" विकल्प्यताम्

JDSU (अधुना Lumentum and Viavi Solutions) विश्वस्य प्रमुखा ऑप्टोइलेक्ट्रॉनिक्स कम्पनी अस्ति । अस्य लेजर-उत्पादानाम् उपयोगः प्रकाशीयसञ्चारः, औद्योगिकप्रक्रियाकरणं, वैज्ञानिकसंशोधनं, चिकित्साक्षेत्रेषु च बहुधा भवति

JDSU Semiconductor फाइबर लेजर मरम्मत

सर्वे smt 2025-04-12 1

JDSU (अधुना Lumentum and Viavi Solutions) विश्वस्य प्रमुखा ऑप्टोइलेक्ट्रॉनिक्स कम्पनी अस्ति । अस्य लेजर-उत्पादानाम् उपयोगः प्रकाशीयसञ्चारः, औद्योगिकप्रक्रियाकरणं, वैज्ञानिकसंशोधनं, चिकित्साक्षेत्रेषु च बहुधा भवति । जेडीएसयू लेजराः उच्चस्थिरतायाः, दीर्घायुषः, सटीकनियन्त्रणस्य च कृते प्रसिद्धाः सन्ति । तेषु मुख्यतया अर्धचालकलेसरः, तन्तुलेसरः, ठोसस्थितिलेसरः च सन्ति ।

2. जेडीएसयू लेजरस्य कार्याणि संरचनाश्च

1. मुख्यकार्यम्

प्रकाशिकसञ्चारः : उच्चगति-आप्टिकल्-फाइबर-सञ्चारस्य कृते उपयुज्यते (यथा DWDM-प्रणाल्याः, ऑप्टिकल्-मॉड्यूल्) ।

औद्योगिकप्रसंस्करणम् : लेजरचिह्नीकरणं, काटनं, वेल्डिंगं (उच्चशक्तियुक्तं तन्तुलेसरम्)।

वैज्ञानिकसंशोधनप्रयोगाः : वर्णक्रमीयविश्लेषणम्, क्वाण्टम प्रकाशिकी, लेजर रडार (LIDAR)।

चिकित्सासाधनम् : लेजरशल्यक्रिया, त्वचाचिकित्सा (यथा अर्धचालकलेसर)।

2. विशिष्ट संरचनात्मक रचना

JDSU लेजरस्य मूलसंरचना प्रकारानुसारं भिन्ना भवति, परन्तु सामान्यतया निम्नलिखितमुख्यघटकाः समाविष्टाः भवन्ति ।

घटक फ़ंक्शन

लेजर-डायोड् (LD) लेजर-प्रकाशं जनयति, यत् सामान्यतया अर्धचालक-लेसर-मध्ये दृश्यते

तन्तु अनुनादकः तन्तुलेजरेषु लेजरनिर्गमं वर्धयितुं उपयुज्यते

विद्युत-आप्टिक-मॉड्यूलेटर (EOM) लेजर-नाडी/निरंतर-निर्गमं नियन्त्रयति

तापमाननियन्त्रणप्रणाली (TEC) लेजरतरङ्गदैर्घ्यं स्थिरं करोति, अतितापं च निवारयति

ऑप्टिकल युग्मन प्रणाली किरणस्य गुणवत्तां अनुकूलयति (यथा कोलिमेटिंग लेन्स)

ड्राइव सर्किट् शक्ति उतार-चढावं निवारयितुं स्थिरं धारा प्रदाति

III. जेडीएसयू लेजरस्य सामान्यदोषाः निदानं च

1. लेजरनिर्गमशक्तिः न्यूनीभवति

सम्भाव्यकारणानि : १.

लेजर-डायोड्-वृद्धिः (प्रायः २०,००० तः ५०,००० घण्टापर्यन्तं जीवनम्) ।

तन्तुसंयोजकस्य दूषणं वा क्षतिः (यथा धूलिः, खरचना) ।

तापमाननियन्त्रणप्रणाल्याः (TEC) विफलतायाः कारणेन तरङ्गदैर्घ्यस्य भ्रमणं भवति ।

समाधानं:

तन्तुस्य अन्त्यमुखस्य स्वच्छतां पश्यन्तु, आवश्यकतानुसारं प्रतिस्थापयन्तु च।

ड्राइव् करण्ट् स्थिरः अस्ति वा इति परीक्षणं कुर्वन्तु, तथा च LD मॉड्यूल् समायोजयन्तु अथवा प्रतिस्थापयन्तु ।

2. लेजरः आरभ्यतुं न शक्नोति

सम्भाव्यकारणानि : १.

विद्युत् विफलता (यथा अपर्याप्तविद्युत् आपूर्तिः अथवा शॉर्ट सर्किट)।

परिपथक्षतिं नियन्त्रयन्तु (यथा PCB burnout)।

सुरक्षा इन्टरलॉक ट्रिगर (यथा दुर्बलतापविसर्जनम्)।

समाधानं:

विद्युत् आपूर्ति-वोल्टेजः विनिर्देशान् (यथा 5V/12V) पूरयति वा इति पश्यन्तु ।

प्रणालीं पुनः आरभ्य त्रुटिसङ्केतं पश्यन्तु (केचन मॉडल् स्वपरीक्षणस्य समर्थनं कुर्वन्ति) ।

3. किरणस्य गुणवत्तायाः क्षयः (M2 मूल्यं वर्धितम्) .

सम्भाव्यकारणानि : १.

प्रकाशीयघटकाः (यथा लेन्साः, परावर्तकाः) दूषिताः अथवा विक्षिप्ताः भवन्ति ।

तन्तुस्य मोचनत्रिज्या अत्यल्पा भवति, यस्य परिणामेण मोडविकृतिः भवति ।

समाधानं:

प्रकाशीयघटकानाम् स्वच्छतां पुनः मापनं वा कुर्वन्तु।

तन्तुस्थापनं न्यूनतमं मोचनत्रिज्यायाः आवश्यकतां पूरयति इति सुनिश्चितं कुर्वन्तु।

IV. जेडीएसयू लेजरस्य अनुरक्षणविधयः

1. दैनिकं परिपालनं

प्रकाशिकघटकानाम् सफाई : १.

तन्तु-अन्त-मुखं लेन्सं च स्वच्छं कर्तुं धूल-रहित-कपास-स्वाबस्य + आइसोप्रोपाइल-अल्कोहल्-इत्यस्य उपयोगं कुर्वन्तु ।

प्रकाशपृष्ठं प्रत्यक्षतया हस्तेन स्पर्शं परिहरन्तु।

शीतलनप्रणालीं पश्यन्तु : १.

वायुनलिकां निर्बाधं भवतु इति नियमितरूपेण व्यजनधूलिं स्वच्छं कुर्वन्तु।

लेजर-मापदण्डानां निरीक्षणं कुर्वन्तु : १.

उत्पादनशक्तिं तरङ्गदैर्घ्यस्थिरतां च अभिलेखयन्तु, असामान्यतानां च शीघ्रमेव समस्यानिवारणं कुर्वन्तु ।

2. नियमितरूपेण अनुरक्षणं (प्रत्येकं 6 तः 12 मासेषु अनुशंसितम्)

वृद्धावस्थां प्रतिस्थापयन्तु : १.

लेजर-डायोड् (LDs) इत्यस्य आयुः समाप्तेः अनन्तरं प्रतिस्थापनस्य आवश्यकता वर्तते ।

तन्तुसंयोजकानाम् अवलोकनं कृत्वा यदि ते भृशं क्षीणाः सन्ति तर्हि तान् प्रतिस्थापयन्तु।

प्रकाशिक प्रणाली मापन करें : १.

M2 मूल्यं ज्ञातुं तथा कोलिमेटरस्थानं समायोजयितुं बीम एनालाइजरस्य उपयोगं कुर्वन्तु।

3. दीर्घकालीनभण्डारणार्थं सावधानताः

पर्यावरणस्य आवश्यकताः : १.

तापमान 10 ~ 30 ° C, आर्द्रता <60% आर एच।

स्पन्दनं प्रबलं चुम्बकीयक्षेत्रस्य बाधां च परिहरन्तु।

पावर-ऑन अनुरक्षणम् : १.

दीर्घकालं यावत् न प्रयुक्तानां लेसरानाम् कृते संधारित्रस्य वृद्धत्वं निवारयितुं प्रतिमासं १ घण्टां यावत् शक्तिं प्रज्वलितुं शक्यते ।

V. लेजरजीवनस्य विस्तारार्थं निवारकपरिहाराः

स्थिरविद्युत् आपूर्तिः : वोल्टेजस्य उतार-चढावः परिपथस्य क्षतिं न कर्तुं वोल्टेजस्थिरविद्युत्सप्लाई + UPS इत्यस्य उपयोगं कुर्वन्तु ।

मानक संचालनम् : १.

नित्यं शक्तिं चालू-निष्क्रान्तं (अन्तरालं > ३० सेकेण्ड्) परिहरन्तु ।

अत्यधिकशक्तिसञ्चालनं निषिद्धम् (यथा रेटेड् धाराम् १०% अतिक्रम्य) ।

रजः आर्द्रता च प्रमाणम् : १.

स्वच्छे वातावरणे उपयोगं कुर्वन्तु, आवश्यकतानुसारं धूलि-आच्छादनं स्थापयन्तु च।

आर्द्रक्षेत्रेषु शुष्ककं वा आर्द्रीकरणं वा सुसज्जयन्तु।

नियमितरूपेण मापदण्डानां बैकअपं गृह्यताम् :

सुलभदोषपुनर्प्राप्त्यर्थं कारखानामापनदत्तांशं रक्षन्तु।

VI. संक्षेपः

जेडीएसयू लेजरस्य उच्चविश्वसनीयता सम्यक् उपयोगस्य नियमितरक्षणस्य च उपरि निर्भरं भवति । प्रकाशीयघटकानाम् सफाईं कृत्वा, तापविसर्जनस्य निरीक्षणेन, वृद्धावस्थायाः भागानां समये प्रतिस्थापनेन च विफलतायाः दरं बहु न्यूनीकर्तुं शक्यते, उपकरणस्य आयुः च विस्तारयितुं शक्यते महत्त्वपूर्ण-अनुप्रयोगानाम् (यथा प्रकाशिकसञ्चारस्य) कृते निवारक-रक्षण-योजनां स्थापयितुं मूल-तकनीकी-समर्थनेन सह संचारं निर्वाहयितुं च अनुशंसितम् अस्ति

ad1225d2e53e4b7e8435e50de01d46b

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List