" विकल्प्यताम्

रोफिन् इत्यस्य (अधुना कोहेरेण्ट् इत्यस्य) एसएलएस-श्रृङ्खलायाः ठोस-अवस्था-लेजरस्य डायोड-पम्प-युक्तस्य ठोस-अवस्था-लेजरस्य (DPSSL) प्रौद्योगिक्याः उपयोगः भवति तथा च औद्योगिक-प्रक्रियाकरणे (यथा चिह्नीकरणं, कटिंग्, वेल्डिंग्) वैज्ञानिकसंशोधनं च व्यापकरूपेण उपयुज्यन्ते

रोफिन औद्योगिक ठोस अवस्था लेजर मरम्मत

सर्वे smt 2025-04-07 1

रोफिन् इत्यस्य (अधुना कोहेरेण्ट् इत्यस्य) एसएलएस-श्रृङ्खलायाः ठोस-अवस्था-लेजरस्य डायोड-पम्प-युक्तस्य ठोस-अवस्था-लेजरस्य (DPSSL) प्रौद्योगिक्याः उपयोगः भवति तथा च औद्योगिक-प्रक्रियाकरणे (यथा चिह्नीकरणं, कटिंग्, वेल्डिंग्) वैज्ञानिकसंशोधनं च व्यापकरूपेण उपयुज्यन्ते लेजरस्य एषा श्रृङ्खला उच्चतमस्थिरतायाः, दीर्घायुषः, उत्तमपुञ्जगुणवत्तायाः (M2) च प्रसिद्धा अस्ति, परन्तु दीर्घकालीनप्रयोगानन्तरं ते विफलाः भवितुम् अर्हन्ति, येन कार्यक्षमता प्रभाविता भवति

अस्मिन् लेखे एसएलएस-श्रृङ्खलायाः संरचना, सामान्यदोषाः, अनुरक्षणविचाराः, दैनिक-रक्षणं, निवारक-उपायान् च विस्तरेण परिचयः भविष्यति येन उपयोक्तृभ्यः उपकरणस्य आयुः विस्तारयितुं, अवकाशसमयं न्यूनीकर्तुं च सहायता भवति

2. SLS श्रृङ्खला लेजर संरचना रचना

SLS श्रृङ्खलाया: लेसराः मुख्यतया निम्नलिखितकोरमॉड्यूलैः निर्मिताः सन्ति:

1. लेजर शिरः

लेजरस्फटिकः : प्रायः Nd:YAG अथवा Nd:YVO4, लेजरडायोड् द्वारा पम्पः भवति ।

क्यू-स्विच मॉड्यूल (क्यू-स्विच): .

ध्वनि-आप्टिक क्यू-स्विच (AO-QS): उच्च पुनरावृत्ति दर (kHz स्तर) के लिए उपयुक्त।

विद्युत-आप्टिक क्यू-स्विच (EO-QS): उच्च-ऊर्जा-नाडी (यथा सूक्ष्म-मशीनिंग) कृते उपयुक्तम् ।

आवृत्ति दोगुना स्फटिक (SHG/THG) (वैकल्पिक):

तरङ्गदैर्घ्यरूपान्तरणार्थं केटीपी (532nm हरितप्रकाशः) अथवा बीबीओ (355nm पराबैंगनीप्रकाशः) ।

2. डायोड पम्प मॉड्यूल

लेजर डायोड सरणी (LDA): 808nm पम्पप्रकाशं प्रदाति, यस्य स्थिरतां निर्वाहयितुम् TEC तापमाननियन्त्रणस्य आवश्यकता भवति ।

तापमाननियन्त्रणप्रणाली (TEC): सुनिश्चितं करोति यत् डायोडः इष्टतमतापमानेन (प्रायः २०-२५°C) कार्यं करोति ।

3. शीतलनव्यवस्था

जलशीतलनम् (Chiller): उच्चशक्तियुक्तेषु मॉडलेषु (यथा SLS 500+) लेजरशिरस्य तापमानं स्थिरं भवति इति सुनिश्चित्य बाह्यचिलरस्य आवश्यकता भवति ।

वायुशीतलनम् (Air Cooling): न्यूनशक्तियुक्तेषु मॉडलेषु बलात् वायुशीतलनस्य उपयोगः भवितुं शक्नोति ।

4. प्रकाशिक प्रणाली (बीम वितरण) .

बीम एक्सपैन्डर (Beam Expander): बीम व्यासं समायोजयन्तु।

दर्पणाः (HR/OC दर्पणाः): उच्चप्रतिबिम्बन (HR) दर्पणाः तथा उत्पादनयुग्मन (OC) दर्पणाः ।

ऑप्टिकल आइसोलेटर् (Optical Isolator): रिटर्न् प्रकाशः लेजरस्य क्षतिं न करोति ।

5. नियन्त्रणं विद्युत् आपूर्तिः च

ड्राइव् पावर सप्लाई : स्थिरं धारा तथा मॉडुलेशन सिग्नल प्रदातव्यम्।

नियन्त्रणपटलः/सॉफ्टवेयरः : शक्तिः, आवृत्तिः, नाडीविस्तारः इत्यादीन् मापदण्डान् समायोजयन्तु ।

III. सामान्यदोषाः अनुरक्षणविचाराः च

1. लेजर-उत्पादनं वा शक्ति-कमीकरणं वा नास्ति

सम्भाव्यकारणानि : १.

लेजर डायोडस्य वृद्धत्वं वा क्षतिः (सामान्यजीवनकालः २०,०००-५०,००० घण्टाः) ।

Q स्विच मॉड्यूल विफलता (AO-QS ड्राइव विफलता अथवा क्रिस्टल ऑफसेट)।

शीतलनव्यवस्थायाः विफलता (जलस्य तापमानम् अत्यधिकं वा प्रवाहः अपर्याप्तः वा)।

अनुरक्षणविधिः : १.

LD धारा सामान्या अस्ति वा इति पश्यन्तु (तकनीकीपुस्तिका पश्यन्तु)।

पावरमीटर् इत्यनेन पम्पप्रकाशः सामान्यः अस्ति वा इति पश्यन्तु।

Q स्विच ड्राइव संकेतं पश्यन्तु तथा आवश्यकतानुसारं AO/EO-QS प्रतिस्थापयन्तु।

2. किरणस्य गुणवत्तायाः क्षयः (मोड अस्थिरता, स्पॉट् विकृतिः) २.

सम्भाव्यकारणानि : १.

प्रकाशिकघटकदूषणं (गन्दचक्षुः स्फटिकपृष्ठं च)।

अनुनादगुहाविसंगतिः (कम्पनेन लेन्सविस्थापनं भवति)।

स्फटिकतापचक्षुप्रभावः (अपर्याप्तशीतलनकारणात् तापविकृतिः) ।

मरम्मतविधिः : १.

प्रकाशिकघटकं स्वच्छं कुर्वन्तु (निर्जलीय इथेनॉल + धूल-रहितवस्त्रस्य उपयोगं कुर्वन्तु)।

अनुनादगुहां पुनः मापनं कुर्वन्तु (He-Ne लेजर कोलिमेटर इत्यादीनां व्यावसायिकसाधनानाम् आवश्यकता भवति)।

3. तरङ्गदैर्घ्य-परिवर्तनं वा आवृत्ति-द्विगुणीकरण-दक्षता-कमीकरणम्

सम्भाव्यकारणानि : १.

आवृत्ति-द्गुणीकरण-स्फटिक (KTP/BBO) तापमान-बवहनम् अथवा चरण-मेलन-कोण-परिवर्तनम् ।

पम्प तरङ्गदैर्घ्यपरिवर्तनं (TEC तापमाननियन्त्रणविफलता)।

मरम्मतविधिः : १.

स्फटिककोणं पुनः मापनं कुर्वन्तु (सटीकता समायोजनचतुष्कोणस्य उपयोगं कुर्वन्तु)।

TEC तापमाननियन्त्रणं स्थिरं वा (PID पैरामीटर समायोजनम्) इति पश्यन्तु ।

4. नित्यं अलार्म वा स्वचालितं बन्दीकरणम्

सम्भाव्यकारणानि : १.

अतितापसंरक्षणम् (शीतलनप्रणालीविफलता)।

विद्युत् आपूर्ति अतिभार (संधारित्रस्य वृद्धावस्था अथवा शॉर्ट सर्किट)।

सॉफ्टवेयर दोषं नियन्त्रयन्तु (फर्मवेयर उन्नयनस्य आवश्यकता अस्ति)।

मरम्मतविधिः : १.

शीतलनजलप्रवाहं तापमानसंवेदकं च पश्यन्तु।

विद्युत् आपूर्तिनिर्गमवोल्टेजः स्थिरः अस्ति वा इति मापयन्तु।

नवीनतमं फर्मवेयरं प्राप्तुं निर्मातृणां सम्पर्कं कुर्वन्तु।

IV. दैनिक परिचर्या-रक्षण-विधयः

1. प्रकाशिक प्रणाली अनुरक्षण

साप्ताहिकनिरीक्षणम् : १.

निर्जलीय-इथेनॉल + धूल-रहित-कपास-स्वाब् इत्यनेन आउटपुट-दर्पणं Q-स्विचिंग्-विण्डो च स्वच्छं कुर्वन्तु ।

प्रकाशीयमार्गः विक्षिप्तः अस्ति वा इति पश्यन्तु (प्रकाशबिन्दुः केन्द्रितः अस्ति वा इति अवलोकयन्तु)।

प्रत्येकं ३ मासेषु : १.

आवृत्ति-द्विगुणीकरण-स्फटिकः (KTP/BBO) क्षतिग्रस्तः अथवा दूषितः अस्ति वा इति पश्यन्तु ।

अनुनादगुहाया: मापनं कुर्वन्तु (आवश्यकतानुसारं कोलिमेटेड् लेजर-सहायतायाः उपयोगं कुर्वन्तु)।

2. शीतलनव्यवस्थायाः अनुरक्षणम्

मासिकनिरीक्षणम् : १.

विआयनीकृतं जलं प्रतिस्थापयन्तु (पाइपलाइनं न रुद्धं न भवति स्केलम्)।

उत्तमं तापविसर्जनं सुनिश्चित्य चिलर-छिद्रकं स्वच्छं कुर्वन्तु।

प्रत्येकं ६ मासेषु : १.

जलपम्पः सामान्यः अस्ति वा इति पश्यन्तु तथा प्रवाहस्य गतिं (≥4 L/min) मापयन्तु।

तापमानसंवेदकं मापनं कुर्वन्तु (त्रुटिः <±0.5°C)।

3. इलेक्ट्रॉनिक प्रणाली अनुरक्षण

त्रैमासिकनिरीक्षणम् : १.

विद्युत् आपूर्तिनिर्गमस्थिरतां (वर्तमानस्य उतार-चढावः <1%) मापयन्तु।

ग्राउण्डिंग् उत्तमम् अस्ति वा इति पश्यन्तु (विद्युत्चुम्बकीयहस्तक्षेपं परिहरन्तु)।

वार्षिकं अनुरक्षणम् : १.

वृद्धावस्थायाः संधारित्रं (विशेषतः उच्च-वोल्टेज-विद्युत्-आपूर्ति-भागं) प्रतिस्थापयन्तु ।

दत्तांशहानिं निवारयितुं नियन्त्रणमापदण्डानां बैकअपं गृह्यताम्

Rofin  Solid State Laser SLS Series

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List