JDSU (अधुना Lumentum and Viavi Solutions) विश्वस्य प्रमुखा ऑप्टोइलेक्ट्रॉनिक्स कम्पनी अस्ति । अस्य लेजर-उत्पादानाम् उपयोगः प्रकाशीयसञ्चारः, औद्योगिकप्रक्रियाकरणं, वैज्ञानिकसंशोधनं, चिकित्साक्षेत्रेषु च बहुधा भवति । जेडीएसयू लेजराः उच्चस्थिरतायाः, दीर्घायुषः, सटीकनियन्त्रणस्य च कृते प्रसिद्धाः सन्ति । तेषु मुख्यतया अर्धचालकलेसरः, तन्तुलेसरः, ठोसस्थितिलेसरः च सन्ति ।
2. जेडीएसयू लेजरस्य कार्याणि संरचनाश्च
1. मुख्यकार्यम्
प्रकाशिकसञ्चारः : उच्चगति-आप्टिकल्-फाइबर-सञ्चारस्य कृते उपयुज्यते (यथा DWDM-प्रणाल्याः, ऑप्टिकल्-मॉड्यूल्) ।
औद्योगिकप्रसंस्करणम् : लेजरचिह्नीकरणं, काटनं, वेल्डिंगं (उच्चशक्तियुक्तं तन्तुलेसरम्)।
वैज्ञानिकसंशोधनप्रयोगाः : वर्णक्रमीयविश्लेषणम्, क्वाण्टम प्रकाशिकी, लेजर रडार (LIDAR)।
चिकित्सासाधनम् : लेजरशल्यक्रिया, त्वचाचिकित्सा (यथा अर्धचालकलेसर)।
2. विशिष्ट संरचनात्मक रचना
JDSU लेजरस्य मूलसंरचना प्रकारानुसारं भिन्ना भवति, परन्तु सामान्यतया निम्नलिखितमुख्यघटकाः समाविष्टाः भवन्ति ।
घटक फ़ंक्शन
लेजर-डायोड् (LD) लेजर-प्रकाशं जनयति, यत् सामान्यतया अर्धचालक-लेसर-मध्ये दृश्यते
तन्तु अनुनादकः तन्तुलेजरेषु लेजरनिर्गमं वर्धयितुं उपयुज्यते
विद्युत-आप्टिक-मॉड्यूलेटर (EOM) लेजर-नाडी/निरंतर-निर्गमं नियन्त्रयति
तापमाननियन्त्रणप्रणाली (TEC) लेजरतरङ्गदैर्घ्यं स्थिरं करोति, अतितापं च निवारयति
ऑप्टिकल युग्मन प्रणाली किरणस्य गुणवत्तां अनुकूलयति (यथा कोलिमेटिंग लेन्स)
ड्राइव सर्किट् शक्ति उतार-चढावं निवारयितुं स्थिरं धारा प्रदाति
III. जेडीएसयू लेजरस्य सामान्यदोषाः निदानं च
1. लेजरनिर्गमशक्तिः न्यूनीभवति
सम्भाव्यकारणानि : १.
लेजर-डायोड्-वृद्धिः (प्रायः २०,००० तः ५०,००० घण्टापर्यन्तं जीवनम्) ।
तन्तुसंयोजकस्य दूषणं वा क्षतिः (यथा धूलिः, खरचना) ।
तापमाननियन्त्रणप्रणाल्याः (TEC) विफलतायाः कारणेन तरङ्गदैर्घ्यस्य भ्रमणं भवति ।
समाधानं:
तन्तुस्य अन्त्यमुखस्य स्वच्छतां पश्यन्तु, आवश्यकतानुसारं प्रतिस्थापयन्तु च।
ड्राइव् करण्ट् स्थिरः अस्ति वा इति परीक्षणं कुर्वन्तु, तथा च LD मॉड्यूल् समायोजयन्तु अथवा प्रतिस्थापयन्तु ।
2. लेजरः आरभ्यतुं न शक्नोति
सम्भाव्यकारणानि : १.
विद्युत् विफलता (यथा अपर्याप्तविद्युत् आपूर्तिः अथवा शॉर्ट सर्किट)।
परिपथक्षतिं नियन्त्रयन्तु (यथा PCB burnout)।
सुरक्षा इन्टरलॉक ट्रिगर (यथा दुर्बलतापविसर्जनम्)।
समाधानं:
विद्युत् आपूर्ति-वोल्टेजः विनिर्देशान् (यथा 5V/12V) पूरयति वा इति पश्यन्तु ।
प्रणालीं पुनः आरभ्य त्रुटिसङ्केतं पश्यन्तु (केचन मॉडल् स्वपरीक्षणस्य समर्थनं कुर्वन्ति) ।
3. किरणस्य गुणवत्तायाः क्षयः (M2 मूल्यं वर्धितम्) .
सम्भाव्यकारणानि : १.
प्रकाशीयघटकाः (यथा लेन्साः, परावर्तकाः) दूषिताः अथवा विक्षिप्ताः भवन्ति ।
तन्तुस्य मोचनत्रिज्या अत्यल्पा भवति, यस्य परिणामेण मोडविकृतिः भवति ।
समाधानं:
प्रकाशीयघटकानाम् स्वच्छतां पुनः मापनं वा कुर्वन्तु।
तन्तुस्थापनं न्यूनतमं मोचनत्रिज्यायाः आवश्यकतां पूरयति इति सुनिश्चितं कुर्वन्तु।
IV. जेडीएसयू लेजरस्य अनुरक्षणविधयः
1. दैनिकं परिपालनं
प्रकाशिकघटकानाम् सफाई : १.
तन्तु-अन्त-मुखं लेन्सं च स्वच्छं कर्तुं धूल-रहित-कपास-स्वाबस्य + आइसोप्रोपाइल-अल्कोहल्-इत्यस्य उपयोगं कुर्वन्तु ।
प्रकाशपृष्ठं प्रत्यक्षतया हस्तेन स्पर्शं परिहरन्तु।
शीतलनप्रणालीं पश्यन्तु : १.
वायुनलिकां निर्बाधं भवतु इति नियमितरूपेण व्यजनधूलिं स्वच्छं कुर्वन्तु।
लेजर-मापदण्डानां निरीक्षणं कुर्वन्तु : १.
उत्पादनशक्तिं तरङ्गदैर्घ्यस्थिरतां च अभिलेखयन्तु, असामान्यतानां च शीघ्रमेव समस्यानिवारणं कुर्वन्तु ।
2. नियमितरूपेण अनुरक्षणं (प्रत्येकं 6 तः 12 मासेषु अनुशंसितम्)
वृद्धावस्थां प्रतिस्थापयन्तु : १.
लेजर-डायोड् (LDs) इत्यस्य आयुः समाप्तेः अनन्तरं प्रतिस्थापनस्य आवश्यकता वर्तते ।
तन्तुसंयोजकानाम् अवलोकनं कृत्वा यदि ते भृशं क्षीणाः सन्ति तर्हि तान् प्रतिस्थापयन्तु।
प्रकाशिक प्रणाली मापन करें : १.
M2 मूल्यं ज्ञातुं तथा कोलिमेटरस्थानं समायोजयितुं बीम एनालाइजरस्य उपयोगं कुर्वन्तु।
3. दीर्घकालीनभण्डारणार्थं सावधानताः
पर्यावरणस्य आवश्यकताः : १.
तापमान 10 ~ 30 ° C, आर्द्रता <60% आर एच।
स्पन्दनं प्रबलं चुम्बकीयक्षेत्रस्य बाधां च परिहरन्तु।
पावर-ऑन अनुरक्षणम् : १.
दीर्घकालं यावत् न प्रयुक्तानां लेसरानाम् कृते संधारित्रस्य वृद्धत्वं निवारयितुं प्रतिमासं १ घण्टां यावत् शक्तिं प्रज्वलितुं शक्यते ।
V. लेजरजीवनस्य विस्तारार्थं निवारकपरिहाराः
स्थिरविद्युत् आपूर्तिः : वोल्टेजस्य उतार-चढावः परिपथस्य क्षतिं न कर्तुं वोल्टेजस्थिरविद्युत्सप्लाई + UPS इत्यस्य उपयोगं कुर्वन्तु ।
मानक संचालनम् : १.
नित्यं शक्तिं चालू-निष्क्रान्तं (अन्तरालं > ३० सेकेण्ड्) परिहरन्तु ।
अत्यधिकशक्तिसञ्चालनं निषिद्धम् (यथा रेटेड् धाराम् १०% अतिक्रम्य) ।
रजः आर्द्रता च प्रमाणम् : १.
स्वच्छे वातावरणे उपयोगं कुर्वन्तु, आवश्यकतानुसारं धूलि-आच्छादनं स्थापयन्तु च।
आर्द्रक्षेत्रेषु शुष्ककं वा आर्द्रीकरणं वा सुसज्जयन्तु।
नियमितरूपेण मापदण्डानां बैकअपं गृह्यताम् :
सुलभदोषपुनर्प्राप्त्यर्थं कारखानामापनदत्तांशं रक्षन्तु।
VI. संक्षेपः
जेडीएसयू लेजरस्य उच्चविश्वसनीयता सम्यक् उपयोगस्य नियमितरक्षणस्य च उपरि निर्भरं भवति । प्रकाशीयघटकानाम् सफाईं कृत्वा, तापविसर्जनस्य निरीक्षणेन, वृद्धावस्थायाः भागानां समये प्रतिस्थापनेन च विफलतायाः दरं बहु न्यूनीकर्तुं शक्यते, उपकरणस्य आयुः च विस्तारयितुं शक्यते महत्त्वपूर्ण-अनुप्रयोगानाम् (यथा प्रकाशिकसञ्चारस्य) कृते निवारक-रक्षण-योजनां स्थापयितुं मूल-तकनीकी-समर्थनेन सह संचारं निर्वाहयितुं च अनुशंसितम् अस्ति