैस लेजर : He-Ne लेजर इत्यादि सहित।

अतिद्रुत लेजर : फेम्टोसेकेण्ड् तथा पिकोसेकेण्ड् लेजर प्रणाली

क्वाण्टम कैस्केड लेजर (QCL): मध्य-अवरक्त स्पेक्ट्रोस्कोपी अनुप्रयोगेषु उपयुज्यते

विशिष्टानुप्रयोगक्षेत्राणि

जैवचिकित्साप्रतिबिम्बनं निदानं च

सामग्री प्रसंस्करण

वर्णक्रमीय विश्लेषण

प्रवाह कोशिकामिति

प्रकाशिक मापन

वैज्ञानिक अनुसन्धान

II. HAMAMATSU लेजरस्य सामान्यदोषाः निदानं च

1. लेजरनिर्गमशक्तिः न्यूनीभवति

सम्भाव्यकारणानि : १.

लेजर डायोड वृद्धावस्था

प्रकाशिक घटक दूषण

तापमान नियन्त्रण विफलता

अस्थिर विद्युत् आपूर्ति

निदानविधयः : १.

वर्तमान-शक्तिवक्रं मूलदत्तांशतः व्यभिचरति वा इति पश्यन्तु

वास्तविकं उत्पादनं मापनार्थं शक्तिमापकस्य उपयोगं कुर्वन्तु

TEC (thermoelectric cooler) इत्यस्य कार्यस्थितिं पश्यन्तु ।

2. लेजरः आरभ्यतुं न शक्नोति

सम्भाव्यकारणानि : १.

विद्युत् विफलता

नियन्त्रण परिपथसमस्या

इन्टरलॉक् यन्त्रं प्रेरितम्

शीतलन प्रणाली विफलता

निदानपदार्थाः : १.

शक्तिसूचकस्य स्थितिं पश्यन्तु

इन्टरलॉक् संयोजनं सत्यापयन्तु (यथा सुरक्षा स्विचः, आपत्कालीनविरामबटनम्)

शक्तिनिर्गमवोल्टेजं मापयन्तु

शीतलनप्रणाल्याः संचालनस्थितिं पश्यन्तु

3. किरणस्य गुणवत्तायाः क्षयः

लक्षणाः:

किरणविचलनं वर्धितम्

असामान्य बिन्दुप्रतिमान

किरणसूचकस्थिरता न्यूनीकृता

सम्भाव्यकारणानि : १.

प्रकाशिकघटकानाम् दुर्संरेखणम्

लेजरगुहादर्पणस्य दूषणं वा क्षतिः वा

यांत्रिक स्पन्दनस्य प्रभावः

अत्यधिकं तापमानस्य उतार-चढावः

III. HAMAMATSU लेजर के अनुरक्षण विधियाँ

1. दैनिकं परिपालनं

सफाई तथा अनुरक्षण : १.

प्रकाशिकजालकं नियमितरूपेण स्वच्छं कुर्वन्तु (विशेषलेन्सपत्रस्य समुचितविलायकस्य च उपयोगं कुर्वन्तु)

लेजरपृष्ठं स्वच्छं स्थापयन्तु येन धूलिसञ्चयः न भवति

शीतलनप्रशंसकं, वेण्ट् च परीक्ष्य स्वच्छं कुर्वन्तु

पर्यावरणनिरीक्षणम् : १.

स्थिरं परिवेशस्य तापमानं (अनुशंसितं २०-२५°C) निर्वाहयन्तु ।

४०-६०% परिधिमध्ये आर्द्रतां नियन्त्रयन्तु ।

स्पन्दनं यांत्रिक आघातं च परिहरन्तु

2. नियमितं परिपालनं

त्रैमासिकं अनुरक्षणस्य वस्तूनि : १.

सर्वे केबलसंयोजनानि सुरक्षितानि सन्ति वा इति पश्यन्तु

लेजर-निर्गम-मापदण्डान् (शक्ति, तरङ्गदैर्घ्यम्, मोड्) सत्यापयन्तु ।

शक्तिनिरीक्षणपरिपथं मापनं कुर्वन्तु (यदि सुसज्जितं भवति) .

शीतलनप्रणाल्याः कार्यक्षमतां पश्यन्तु

वार्षिकं अनुरक्षणस्य वस्तूनि : १.

पूर्ण प्रकाशिक प्रणाली निरीक्षण

वृद्धावस्थां प्रतिस्थापयन्तु (यथा O-rings, seals)

पूर्ण प्रणाली कार्यक्षमता परीक्षण

सॉफ्टवेयर तथा फर्मवेयर अपडेट

IV. समस्यानिवारणप्रक्रिया

दोषघटना अभिलेखयन्तु : दोषप्रकटीकरणस्य घटनायाः च स्थितिः विस्तरेण अभिलेखयन्तु

मूलभूतवस्तूनि पश्यन्तु : १.

विद्युत् संयोजन

सुरक्षा अन्तराल

शीतलन प्रणाली

पर्यावरणस्य स्थितिः

तकनीकीपुस्तिकायाः ​​परामर्शं कुर्वन्तु: प्रदत्तानि उपकरणानि दोषसङ्केतानि निदानमार्गदर्शिकाश्च पश्यन्तु

चरण-चरण-परीक्षणम् : प्रणाली-मॉड्यूल्-अनुसारं एकैकं जाँचं कुर्वन्तु

तकनीकीसमर्थने सम्पर्कं कुर्वन्तु : जटिलदोषाणां कृते समये समर्थनार्थं अस्माकं तकनीकीदलेन सह सम्पर्कं कुर्वन्तु

V. लेजरस्य आयुः विस्तारयितुं सुझावः

नित्यं शक्तिं चालू-निष्क्रान्तं च परिहरन्तु

अनुशंसितपैरामीटर् परिधिमध्ये कार्यं कुर्वन्तु, अतिभारं न कुर्वन्तु

उत्तमं कार्यवातावरणं निर्वाहयन्तु

नियमितरूपेण निवारक-रक्षणं कुर्वन्तु

मूलनिर्मातृणा अनुशंसितानां स्पेयरपार्ट्स् तथा उपभोग्यवस्तूनाम् उपयोगं कुर्वन्तु

सम्पूर्णं उपयोगस्य अनुरक्षणस्य च अभिलेखं स्थापयन्तु

उपर्युक्तानां अनुरक्षणमार्गदर्शिकानां समस्यानिवारणपद्धतीनां च अनुसरणं कृत्वा HAMAMATSU लेजरस्य विश्वसनीयतायां सेवाजीवने च महत्त्वपूर्णं सुधारं कर्तुं शक्यते, येन तस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चितं भवति जटिलसमस्यानां कृते प्रथमं अस्माकं व्यावसायिकतांत्रिकसमर्थनदलेन सर्वदा परामर्शं कर्तुं अनुशंसितम्।

2.HAMAMATSU Lasers L11038-11

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List