" विकल्प्यताम्

स्पेक्ट्रा भौतिकी अर्धनिरंतर लेजर (QCW) वैनगार्ड वन UV125 परिशुद्धयन्त्रीकरणार्थं अर्धनिरंतरं पराबैंगनी लेजरं भवति, यत्र उच्चशक्तिनिर्गमः उत्तमपुञ्जगुणवत्ता च संयोजितः अस्ति

स्पेक्ट्रा भौतिकी अर्ध-CW UV लेजर मरम्मत

सर्वे smt 2025-04-07 1

स्पेक्ट्रा भौतिकी अर्धनिरंतर लेजर (QCW) वैनगार्ड वन UV125 परिशुद्धयन्त्रीकरणार्थं अर्धनिरंतरं पराबैंगनी लेजरं भवति, यत्र उच्चशक्तिनिर्गमः उत्तमपुञ्जगुणवत्ता च संयोजितः अस्ति अस्य संरचनायाः, सामान्यदोषाणां, अनुरक्षणस्य उपायानां च परिचयः निम्नलिखितम् अस्ति ।

1. संरचना

लेजर अनुनाद गुहा

बीजस्रोतः : सामान्यतया डायोड-पम्पितः Nd:YVO4 लेजरस्फटिकः यः 1064nm मौलिक आवृत्तिप्रकाशं उत्पादयति ।

क्यू-स्विचिंग मॉड्यूल: लघुनाडीजननार्थं ध्वनि-आप्टिक क्यू-स्विचिंग (AO-Q स्विच) अथवा इलेक्ट्रो-ऑप्टिक क्यू-स्विचिंग (EO-Q स्विच) ।

आवृत्ति-द्विगुणीकरण-मॉड्यूल् : KTP/LBO-स्फटिकस्य माध्यमेन 1064nm (द्वितीय-हारमोनिक) 532nm (द्वितीय-हारमोनिक) यावत् परिवर्तयति, ततः BBO-स्फटिकस्य माध्यमेन 355nm (तृतीय-हारमोनिक, पराबैंगनी-निर्गमः) यावत् परिवर्तयति

पम्पिंग प्रणाली

लेजर डायोड सरणी: Nd:YVO4 स्फटिकस्य कृते पम्प ऊर्जा प्रदाति, यस्य कृते सटीकतापमाननियन्त्रणस्य (TEC शीतलनस्य) आवश्यकता भवति ।

पराबैंगनी जननम् तथा उत्पादनम्

अरैखिकस्फटिकसमूहः : पराबैंगनीरूपान्तरणार्थं बीबीओ अथवा सीएलबीओ स्फटिकस्य उपयोगः भवति, यत् स्वच्छं तापमानं स्थिरं च स्थापयितुं आवश्यकम् ।

उत्पादनयुग्मनदर्पणम् : ऊर्जाहानिः न्यूनीकर्तुं पराबैंगनीविरोधीप्रतिबिम्बलेपनं प्रयुक्तं भवति ।

शीतलन प्रणाली

जलशीतलन/वायुशीतलनमॉड्यूलम् : लेजरशिरः, स्फटिकः, डायोडः च तापमानस्थिरतां निर्वाहयन्तु (सामान्यतया ±0.1°C जलतापमानस्य सटीकता आवश्यकी भवति)।

नियन्त्रणं विद्युत् आपूर्तिः च

उच्चवोल्टेजविद्युत् आपूर्तिः: Q-स्विचिंग मॉड्यूल तथा पम्प डायोड चालयन्तु।

नियन्त्रणप्रणाली : PLC अथवा एम्बेडेड् नियन्त्रकं सहितं, शक्तिः, आवृत्तिः, नाडीविस्तारः अन्ये च मापदण्डाः प्रबन्धयन्तु ।

प्रकाशिक मार्ग संरक्षण

सीलबद्धगुहा : नाइट्रोजनेन अथवा शुष्कवायुना पूरितं यत् पराबैंगनीप्रकाशेन प्रकाशीयघटकदूषणं (यथा स्फटिकविलयनं, दर्पणस्य आक्सीकरणं च) न भवति

2. सामान्यदोषाः सम्भाव्यकारणानि च

पावर ड्रॉप अथवा न आउटपुट

प्रकाशिकघटकदूषणम् : पराबैंगनीस्फटिक (BBO) अथवा दर्पणलेपनक्षतिः।

क्यू-स्विचिंग विफलता: एओ/ईओ-क्यू स्विच ड्राइव असामान्यता अथवा क्रिस्टल ऑफसेट।

पम्प डायोड वृद्धावस्था: उत्पादनशक्तिक्षीणीकरणं वा तापमाननियन्त्रणविफलता।

किरणस्य गुणवत्तायाः क्षयः (विचलनकोणः वर्धितः, असामान्यः मोडः) २.

अनुनादगुहाविसंगतिः : यांत्रिककम्पनेन लेन्सस्य विक्षेपः भवति ।

स्फटिकतापीयचक्षुः प्रभावः अपर्याप्तशीतलनम् अथवा अत्यधिकशक्तिः स्फटिकविकृतिं जनयति ।

पराबैंगनीरूपान्तरणदक्षता न्यूनीकृता

स्फटिकचरणमेलनकोणविक्षेपः : तापमानस्य उतार-चढावः अथवा यांत्रिकशिथिलता ।

मौलिक आवृत्तिप्रकाशस्य अपर्याप्तशक्तिः (1064nm/532nm): पूर्व-चरण आवृत्तिगुणनसमस्या।

सिस्टम् अलार्म अथवा शटडाउन

शीतलनविफलता : जलस्य तापमानम् अत्यधिकं भवति, प्रवाहः अपर्याप्तः अथवा संवेदकः असामान्यः भवति ।

शक्ति अतिभार: उच्च वोल्टेज मॉड्यूल शॉर्ट सर्किट अथवा संधारित्र वृद्धावस्था।

नाडी अस्थिरता (ऊर्जा उतार-चढाव, असामान्य पुनरावृत्ति आवृत्ति) २.

Q स्विच ड्राइव संकेत हस्तक्षेप: खराब केबल संपर्क अथवा बिजली आपूर्ति शोर।

सॉफ्टवेयर विफलतां नियन्त्रयन्तु: पैरामीटर् सेटिंग् त्रुटिः अथवा फर्मवेयर दोषः।

III. अनुरक्षणस्य उपायाः

नियमित प्रकाशीय निरीक्षण

बाह्यप्रकाशमार्गस्य लेन्सं स्वच्छं कुर्वन्तु (निर्जल इथेनॉलं लेन्सपत्रं च उपयुज्यताम्) तथा च पश्यन्तु यत् पराबैंगनीस्फटिकस्य पृष्ठभागः क्षतिग्रस्तः अथवा दूषितः अस्ति वा इति।

नोटः- प्रकाशीयलेपनेन सह प्रत्यक्षसम्पर्कं परिहरन्तु, तथा च पराबैंगनीस्फटिकानाम् (यथा बीबीओ) आर्द्रता-प्रूफरीत्या संग्रहणस्य आवश्यकता वर्तते ।

शीतलन प्रणाली अनुरक्षण

नियमितरूपेण विआयनीकृतजलं प्रतिस्थापयन्तु (स्केलं निवारयितुं), पाइपलाइनस्य लीकं भवति वा इति पश्यन्तु, रेडिएटरस्य उपरि धूलं स्वच्छं कुर्वन्तु ।

शीतलनप्रणाल्याः प्रतिक्रियावेगं सुनिश्चित्य तापमानसंवेदकं मापनं कुर्वन्तु।

विद्युत् आपूर्ति एवं सर्किट निरीक्षण

उच्च-वोल्टेज-विद्युत्-आपूर्तिस्य उत्पादन-स्थिरतायाः निरीक्षणं कुर्वन्तु तथा च वृद्धावस्थायाः संधारित्रं वा फ़िल्टर-घटकं प्रतिस्थापयन्तु ।

विद्युत्चुम्बकीयहस्तक्षेपं न्यूनीकर्तुं ग्राउण्डिंग् रेखां पश्यन्तु।

मापनं तथा नियमितरूपेण आउटपुट् पावरस्य स्पॉट् मोडस्य च मापनार्थं पावरमीटर् तथा बीम एनालाइजरस्य उपयोगं कुर्वन्तु।

नियन्त्रणसॉफ्टवेयरद्वारा Q-स्विचिंग् मापदण्डान् (यथा नाडीविस्तारः पुनरावृत्तिआवृत्तिः च) अनुकूलितं कुर्वन्तु ।

पर्यावरण नियन्त्रण

कार्यवातावरणे नित्यं तापमानं आर्द्रतां च (अनुशंसितं तापमानं 22±2°C, आर्द्रता <50%) निर्वाहयन्तु।

यदि यन्त्रं दीर्घकालं यावत् निरुद्धं भवति तर्हि प्रकाशमार्गं नाइट्रोजनेन पूरयितुं शस्यते ।

दोषस्य अभिलेखनं निवारणं च

द्रुतसमस्यस्थानस्य सुविधायै अलार्मसङ्केतं दोषघटना च अभिलेखयन्तु (यथा Spectra Physics सॉफ्टवेयर सामान्यतया त्रुटिवृत्तं प्रदाति) ।

IV. सावधानताएँ

सुरक्षारक्षणम् : पराबैंगनीलेजर (355nm) त्वचायाः नेत्रयोः च हानिकारकः भवति, तथा च कार्यकाले विशेषसुरक्षाचक्षुः अवश्यं धारयितव्यः ।

व्यावसायिकं अनुरक्षणम् : स्वयमेव विच्छेदनं न भवेत् इति निर्मातृणा वा प्रमाणित-इञ्जिनीयरेन वा स्फटिक-संरेखणं तथा अनुनाद-गुहा-दोषनिवारणं करणीयम्

स्पेयर पार्ट्स् प्रबन्धनम् : दुर्बलभागाः (यथा ओ-रिंग्स्, पम्प डायोड्स्, क्यू-स्विच् क्रिस्टल्स्) आरक्षितं कुर्वन्तु ।

यदि अग्रे तकनीकीसमर्थनस्य आवश्यकता भवति तर्हि लक्षितसमाधानं प्राप्तुं अस्माकं तकनीकीदलेन सम्पर्कं कृत्वा लेजरक्रमाङ्कं दोषविवरणं च प्रदातुं अनुशंसितम्।

Spectra Quasi Continuous Laser Physics Vanguard One UV125

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List