स्पेक्ट्रा भौतिकी अर्धनिरंतर लेजर (QCW) वैनगार्ड वन UV125 परिशुद्धयन्त्रीकरणार्थं अर्धनिरंतरं पराबैंगनी लेजरं भवति, यत्र उच्चशक्तिनिर्गमः उत्तमपुञ्जगुणवत्ता च संयोजितः अस्ति अस्य संरचनायाः, सामान्यदोषाणां, अनुरक्षणस्य उपायानां च परिचयः निम्नलिखितम् अस्ति ।
1. संरचना
लेजर अनुनाद गुहा
बीजस्रोतः : सामान्यतया डायोड-पम्पितः Nd:YVO4 लेजरस्फटिकः यः 1064nm मौलिक आवृत्तिप्रकाशं उत्पादयति ।
क्यू-स्विचिंग मॉड्यूल: लघुनाडीजननार्थं ध्वनि-आप्टिक क्यू-स्विचिंग (AO-Q स्विच) अथवा इलेक्ट्रो-ऑप्टिक क्यू-स्विचिंग (EO-Q स्विच) ।
आवृत्ति-द्विगुणीकरण-मॉड्यूल् : KTP/LBO-स्फटिकस्य माध्यमेन 1064nm (द्वितीय-हारमोनिक) 532nm (द्वितीय-हारमोनिक) यावत् परिवर्तयति, ततः BBO-स्फटिकस्य माध्यमेन 355nm (तृतीय-हारमोनिक, पराबैंगनी-निर्गमः) यावत् परिवर्तयति
पम्पिंग प्रणाली
लेजर डायोड सरणी: Nd:YVO4 स्फटिकस्य कृते पम्प ऊर्जा प्रदाति, यस्य कृते सटीकतापमाननियन्त्रणस्य (TEC शीतलनस्य) आवश्यकता भवति ।
पराबैंगनी जननम् तथा उत्पादनम्
अरैखिकस्फटिकसमूहः : पराबैंगनीरूपान्तरणार्थं बीबीओ अथवा सीएलबीओ स्फटिकस्य उपयोगः भवति, यत् स्वच्छं तापमानं स्थिरं च स्थापयितुं आवश्यकम् ।
उत्पादनयुग्मनदर्पणम् : ऊर्जाहानिः न्यूनीकर्तुं पराबैंगनीविरोधीप्रतिबिम्बलेपनं प्रयुक्तं भवति ।
शीतलन प्रणाली
जलशीतलन/वायुशीतलनमॉड्यूलम् : लेजरशिरः, स्फटिकः, डायोडः च तापमानस्थिरतां निर्वाहयन्तु (सामान्यतया ±0.1°C जलतापमानस्य सटीकता आवश्यकी भवति)।
नियन्त्रणं विद्युत् आपूर्तिः च
उच्चवोल्टेजविद्युत् आपूर्तिः: Q-स्विचिंग मॉड्यूल तथा पम्प डायोड चालयन्तु।
नियन्त्रणप्रणाली : PLC अथवा एम्बेडेड् नियन्त्रकं सहितं, शक्तिः, आवृत्तिः, नाडीविस्तारः अन्ये च मापदण्डाः प्रबन्धयन्तु ।
प्रकाशिक मार्ग संरक्षण
सीलबद्धगुहा : नाइट्रोजनेन अथवा शुष्कवायुना पूरितं यत् पराबैंगनीप्रकाशेन प्रकाशीयघटकदूषणं (यथा स्फटिकविलयनं, दर्पणस्य आक्सीकरणं च) न भवति
2. सामान्यदोषाः सम्भाव्यकारणानि च
पावर ड्रॉप अथवा न आउटपुट
प्रकाशिकघटकदूषणम् : पराबैंगनीस्फटिक (BBO) अथवा दर्पणलेपनक्षतिः।
क्यू-स्विचिंग विफलता: एओ/ईओ-क्यू स्विच ड्राइव असामान्यता अथवा क्रिस्टल ऑफसेट।
पम्प डायोड वृद्धावस्था: उत्पादनशक्तिक्षीणीकरणं वा तापमाननियन्त्रणविफलता।
किरणस्य गुणवत्तायाः क्षयः (विचलनकोणः वर्धितः, असामान्यः मोडः) २.
अनुनादगुहाविसंगतिः : यांत्रिककम्पनेन लेन्सस्य विक्षेपः भवति ।
स्फटिकतापीयचक्षुः प्रभावः अपर्याप्तशीतलनम् अथवा अत्यधिकशक्तिः स्फटिकविकृतिं जनयति ।
पराबैंगनीरूपान्तरणदक्षता न्यूनीकृता
स्फटिकचरणमेलनकोणविक्षेपः : तापमानस्य उतार-चढावः अथवा यांत्रिकशिथिलता ।
मौलिक आवृत्तिप्रकाशस्य अपर्याप्तशक्तिः (1064nm/532nm): पूर्व-चरण आवृत्तिगुणनसमस्या।
सिस्टम् अलार्म अथवा शटडाउन
शीतलनविफलता : जलस्य तापमानम् अत्यधिकं भवति, प्रवाहः अपर्याप्तः अथवा संवेदकः असामान्यः भवति ।
शक्ति अतिभार: उच्च वोल्टेज मॉड्यूल शॉर्ट सर्किट अथवा संधारित्र वृद्धावस्था।
नाडी अस्थिरता (ऊर्जा उतार-चढाव, असामान्य पुनरावृत्ति आवृत्ति) २.
Q स्विच ड्राइव संकेत हस्तक्षेप: खराब केबल संपर्क अथवा बिजली आपूर्ति शोर।
सॉफ्टवेयर विफलतां नियन्त्रयन्तु: पैरामीटर् सेटिंग् त्रुटिः अथवा फर्मवेयर दोषः।
III. अनुरक्षणस्य उपायाः
नियमित प्रकाशीय निरीक्षण
बाह्यप्रकाशमार्गस्य लेन्सं स्वच्छं कुर्वन्तु (निर्जल इथेनॉलं लेन्सपत्रं च उपयुज्यताम्) तथा च पश्यन्तु यत् पराबैंगनीस्फटिकस्य पृष्ठभागः क्षतिग्रस्तः अथवा दूषितः अस्ति वा इति।
नोटः- प्रकाशीयलेपनेन सह प्रत्यक्षसम्पर्कं परिहरन्तु, तथा च पराबैंगनीस्फटिकानाम् (यथा बीबीओ) आर्द्रता-प्रूफरीत्या संग्रहणस्य आवश्यकता वर्तते ।
शीतलन प्रणाली अनुरक्षण
नियमितरूपेण विआयनीकृतजलं प्रतिस्थापयन्तु (स्केलं निवारयितुं), पाइपलाइनस्य लीकं भवति वा इति पश्यन्तु, रेडिएटरस्य उपरि धूलं स्वच्छं कुर्वन्तु ।
शीतलनप्रणाल्याः प्रतिक्रियावेगं सुनिश्चित्य तापमानसंवेदकं मापनं कुर्वन्तु।
विद्युत् आपूर्ति एवं सर्किट निरीक्षण
उच्च-वोल्टेज-विद्युत्-आपूर्तिस्य उत्पादन-स्थिरतायाः निरीक्षणं कुर्वन्तु तथा च वृद्धावस्थायाः संधारित्रं वा फ़िल्टर-घटकं प्रतिस्थापयन्तु ।
विद्युत्चुम्बकीयहस्तक्षेपं न्यूनीकर्तुं ग्राउण्डिंग् रेखां पश्यन्तु।
मापनं तथा नियमितरूपेण आउटपुट् पावरस्य स्पॉट् मोडस्य च मापनार्थं पावरमीटर् तथा बीम एनालाइजरस्य उपयोगं कुर्वन्तु।
नियन्त्रणसॉफ्टवेयरद्वारा Q-स्विचिंग् मापदण्डान् (यथा नाडीविस्तारः पुनरावृत्तिआवृत्तिः च) अनुकूलितं कुर्वन्तु ।
पर्यावरण नियन्त्रण
कार्यवातावरणे नित्यं तापमानं आर्द्रतां च (अनुशंसितं तापमानं 22±2°C, आर्द्रता <50%) निर्वाहयन्तु।
यदि यन्त्रं दीर्घकालं यावत् निरुद्धं भवति तर्हि प्रकाशमार्गं नाइट्रोजनेन पूरयितुं शस्यते ।
दोषस्य अभिलेखनं निवारणं च
द्रुतसमस्यस्थानस्य सुविधायै अलार्मसङ्केतं दोषघटना च अभिलेखयन्तु (यथा Spectra Physics सॉफ्टवेयर सामान्यतया त्रुटिवृत्तं प्रदाति) ।
IV. सावधानताएँ
सुरक्षारक्षणम् : पराबैंगनीलेजर (355nm) त्वचायाः नेत्रयोः च हानिकारकः भवति, तथा च कार्यकाले विशेषसुरक्षाचक्षुः अवश्यं धारयितव्यः ।
व्यावसायिकं अनुरक्षणम् : स्वयमेव विच्छेदनं न भवेत् इति निर्मातृणा वा प्रमाणित-इञ्जिनीयरेन वा स्फटिक-संरेखणं तथा अनुनाद-गुहा-दोषनिवारणं करणीयम्
स्पेयर पार्ट्स् प्रबन्धनम् : दुर्बलभागाः (यथा ओ-रिंग्स्, पम्प डायोड्स्, क्यू-स्विच् क्रिस्टल्स्) आरक्षितं कुर्वन्तु ।
यदि अग्रे तकनीकीसमर्थनस्य आवश्यकता भवति तर्हि लक्षितसमाधानं प्राप्तुं अस्माकं तकनीकीदलेन सम्पर्कं कृत्वा लेजरक्रमाङ्कं दोषविवरणं च प्रदातुं अनुशंसितम्।