रोफिन् इत्यस्य (अधुना कोहेरेण्ट् इत्यस्य) एसएलएस-श्रृङ्खलायाः ठोस-अवस्था-लेजरस्य डायोड-पम्प-युक्तस्य ठोस-अवस्था-लेजरस्य (DPSSL) प्रौद्योगिक्याः उपयोगः भवति तथा च औद्योगिक-प्रक्रियाकरणे (यथा चिह्नीकरणं, कटिंग्, वेल्डिंग्) वैज्ञानिकसंशोधनं च व्यापकरूपेण उपयुज्यन्ते लेजरस्य एषा श्रृङ्खला उच्चतमस्थिरतायाः, दीर्घायुषः, उत्तमपुञ्जगुणवत्तायाः (M2) च प्रसिद्धा अस्ति, परन्तु दीर्घकालीनप्रयोगानन्तरं ते विफलाः भवितुम् अर्हन्ति, येन कार्यक्षमता प्रभाविता भवति
अस्मिन् लेखे एसएलएस-श्रृङ्खलायाः संरचना, सामान्यदोषाः, अनुरक्षणविचाराः, दैनिक-रक्षणं, निवारक-उपायान् च विस्तरेण परिचयः भविष्यति येन उपयोक्तृभ्यः उपकरणस्य आयुः विस्तारयितुं, अवकाशसमयं न्यूनीकर्तुं च सहायता भवति
2. SLS श्रृङ्खला लेजर संरचना रचना
SLS श्रृङ्खलाया: लेसराः मुख्यतया निम्नलिखितकोरमॉड्यूलैः निर्मिताः सन्ति:
1. लेजर शिरः
लेजरस्फटिकः : प्रायः Nd:YAG अथवा Nd:YVO4, लेजरडायोड् द्वारा पम्पः भवति ।
क्यू-स्विच मॉड्यूल (क्यू-स्विच): .
ध्वनि-आप्टिक क्यू-स्विच (AO-QS): उच्च पुनरावृत्ति दर (kHz स्तर) के लिए उपयुक्त।
विद्युत-आप्टिक क्यू-स्विच (EO-QS): उच्च-ऊर्जा-नाडी (यथा सूक्ष्म-मशीनिंग) कृते उपयुक्तम् ।
आवृत्ति दोगुना स्फटिक (SHG/THG) (वैकल्पिक):
तरङ्गदैर्घ्यरूपान्तरणार्थं केटीपी (532nm हरितप्रकाशः) अथवा बीबीओ (355nm पराबैंगनीप्रकाशः) ।
2. डायोड पम्प मॉड्यूल
लेजर डायोड सरणी (LDA): 808nm पम्पप्रकाशं प्रदाति, यस्य स्थिरतां निर्वाहयितुम् TEC तापमाननियन्त्रणस्य आवश्यकता भवति ।
तापमाननियन्त्रणप्रणाली (TEC): सुनिश्चितं करोति यत् डायोडः इष्टतमतापमानेन (प्रायः २०-२५°C) कार्यं करोति ।
3. शीतलनव्यवस्था
जलशीतलनम् (Chiller): उच्चशक्तियुक्तेषु मॉडलेषु (यथा SLS 500+) लेजरशिरस्य तापमानं स्थिरं भवति इति सुनिश्चित्य बाह्यचिलरस्य आवश्यकता भवति ।
वायुशीतलनम् (Air Cooling): न्यूनशक्तियुक्तेषु मॉडलेषु बलात् वायुशीतलनस्य उपयोगः भवितुं शक्नोति ।
4. प्रकाशिक प्रणाली (बीम वितरण) .
बीम एक्सपैन्डर (Beam Expander): बीम व्यासं समायोजयन्तु।
दर्पणाः (HR/OC दर्पणाः): उच्चप्रतिबिम्बन (HR) दर्पणाः तथा उत्पादनयुग्मन (OC) दर्पणाः ।
ऑप्टिकल आइसोलेटर् (Optical Isolator): रिटर्न् प्रकाशः लेजरस्य क्षतिं न करोति ।
5. नियन्त्रणं विद्युत् आपूर्तिः च
ड्राइव् पावर सप्लाई : स्थिरं धारा तथा मॉडुलेशन सिग्नल प्रदातव्यम्।
नियन्त्रणपटलः/सॉफ्टवेयरः : शक्तिः, आवृत्तिः, नाडीविस्तारः इत्यादीन् मापदण्डान् समायोजयन्तु ।
III. सामान्यदोषाः अनुरक्षणविचाराः च
1. लेजर-उत्पादनं वा शक्ति-कमीकरणं वा नास्ति
सम्भाव्यकारणानि : १.
लेजर डायोडस्य वृद्धत्वं वा क्षतिः (सामान्यजीवनकालः २०,०००-५०,००० घण्टाः) ।
Q स्विच मॉड्यूल विफलता (AO-QS ड्राइव विफलता अथवा क्रिस्टल ऑफसेट)।
शीतलनव्यवस्थायाः विफलता (जलस्य तापमानम् अत्यधिकं वा प्रवाहः अपर्याप्तः वा)।
अनुरक्षणविधिः : १.
LD धारा सामान्या अस्ति वा इति पश्यन्तु (तकनीकीपुस्तिका पश्यन्तु)।
पावरमीटर् इत्यनेन पम्पप्रकाशः सामान्यः अस्ति वा इति पश्यन्तु।
Q स्विच ड्राइव संकेतं पश्यन्तु तथा आवश्यकतानुसारं AO/EO-QS प्रतिस्थापयन्तु।
2. किरणस्य गुणवत्तायाः क्षयः (मोड अस्थिरता, स्पॉट् विकृतिः) २.
सम्भाव्यकारणानि : १.
प्रकाशिकघटकदूषणं (गन्दचक्षुः स्फटिकपृष्ठं च)।
अनुनादगुहाविसंगतिः (कम्पनेन लेन्सविस्थापनं भवति)।
स्फटिकतापचक्षुप्रभावः (अपर्याप्तशीतलनकारणात् तापविकृतिः) ।
मरम्मतविधिः : १.
प्रकाशिकघटकं स्वच्छं कुर्वन्तु (निर्जलीय इथेनॉल + धूल-रहितवस्त्रस्य उपयोगं कुर्वन्तु)।
अनुनादगुहां पुनः मापनं कुर्वन्तु (He-Ne लेजर कोलिमेटर इत्यादीनां व्यावसायिकसाधनानाम् आवश्यकता भवति)।
3. तरङ्गदैर्घ्य-परिवर्तनं वा आवृत्ति-द्विगुणीकरण-दक्षता-कमीकरणम्
सम्भाव्यकारणानि : १.
आवृत्ति-द्गुणीकरण-स्फटिक (KTP/BBO) तापमान-बवहनम् अथवा चरण-मेलन-कोण-परिवर्तनम् ।
पम्प तरङ्गदैर्घ्यपरिवर्तनं (TEC तापमाननियन्त्रणविफलता)।
मरम्मतविधिः : १.
स्फटिककोणं पुनः मापनं कुर्वन्तु (सटीकता समायोजनचतुष्कोणस्य उपयोगं कुर्वन्तु)।
TEC तापमाननियन्त्रणं स्थिरं वा (PID पैरामीटर समायोजनम्) इति पश्यन्तु ।
4. नित्यं अलार्म वा स्वचालितं बन्दीकरणम्
सम्भाव्यकारणानि : १.
अतितापसंरक्षणम् (शीतलनप्रणालीविफलता)।
विद्युत् आपूर्ति अतिभार (संधारित्रस्य वृद्धावस्था अथवा शॉर्ट सर्किट)।
सॉफ्टवेयर दोषं नियन्त्रयन्तु (फर्मवेयर उन्नयनस्य आवश्यकता अस्ति)।
मरम्मतविधिः : १.
शीतलनजलप्रवाहं तापमानसंवेदकं च पश्यन्तु।
विद्युत् आपूर्तिनिर्गमवोल्टेजः स्थिरः अस्ति वा इति मापयन्तु।
नवीनतमं फर्मवेयरं प्राप्तुं निर्मातृणां सम्पर्कं कुर्वन्तु।
IV. दैनिक परिचर्या-रक्षण-विधयः
1. प्रकाशिक प्रणाली अनुरक्षण
साप्ताहिकनिरीक्षणम् : १.
निर्जलीय-इथेनॉल + धूल-रहित-कपास-स्वाब् इत्यनेन आउटपुट-दर्पणं Q-स्विचिंग्-विण्डो च स्वच्छं कुर्वन्तु ।
प्रकाशीयमार्गः विक्षिप्तः अस्ति वा इति पश्यन्तु (प्रकाशबिन्दुः केन्द्रितः अस्ति वा इति अवलोकयन्तु)।
प्रत्येकं ३ मासेषु : १.
आवृत्ति-द्विगुणीकरण-स्फटिकः (KTP/BBO) क्षतिग्रस्तः अथवा दूषितः अस्ति वा इति पश्यन्तु ।
अनुनादगुहाया: मापनं कुर्वन्तु (आवश्यकतानुसारं कोलिमेटेड् लेजर-सहायतायाः उपयोगं कुर्वन्तु)।
2. शीतलनव्यवस्थायाः अनुरक्षणम्
मासिकनिरीक्षणम् : १.
विआयनीकृतं जलं प्रतिस्थापयन्तु (पाइपलाइनं न रुद्धं न भवति स्केलम्)।
उत्तमं तापविसर्जनं सुनिश्चित्य चिलर-छिद्रकं स्वच्छं कुर्वन्तु।
प्रत्येकं ६ मासेषु : १.
जलपम्पः सामान्यः अस्ति वा इति पश्यन्तु तथा प्रवाहस्य गतिं (≥4 L/min) मापयन्तु।
तापमानसंवेदकं मापनं कुर्वन्तु (त्रुटिः <±0.5°C)।
3. इलेक्ट्रॉनिक प्रणाली अनुरक्षण
त्रैमासिकनिरीक्षणम् : १.
विद्युत् आपूर्तिनिर्गमस्थिरतां (वर्तमानस्य उतार-चढावः <1%) मापयन्तु।
ग्राउण्डिंग् उत्तमम् अस्ति वा इति पश्यन्तु (विद्युत्चुम्बकीयहस्तक्षेपं परिहरन्तु)।
वार्षिकं अनुरक्षणम् : १.
वृद्धावस्थायाः संधारित्रं (विशेषतः उच्च-वोल्टेज-विद्युत्-आपूर्ति-भागं) प्रतिस्थापयन्तु ।
दत्तांशहानिं निवारयितुं नियन्त्रणमापदण्डानां बैकअपं गृह्यताम्