GW YLPN-1.8-2 500-200-F जर्मनीदेशे GWU-Lasertechnik (अधुना Laser Components Group इत्यस्य भागः) इत्यनेन निर्मितः उच्च-सटीकतायुक्तः नैनोसेकेण्ड् लघु-पल्स-लेजरः (DPSS, डायोड-पम्पः ठोस-अवस्था-लेजरः) अस्ति अस्य बहुधा उपयोगः भवति : १.
औद्योगिक सूक्ष्ममशीनिंग (PCB ड्रिलिंग, ग्लास कटिंग)
वैज्ञानिक शोध प्रयोग (वर्णक्रमीय विश्लेषण, लेजर-प्रेरित विच्छेद स्पेक्ट्रोस्कोपी LIBS)
चिकित्सा सौन्दर्यम् (रञ्जन-निष्कासनं, न्यूनतम-आक्रामक-शल्यक्रिया)।
मूलमापदण्डाः : १.
तरङ्गदैर्घ्यम् : ५३२nm (हरितप्रकाशः) अथवा ३५५nm (अतिबैंगनी)
नाड़ी चौड़ाई: 1.8 ~ 2ns
पुनरावृत्ति आवृत्ति: 500Hz ~ 200kHz समायोज्य
शिखरशक्तिः उच्च ऊर्जाघनत्वं, सटीकयन्त्रीकरणाय उपयुक्तम्।
2. दैनिकं अनुरक्षणविधयः
(1) प्रकाशिक प्रणाली अनुरक्षण
दैनिकं साप्ताहिकं निरीक्षणम् : १.
लेजर-निर्गम-जालकस्य, परावर्तकस्य च स्वच्छतायै धूल-रहित-संपीडित-वायुस्य उपयोगं कुर्वन्तु ।
प्रकाशीयमार्गस्य संरेखणं पश्यन्तु (यान्त्रिककम्पनजन्यं विचलनं परिहरितुं)।
त्रैमासिकं गहनं अनुरक्षणम् : १.
लेन्सं पोंछयितुं विशेषस्य ऑप्टिकल क्लीनरस्य + धूल-रहितस्य कपासस्य स्वाबस्य उपयोगं कुर्वन्तु (लेपनस्य क्षतिं परिहरितुं मद्यस्य उपयोगं न कुर्वन्तु)।
लेजरस्फटिकस्य (यथा Nd:YVO4) संप्रेषणं ज्ञात्वा आवश्यकतानुसारं प्रतिस्थापयन्तु ।
(2) शीतलन प्रणाली प्रबन्धन
शीतलकस्य अनुरक्षणम् : १.
विआयनीकृतजलस्य + जंगविरोधीकारकस्य उपयोगं कुर्वन्तु, प्रत्येकं ६ मासेषु प्रतिस्थापयन्तु।
जलपाइपसन्धिस्य सीलीकरणं पश्यन्तु यत् लीकेजं न भवेत्।
रेडिएटरस्य सफाई : १.
वायुशीतलस्य तापनिक्षेपकस्य उपरि धूलिः प्रत्येकं ३ मासेषु स्वच्छं कुर्वन्तु (तापविसर्जनदक्षतां सुनिश्चित्य)।
(3) विद्युत एवं यांत्रिक निरीक्षण
विद्युत् आपूर्ति स्थिरता : १.
इनपुट वोल्टेज उतार-चढावस्य निरीक्षणं कुर्वन्तु (आवश्यकता <±5%), UPS वोल्टेज स्थिरीकरणेन सुसज्जितं कर्तुं अनुशंसितम् अस्ति।
पम्प डायोड (LD) चालनधारा सामान्यः अस्ति वा इति पश्यन्तु।
पर्यावरणनियन्त्रणम् : १.
संचालन तापमान 15 ~ 25 ° C, आर्द्रता <60%, संघनन परिहरतु।
3. सामान्यदोषाः निदानं च
(1) लेजरनिर्गमशक्तिः न्यूनीभवति
सम्भाव्यकारणानि : १.
प्रकाशिकलेन्सदूषणं वा लेपनक्षतिः वा
लेजर स्फटिक (Nd:YVO4/YAG) वृद्धावस्था अथवा तापीय लेन्स प्रभाव
पम्प डायोड (LD) दक्षता न्यूनीभवति।
निदानपदार्थाः : १.
उत्पादनशक्तिं ज्ञातुं शक्तिमापकस्य उपयोगं कुर्वन्तु ।
खण्डेषु प्रकाशिकमार्गस्य जाँचं कुर्वन्तु (अनुनादगुहां पृथक् कृत्वा एकस्य मॉड्यूलस्य कार्यक्षमतायाः परीक्षणं कुर्वन्तु)।
(2) नाडी अस्थिरता अथवा लुप्तता
सम्भाव्यकारणानि : १.
Q स्विच (यथा ध्वनि-आप्टिक मॉड्यूलेटर AOM) ड्राइव विफलता
नियन्त्रण सर्किट बोर्ड (यथा FPGA टाइमिंग बोर्ड) संकेत असामान्यता
पावर मॉड्यूल पावर सप्लाई अपर्याप्त अस्ति।
निदानपदार्थाः : १.
Q switch drive signal इत्यस्य अन्वेषणार्थं oscilloscope इत्यस्य उपयोगं कुर्वन्तु ।
पुनरावृत्ति-आवृत्ति-सेटिंग् सीमां अतिक्रमति वा इति पश्यन्तु ।
(3) शीतलन प्रणाली अलार्म
सम्भाव्यकारणानि : १.
अपर्याप्तशीतलनप्रवाहः (जलपम्पस्य विफलता अथवा पाइपस्य अवरोधः) २.
TEC (thermoelectric cooler) विफलता
तापमान संवेदक बहाव।
निदानपदार्थाः : १.
जलस्य टङ्कस्य स्तरं पश्यन्तु, छाननं च कुर्वन्तु।
TEC इत्यस्य पारं वोल्टेजः सामान्यः अस्ति वा इति मापयन्तु।
(४) यन्त्रं आरभुं न शक्नोति
सम्भाव्यकारणानि : १.
मुख्यविद्युत् आपूर्तिः क्षतिग्रस्ता अस्ति (फ्यूजः फूत्कृतः अस्ति)
सुरक्षा-अन्तरलॉक्-प्रवर्तनं भवति (यथा चेसिसः न पिहितः) ।
सॉफ्टवेयर संचारदोषं नियन्त्रयन्तु।
निदानपदार्थाः : १.
शक्तिनिवेशं फ्यूजं च पश्यन्तु।
सॉफ्टवेयरं पुनः आरभ्य चालकं पुनः संस्थापयन्तु ।
4. विचाराणां प्रक्रियाणां च मरम्मतं कुर्वन्तु
(1) मॉड्यूलर समस्यानिवारणम्
प्रकाशिक भागः : १.
दूषितं लेन्सं स्वच्छं कुर्वन्तु अथवा प्रतिस्थापयन्तु → प्रकाशीयमार्गस्य पुनः मापनं कुर्वन्तु।
इलेक्ट्रॉनिक नियन्त्रण भागः : १.
क्षतिग्रस्तं Q स्विच चालकबोर्डं प्रतिस्थापयन्तु → नाडीसमयं मापनं कुर्वन्तु।
शीतलनभागः : १.
अवरुद्धं पाइपलाइनं अनब्लॉकं कुर्वन्तु → दोषपूर्णं जलपम्पं/TEC प्रतिस्थापयन्तु।
(2) मापनं परीक्षणं च
नाडीपरिचयः : नाडीविस्तारस्य स्थिरतायाः च सत्यापनार्थं उच्चगतियुक्तस्य प्रकाशविज्ञापकस्य + आसिलोस्कोपस्य उपयोगं कुर्वन्तु ।
बीम गुणवत्ता विश्लेषणम् : बीम विचलनकोणः मानकं पूरयति इति सुनिश्चित्य M2 मीटर् इत्यस्य उपयोगं कुर्वन्तु।
(3) स्पेयर पार्ट्स् चयन अनुशंसाः
मूल स्पेयर पार्ट्स् (यथा GWU/Laser Components द्वारा प्रदत्ताः LD मॉड्यूल् तथा Q स्विचः) प्राधान्यं ददति ।
वैकल्पिकम् : अत्यन्तं संगताः तृतीयपक्षस्य स्पेयर पार्ट्स् (पैरामीटर् मेलनं सत्यापयितुं आवश्यकम् अस्ति)।
5. निवारक अनुरक्षण योजना
मासिकम् : उत्पादनशक्तिं नाडीमापदण्डप्रवृत्तयः च अभिलेखयन्तु।
प्रत्येकं षड्मासेषु : व्यावसायिक-इञ्जिनीयरैः प्रकाशीयगुहामापनम् ।
वार्षिकम् : शीतलनप्रणाल्याः तथा शक्तिमॉड्यूलस्य वृद्धत्वस्य व्यापकनिरीक्षणम्।
निगमन
मानकीकृतदैनिक-रक्षणस्य + मॉड्यूलर-रक्षण-विचारानाम् माध्यमेन YLPN-लेसरस्य जीवनं बहुधा विस्तारयितुं शक्यते तथा च डाउनटाइमं न्यूनीकर्तुं शक्यते । यदि भवन्तः गहनसमर्थनस्य आवश्यकतां अनुभवन्ति तर्हि अस्माकं तकनीकीदलेन सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु