Fuji smt mounter एकं कुशलं सटीकं च सतहमाउण्टयन्त्रं यत् इलेक्ट्रॉनिक्सनिर्माणउद्योगे व्यापकरूपेण उपयुज्यते। फुजी चिप् मशीन उपकरणस्य मूलघटकानाम् एकः इति नाम्ना Fuji nxt mounter इत्यस्य servo motor इत्यस्य सामान्यप्रयोगस्य समये काश्चन सामान्यसमस्याः सम्मुखीभवितुं शक्नुवन्ति अस्मिन् लेखे केचन सामान्याः विषयाः, तेषां समाधानं कथं करणीयम् इति च वर्णितम् अस्ति ।
मुद्दा १: Fuji Chip machine servo motor प्रारम्भं कर्तुं न शक्नोति वा सम्यक् कार्यं न कर्तुं शक्नोति।
समाधानम्-
विद्युत् आपूर्तिः सम्यक् सम्बद्धा अस्ति वा इति पश्यन्तु।
संकेतसञ्चारः सामान्यः इति सुनिश्चित्य सर्वो चालकस्य नियन्त्रकस्य च संयोजनं उत्तमम् अस्ति वा इति पश्यन्तु ।
सर्वोमोटरस्य संयोजनं सम्यक् अस्ति वा इति पश्यन्तु, विशेषतः त्रिचरणीयविद्युत्प्रदायस्य संयोजनं सम्यक् अस्ति वा इति।
सर्वो मोटर् अतिभारितः अस्ति वा इति पश्यन्तु, तथा च वास्तविकभारस्य अनुसारं समायोजयन्तु ।
यदि उपर्युक्ताः उपायाः समस्यायाः समाधानं न कुर्वन्ति तर्हि सर्वोमोटरस्य आन्तरिकदोषः भवितुम् अर्हति, मरम्मतार्थं वा प्रतिस्थापनार्थं वा व्यावसायिकप्रविधिज्ञैः सह सम्पर्कं कर्तुं अनुशंसितम्।
मुद्दा २: फूजी पिक एण्ड् प्लेस् मशीनस्य सर्वो मोटरः असुरेण चालयति अथवा असामान्यः कोलाहलः उत्पद्यते।
समाधानम्-
सर्वे भागाः कठिनाः सन्ति, शिथिलाः न सन्ति इति सुनिश्चित्य सर्वो मोटरः सम्यक् संयोजितः अस्ति वा इति पश्यन्तु ।
सर्वो मोटरस्य बेयरिंग्स् जीर्णाः वा क्षतिग्रस्ताः वा इति पश्यन्तु, अतः प्रतिस्थापनस्य आवश्यकता अस्ति वा।
सर्वो मोटरस्य ट्रिमः समीचीनः अस्ति वा इति पश्यन्तु, पुनः समायोजितुं आवश्यकम् अस्ति वा इति।
सर्वो ड्राइव् मापदण्डाः सम्यक् सेट् कृताः सन्ति वा इति जाँचयन्तु, विशेषतः गतिलाभः, स्थितिविचलनमापदण्डाः च ।
यदि उपर्युक्ताः उपायाः समस्यायाः समाधानं न कुर्वन्ति तर्हि सर्वोमोटरस्य आन्तरिकदोषः भवितुम् अर्हति, मरम्मतार्थं वा प्रतिस्थापनार्थं वा व्यावसायिकप्रविधिज्ञैः सह सम्पर्कः आवश्यकः
मुद्दा ३: Fuji smt चिप् मशीनस्य सर्वो मोटरः कार्यकाले निष्क्रियः अथवा स्थगितः भवति।
समाधानम्-
विद्युत् आपूर्ति सामान्या अस्ति इति सुनिश्चित्य सर्वो मोटरस्य विद्युत्संयोजनं स्थिरं वा इति पश्यन्तु।
संकेतसञ्चारः सामान्यः इति सुनिश्चित्य सर्वो चालकस्य नियन्त्रकस्य च संयोजनं उत्तमम् अस्ति वा इति पश्यन्तु ।
सर्वो मोटरस्य तापमानं बहु अधिकम् अस्ति वा इति पश्यन्तु, संचालनात् पूर्वं स्थगितुं शीतलं कर्तुं च आवश्यकता अस्ति वा।
सर्वो ड्राइवस्य पैरामीटर् सेटिंग्स् उचिताः सन्ति वा इति पश्यन्तु तथा च सुनिश्चितं कुर्वन्तु यत् अतिधारासंरक्षणस्य अतिवोल्टेजसंरक्षणस्य च कार्याणि सामान्यानि सन्ति।
यदि उपर्युक्ताः उपायाः समस्यायाः समाधानं न कुर्वन्ति तर्हि सर्वोमोटरस्य आन्तरिकदोषः भवितुम् अर्हति, मरम्मतार्थं वा प्रतिस्थापनार्थं वा व्यावसायिकप्रविधिज्ञैः सह सम्पर्कः आवश्यकः
किमपि प्रकारस्य समस्या न भवतु, अस्माभिः समये एव तस्याः अन्वेषणं समाधानं च कर्तव्यं यत् Fuji mounter सामान्यरूपेण कुशलतया च कार्यं कर्तुं शक्नोति इति सुनिश्चितं भवति। तत्सह, फूजी सर्वो मोटरस्य नियमितरूपेण परिपालनं, परिपालनं च आवश्यकं भवति, यत्र सफाई, स्नेहनम् इत्यादयः सन्ति, येन तस्य सेवाजीवनं वर्धयितुं शक्यते निश्चितम्, मरम्मतप्रक्रियायां, वयं व्यावसायिकप्रविधिज्ञानाम् सहायतां प्राप्तुं अनुशंसयामः येन सुनिश्चितं भवति यत् फूजीयन्त्रस्य अनुरक्षणसञ्चालनं सम्यक् भवति।