Fuji smt pick and place machine मुख्यतया सामग्री आकारस्य विस्तृतश्रेणीं माउण्ट् कर्तुं उत्तमम् अस्ति, यत् अधिकांशस्य इलेक्ट्रॉनिकघटकानाम् माउण्टिंग् आवश्यकतां पूर्तयितुं शक्नोति। फूजी माउण्टरस्य विभिन्नमाडलस्य विशिष्टाः, ते घटकस्य आकारं प्रकारं च परिवर्तयितुं शक्नुवन्ति, परन्तु सामान्यतया अत्यन्तं लघु 0201 आकारस्य चिप्स् तः संयोजकादिषु बृहत्तरघटकपर्यन्तं कवरं कर्तुं शक्नुवन्ति
Fuji smt माउण्टर् इत्यस्य एकः मूललाभः अस्ति तेषां अत्यन्तं लचीलं माउण्टिङ्ग् क्षमता, यत् इलेक्ट्रॉनिकघटकानाम् आकारस्य प्रकारस्य च विस्तृतपरिधिं समायोजयितुं शक्नोति एषा लचीलता मुख्यतया अस्य उन्नतदृष्टिव्यवस्थायाः, सटीकनियन्त्रणव्यवस्थायाः च कारणेन भवति । दृष्टिप्रणाली भिन्नप्रमाणस्य विविधघटकानाम् अभिज्ञानं, स्थापनं च कर्तुं समर्था भवति, यदा तु सटीकनियन्त्रणप्रणाली घटकान् इष्टस्थाने सम्यक् स्थापयितुं शक्नोति इति सुनिश्चितं करोति सामग्री आकारस्य विशिष्टं, घटकं यत् Fuji nxt smt pick and place machine सम्भालितुं शक्नोति तेषु निम्नलिखितसामान्य आकाराः सन्ति परन्तु तेषु सीमिताः न सन्ति:
०२०१ आकारस्य चिप् : एषः अत्यन्तं लघुः घटकस्य आकारः अस्ति यस्य उपयोगः उच्चघनत्वयुक्तानां सर्किट् बोर्ड्-निर्माणे भवति । यद्यपि एतेषां घटकानां आकारः भारः च अतीव लघुः अस्ति तथापि Fuji smt यन्त्रं स्वस्य उच्च-सटीक-नियन्त्रण-प्रणाल्याः दृश्य-परिचय-प्रौद्योगिक्याः च माध्यमेन तान् सटीकरूपेण उद्धृत्य स्थापयितुं समर्थाः सन्ति
QFP (square flat package) : एकीकृतसर्किटस्य पैकेजिंग् इत्यत्र प्रायः एषा पैकेजिंग् पद्धतिः उपयुज्यते, यत्र पिनस्य बृहत्संख्या भवति, तथा च माउण्टिंग् सटीकतायै अत्यन्तं उच्चा आवश्यकता भवति फूजी माउण्टरस्य उच्च-सटीकता-यान्त्रिक-बाहुः, घूर्णन-शिरः च QFP-घटकानाम् सटीक-माउण्टिङ्गं सुनिश्चितं करोति, येन सर्किट्-स्थिरतां विश्वसनीयतां च सुनिश्चितं भवति
BGA (Ball Grid Array Package) : BGA घटकानां अधः गेंदस्थापनस्य कारणेन उच्चमाउण्टिंग् सटीकता, वेल्डिंगगुणवत्ता च आवश्यकी भवति । Fuji smt mounter इत्यस्य दृष्टिप्रणाली तथा तापमाननियन्त्रणप्रणाली BGA घटकानां सटीकं स्थापनं सुनिश्चितं करोति यत् ब्रिजिंग् तथा वेल्डिंग् इत्येतयोः परिहाराय भवति।
संयोजकः (संयोजकः) : एषः प्रकारः घटकः प्रायः विशालः भवति, तथा च माउण्टिङ्ग् दबावस्य सटीकतायाश्च कतिपयानि आवश्यकतानि सन्ति । फुजी पिक एण्ड प्लेस् मशीनस्य लचीला बाहुः सटीकनियन्त्रणप्रणाली च एतादृशघटकानाम् माउण्टिंग् सहजतया सम्भालितुं शक्नोति, येन संयोजनस्य स्थिरता सुनिश्चिता भवति
सारांशेन, Fuji smt माउण्टर् 0201 आकारस्य चिप्स्, QFP, BGA, Connector इत्यादीनां विविध आकारानां प्रकाराणां च इलेक्ट्रॉनिकघटकानाम् नियन्त्रणं कर्तुं समर्थाः सन्ति अस्य विस्तृताः माउण्टिङ्ग् क्षमता, उच्चसटीकता, कुशलं च उत्पादनं, तथैव स्वचालनस्य बुद्धिमत्तायाः च लक्षणं च फूजी माउण्टर् इत्येतत् इलेक्ट्रॉनिक्सविनिर्माणउद्योगे अनिवार्यं उत्पादनसाधनं करोति इलेक्ट्रॉनिक्सनिर्मातृणां कृते फूजी एसएमटी-यन्त्राणां चयनस्य अर्थः अस्ति यत् विविध-उत्पादन-आवश्यकतानां पूर्तये व्यापक-लचीला-उत्पादन-क्षमतायाः उपलब्धिः, तथा च उत्पादानाम् उच्चगुणवत्ता-मानकानां सुनिश्चितता