इलेक्ट्रॉनिक्स निर्माण उद्योगे, सम्यक् चयनंSMT यङ्गणकम् (पृष्ठीय माउण्ट् प्रौद्योगिकी) २.उत्पादनदक्षतायाः उत्पादस्य गुणवत्तायाः च कृते ब्राण्ड् महत्त्वपूर्णः अस्ति । अस्मिन् लेखे वयं पञ्च प्रमुखाः SMT मशीनब्राण्ड्-परिचयं करिष्यामः तथा च भवतः उत्पादन-रेखायाः कृते सर्वोत्तम-ब्राण्ड्-चयनं कर्तुं भवतः सहायतां करिष्यामः ।
1. फुजी एस एम टी मशीन
FUJI इति वैश्विकरूपेण मान्यताप्राप्तः SMT उपकरणनिर्माता अस्ति यः उत्तमवेगेन परिशुद्धतायाः च कृते प्रसिद्धः अस्ति । तेषां यन्त्राणि प्रायः बृहत् उत्पादनपङ्क्तौ उपयुज्यन्ते, तेषां कारखानानां कृते आदर्शाः सन्ति येषु उच्चवेगस्य उच्चनिर्गमस्य च आवश्यकता भवति । FUJI यन्त्राणि मॉड्यूलर डिजाइनं प्रदास्यन्ति यत् विविधविन्यासानां समर्थनं करोति तथा च उत्पादनस्य आवश्यकतानुसारं लचीलेन समायोजितुं शक्यते ।
2. पैनासोनिक एस एम टी माउंटर
पैनासोनिकद्वारा प्रदत्ताः एसएमटी-यन्त्राणि स्थिरतायाः, संचालनस्य च सुगमतायाः कृते प्रसिद्धानि सन्ति, येन लघुमध्यम-आकारस्य उत्पादनस्य मध्यम-आकारस्य च निर्माण-कम्पनीनां कृते आदर्शाः सन्ति स्वचालनसमाधानस्य अनुभवः पैनासोनिकस्य उच्चसटीकविद्युत्घटकानाम् संयोजने अस्य उपकरणानि अतीव प्रभावी करोति ।
3. यामाहा एस एम टी पिक एण्ड प्लेस मशीन
यामाहा-संस्थायाः माउण्टर्-इत्येतत् बहुमुख्यतायाः कृते लोकप्रियाः सन्ति, ये मध्यम-बृहत्-स्तरीय-उत्पादनस्य समर्थनं कुर्वन्ति । यामाहा-यन्त्राणां अनुरक्षणव्ययः न्यूनः भवति, विस्तृतं सेवाजालं च भवति, येन ग्राहकानाम् आवश्यकतायां समर्थनं प्राप्तुं सुलभं भवति ।
4. सैमसंग एस एम टी माउंटर
उपभोक्तृविद्युत्क्षेत्रे स्वस्य वर्चस्वस्य कृते सैमसंगः सुप्रसिद्धः अस्ति तथा च पैच् प्रौद्योगिक्यां अपि महत्त्वपूर्णं स्थानं अस्ति । तेषां यन्त्राणि व्यय-प्रभाविणः सन्ति, किफायती-समाधानं अन्विष्यमाणानां कम्पनीनां कृते उपयुक्तानि च सन्ति । सैमसंग उन्नतस्वचालनप्रौद्योगिकीम् स्वयन्त्रेषु एकीकृत्य, येन ते विविधमाउण्टिङ्ग्-सञ्चालनानां कृते आदर्शाः भवन्ति ।
5. JUKI माउण्टर
JUKI यन्त्राणां उपयोगस्य सुगमतायाः, स्थायित्वस्य च कारणेन लघुमध्यम-उद्यमैः बहुधा अनुकूलानि सन्ति । JUKI माउण्टर् संस्थापनं विन्यस्तं च सरलं भवति, स्टार्टअप अथवा सीमिततकनीकीसंसाधनयुक्तानां कम्पनीनां कृते उपयुक्तम् ।
चयन अनुशंसाः
माउण्टरस्य ब्राण्ड् चयनं कुर्वन् भवद्भिः उत्पादनस्य परिमाणं, बजटं, उपकरणस्य तकनीकीसमर्थनस्य, अनुरक्षणस्य च व्ययस्य विषये विचारः करणीयः । उपर्युक्तब्राण्ड्-आधारितं कम्पनयः स्वस्य आवश्यकतानुसारं सर्वाधिकं उपयुक्तं यन्त्रं चिन्वितुं शक्नुवन्ति ।
यदि भवान् सम्प्रति समीचीनं SMT यन्त्रं चयनं कृत्वा परेशानः अस्ति तर्हि GEEKVALUE भवन्तं SMT यन्त्रचयनमार्गदर्शकं प्रदातुं शक्नोति तथा च भवतां उत्पादनपङ्क्तौ पूर्णशृङ्खलासमाधानं अपि प्रदातुं शक्नोति।