आधुनिकविद्युत्निर्माणे सतहमाउण्ट् प्रौद्योगिकी (SMT) प्रक्रिया मौलिकः अस्ति, यया मुद्रितसर्किटबोर्डेषु (PCBs) घटकानां सटीकसंयोजनं सुनिश्चितं भवति एकस्य कुशलस्य SMT रेखायाः हृदये फीडरः अस्ति-एकः महत्त्वपूर्णः घटकः यः स्वयमेव पिक-एण्ड्-प्लेस्-यन्त्राय पृष्ठीय-माउण्ट्-यन्त्राणां (SMDs) आपूर्तिं करोति विपण्यां विद्यमानानाम् विभिन्नानां फीडरानाम् मध्ये हिताची एसएमटी फीडराः स्वस्य सटीकता, विश्वसनीयता, नवीनता च इति कारणेन प्रसिद्धाः सन्ति ।
अस्मिन् लेखे वयं Hitachi SMT फीडर-पुस्तिकायाः कार्यक्षमतां, विशेषतां, प्रमुखपक्षं च अन्वेषयिष्यामः, येन निर्मातृभ्यः उत्पादनपङ्क्तयः अनुकूलितुं एतेषां फीडरानाम् उपयोगः, परिपालनं, समस्यानिवारणं च कथं कर्तव्यमिति व्यापकसमझं प्रदास्यामः
एस एम टी फीडर इति किम् ?
एसएमटी फीडर इति स्वचालितनिर्माणप्रणालीषु एसएमडीघटकानाम्, यथा प्रतिरोधकं, संधारित्रं, एकीकृतपरिपथं (ICs) च पिक-एण्ड्-प्लेस्-यन्त्रे लोड् कर्तुं प्रयुक्तं यन्त्रम् घटकानां यन्त्रे यया सटीकता, गतिः च प्रत्यक्षतया सङ्घटनप्रक्रियायाः समग्रं उत्पादकताम् गुणवत्तां च प्रभावितं करोति ।
हिताची एसएमटी फीडर एसएमटी रेखायाः महत्त्वपूर्णः भागः अस्ति, यः वर्धितं फीडिंग् सटीकता, स्थायित्वं, उपयोक्तृ-अनुकूलं च संचालनं प्रदाति । हिताची फीडराः लघुचिपघटकात् बृहत्तरसङ्कुलपर्यन्तं विविधघटकप्रकारं नियन्त्रयितुं निर्मिताः सन्ति, ते च सटीकतायाः त्यागं विना उच्चगतिनिर्माणं नियन्त्रयितुं निर्मिताः सन्ति
Hitachi SMT Feeders इत्यस्य विशेषताः
1. उच्च परिशुद्धता सटीकता च
हिताची एसएमटी फीडर उच्चसटीकतायै अभियंता अस्ति । फीडर्-संस्थाः उन्नत-प्रौद्योगिक्याः उपयोगं कुर्वन्ति, यथा सटीक-स्टेपर-मोटर-प्रतिक्रिया-प्रणाल्याः, येन प्रत्येकं घटकं पिक-एण्ड्-प्लेस्-यन्त्रे समीचीनतया फीड भवति इति सुनिश्चितं भवति एतेन घटकस्थापने दोषाः न्यूनाः भवन्ति, अपव्ययः न्यूनीकरोति, समग्रसङ्घटनगुणवत्ता च सुधरति ।
2. बहुमुखी प्रतिभा तथा संगतता
हिताची विभिन्नप्रकारस्य एसएमडी-सह सङ्गतस्य एसएमटी-फीडरस्य विस्तृतश्रेणीं प्रदाति, यथा टेप-एण्ड्-रील्, ट्यूब-फीड्, ट्रे-फीड्-घटकाः च एषा बहुमुखी प्रतिभा सुनिश्चितं करोति यत् निर्मातारः बहुविध-फीडर-प्रकारस्य आवश्यकतां विना भिन्न-भिन्न-घटकानाम् नियन्त्रणार्थं स्वस्य उत्पादन-रेखाः सुव्यवस्थितं कर्तुं शक्नुवन्ति, येन प्रक्रियायां समयस्य, व्ययस्य च रक्षणं भवति
3. उच्चगति-उत्पादनार्थं दृढं डिजाइनम्
हिताची एसएमटी फीडरस्य स्थायित्वं सुनिश्चितं करोति यत् ते आधुनिकनिर्माणस्य उच्चगतिमागधां सहितुं शक्नुवन्ति। भारी-कर्तव्य-घटकैः दीर्घकालं यावत् स्थायि-भागैः च एते फीडराः नित्यं परिपालनं विना विस्तारितावधिषु सुचारुतया कार्यं कर्तुं डिजाइनं कृताः सन्ति, येन ते उच्चमात्रायां उत्पादनपङ्क्तयः आदर्शाः भवन्ति
4. उपयोक्तृ-अनुकूल-अन्तरफलकम्
हिताची एसएमटी फीडर्स् संचालकं मनसि कृत्वा डिजाइनं कृतम् अस्ति। सरलं सहजं च अन्तरफलकं विद्यमानं फीडर्-स्थापनं, संचालनं च सुलभम् अस्ति । फीडर्-आकारं भिन्न-भिन्न-घटक-आकारं, पैकेजिंग्-प्रकारं च नियन्त्रयितुं शीघ्रं समायोजितुं शक्यते, येन संचालकाः कार्याणां मध्ये द्रुत-परिवर्तनं कर्तुं, उत्पादन-अपटाइमं अधिकतमं कर्तुं च शक्नुवन्ति
Hitachi SMT Feeder Manual इत्यस्य समीपतः अवलोकनम्
हिताची एसएमटी फीडर मैनुअल् एतेषां फीडरैः सह कार्यं कुर्वतां संचालकानाम्, अनुरक्षणकर्मचारिणां, अभियंतानां च कृते महत्त्वपूर्णसंसाधनरूपेण कार्यं करोति । एतत् संस्थापनं, संचालनं, अनुरक्षणं, समस्यानिवारणं च विषये गहननिर्देशं ददाति । अधः वयं पुस्तिकायाः प्रमुखविभागान् विभज्य तेषां प्रभावीरूपेण उपयोगः कथं करणीयः इति व्याख्यास्यामः ।
1. स्थापनानिर्देशाः
Hitachi SMT फीडरस्य संस्थापनप्रक्रिया सीधा अस्ति, परन्तु सटीकघटकफीडिंगं सुनिश्चित्य फीडरस्य अथवा पिक-एण्ड्-प्लेस्-यन्त्रस्य क्षतिं निवारयितुं समुचितं सेटअपं अत्यावश्यकम् अस्ति पुस्तिकायां संस्थापनार्थं निम्नलिखितपदार्थाः वर्णिताः सन्ति ।
• प्रथमः चरणः : १.फीडरं सम्यक् माउण्टिङ्ग् रेल् अथवा ट्रे इत्यत्र स्थापयन्तु, सुनिश्चितं कुर्वन्तु यत् सः SMT यन्त्रेण सह सम्यक् संरेखितः भवति।
• चरणः २ : १.विद्युत्-यान्त्रिक-घटकं संयोजयन्तु, सर्वे केबल्-संयोजकाः सुरक्षिताः इति सुनिश्चितं कुर्वन्तु ।
• तृतीयः चरणः : १.सेटअप टूल् अथवा सॉफ्टवेयर् इत्यस्य उपयोगेन फीडरस्य मापनं कुर्वन्तु । एतेन फीडरः सम्यक् सहिष्णुतासु कार्यं करोति इति सुनिश्चितं भवति ।
• चतुर्थः चरणः : १.प्रत्येकस्य घटकप्रकारस्य मार्गदर्शिकायाः अनुसरणं कृत्वा घटकरीलानि वा नलिकां वा भारं कुर्वन्तु ।
स्वचालितविन्यासार्थं फीडरं प्रणाल्याः सॉफ्टवेयरेन सह कथं संयोजयितुं शक्यते इति निर्देशाः अपि पुस्तिकायां प्रदत्ताः सन्ति, येन फीडिंगप्रक्रियायाः इष्टतमसेटिंग्स् सुनिश्चिताः भवन्ति
2. संचालननिर्देशाः
एकदा स्थापितं जातं चेत्, Hitachi SMT फीडरस्य संचालनं तुल्यकालिकरूपेण सरलप्रक्रिया अस्ति । पुस्तिकायां भिन्न-भिन्न-सञ्चालन-विधानानां कृते स्पष्ट-निर्देश-समूहः प्रदत्तः अस्ति, यथा-
• घटकान् लोडयन् : १.फीडर-मध्ये टेप-एण्ड्-रील्-तः आरभ्य ट्यूब-फीड्-भागपर्यन्तं विविधाः घटकाः कथं लोड् करणीयाः इति निर्देशाः ।
• फीड् सेटिंग्स् समायोजनम् : १.भिन्न-भिन्न-घटक-आकारस्य, टेप-पिचस्य च अनुकूलतायै फीडरस्य सेटिंग्स् समायोजयितुं मार्गदर्शनम् ।
• आहारप्रक्रियायाः आरम्भः : १.फीडरं कथं आरभ्य पिक-एण्ड्-प्लेस्-यन्त्रेण सह समन्वयनं कृत्वा सुचारुघटकवितरणं सुनिश्चितं कर्तव्यम् ।
• घटकसंरेखणं तथा स्थितिनिर्धारणम् : १.सटीकघटकस्थापनार्थं समुचितसंरेखणं सुनिश्चित्य युक्तयः।
परिचालननिर्देशानां अनुसरणं कृत्वा उपयोक्तारः शीघ्रमेव फीडरसेटिंग्स् प्रबन्धयितुं, घटकान् लोड् कर्तुं, सम्पूर्णे उत्पादनप्रक्रियायां इष्टतमं प्रदर्शनं सुनिश्चितं कर्तुं च ज्ञातुं शक्नुवन्ति
3. अनुरक्षण-सफाई-मार्गदर्शिकाः
हिताची एसएमटी फीडरस्य दीर्घायुषः इष्टतमप्रदर्शनं च सुनिश्चित्य नियमितरूपेण अनुरक्षणं अत्यावश्यकम् अस्ति । पुस्तिकायां नियमितरूपेण अनुरक्षणं सफाई च प्रक्रियां प्रति समर्पितः विभागः अन्तर्भवति, यस्मिन् अन्तर्भवति:
• दैनिक सफाई : १.फीडरं मार्जयन्तु यत् तस्य कार्ये बाधां जनयितुं शक्नुवन्तः रजः वा अवशेषाः वा दूरीकर्तुं शक्नुवन्ति । पुस्तिकायां घटकक्षेत्रस्य स्वच्छतायाः महत्त्वं, घटकभोजनमार्गे कोऽपि बाधाः न भवति इति सुनिश्चित्य च बलं दत्तम् अस्ति ।
• स्नेहनम् : १.घर्षणं न्यूनीकर्तुं, क्षरणं च निवारयितुं चलभागानाम् आवधिकं स्नेहनं आवश्यकम् अस्ति । पुस्तिकायां स्नेहकानां प्रकाराः निर्दिष्टाः सन्ति, कियत्वारं स्नेहनं प्रयोक्तव्यम् इति च ।
• पहनने भागों को प्रतिस्थापन : १.कालान्तरे मेखला, मोटर, संवेदक इत्यादयः भागाः अवनतिं प्राप्नुवन्ति । एतेषां घटकानां प्रतिस्थापनं कथं करणीयम् इति निर्देशाः पुस्तिकायां प्रदत्ताः सन्ति, तथैव अनुशंसितानां स्पेयरपार्ट्स् इत्यस्य सूची अपि प्रदत्ता अस्ति ।
• मापन : १.नियमितरूपेण मापनं सुनिश्चितं करोति यत् फीडरः सम्यक् सहिष्णुतायाः अन्तः कार्यं करोति । पुस्तिकायां व्याख्यायते यत् कथं मापनपरीक्षां कर्तव्यं तथा च सटीकघटकपोषणं निर्वाहयितुम् आवश्यकतानुसारं सेटिङ्ग्स् समायोजितव्यम् इति ।
4. समस्यानिवारणं त्रुटिनिराकरणं च
यन्त्रस्य कस्यापि खण्डस्य इव एसएमटी-फीडराः अपि कार्यकाले समस्याः अनुभवितुं शक्नुवन्ति । Hitachi SMT फीडर पुस्तिकायां व्यापकः समस्यानिवारणविभागः अन्तर्भवति यः सामान्यसमस्यानां सम्बोधनं करोति, यथा:
• फीडर जाम : १.यदि कोऽपि घटकः फीडरमध्ये जाम भवति तर्हि उपकरणस्य क्षतिं विना जामस्य स्वच्छतायै पदे पदे निर्देशाः पुस्तिकायां प्रदत्ताः सन्ति ।
• घटकस्य दुरुपयोगः : १.दुर्व्यवहारं निवारयितुं घटकानां पुनः संरेखणं कथं करणीयम् इति मार्गदर्शनम्।
•मोटर तथा संवेदक विफलता : १.दोषपूर्णमोटरस्य वा संवेदकानां वा निदानं प्रतिस्थापनं च कर्तुं निर्देशाः।
• संचारस्य विषयाः : १.फीडर-पिक्-एण्ड्-प्लेस्-यन्त्रयोः मध्ये संचारसमस्यानां समाधानार्थं समाधानम् ।
पुस्तिकायाः समस्यानिवारणमार्गदर्शिका संचालकानाम् समस्यानां शीघ्रं समाधानं कर्तुं साहाय्यं करोति, अवकाशसमयं न्यूनीकरोति तथा च उत्पादनपङ्क्तिः सुचारुरूपेण प्रचलति इति सुनिश्चितं करोति
Hitachi SMT Feeders इत्यनेन अधिकतमं दक्षतां करणम्
हिताची एसएमटी फीडरस्य क्षमतायाः पूर्णतया लाभं प्राप्तुं, उपकरणस्य सम्यक् परिपालनं, मापनं, संचालनं च भवति इति सुनिश्चितं कर्तुं अत्यावश्यकम्। पुस्तिकायां मार्गदर्शिकानां अनुसरणं कृत्वा निर्मातारः स्वस्य एसएमटी-सङ्घटनरेखाः अनुकूलितुं, उत्पादनस्य थ्रूपुटं वर्धयितुं, उच्चगुणवत्तायुक्तान् मानकान् च निर्वाहयितुं शक्नुवन्ति ।
तदतिरिक्तं फीडरस्य संचालनस्य अनुरक्षणस्य च विषये संचालकानाम्, तकनीकिनां च नियमितप्रशिक्षणं समग्रदक्षतायां सुधारं कर्तुं शक्नोति तथा च त्रुटिनां अथवा अवकाशसमयस्य सम्भावनां न्यूनीकर्तुं शक्नोति।
हिताची एसएमटी फीडर मैनुअल् एसएमटी वातावरणे हिताची फीडर इत्यनेन सह कार्यं कुर्वतः कस्यचित् कृते अनिवार्यः संसाधनः अस्ति । एतत् संस्थापनस्य, संचालनस्य, अनुरक्षणस्य, समस्यानिवारणस्य च विस्तृतनिर्देशान् प्रदाति, येन सुनिश्चितं भवति यत् निर्मातारः स्वस्य उत्पादनपङ्क्तयः अनुकूलितुं शक्नुवन्ति तथा च अवकाशसमयस्य अथवा घटकदोषस्य सम्भावनां न्यूनीकर्तुं शक्नुवन्ति
हिताची एसएमटी फीडरस्य क्षमतां अवगत्य पुस्तिकायाः मार्गदर्शिकानां अनुसरणं कृत्वा निर्मातारः अधिकं सटीकताम्, विश्वसनीयतां, कार्यक्षमतां च प्राप्तुं शक्नुवन्ति, अन्ततः उत्पादस्य उत्तमगुणवत्तां, उच्चतरं उत्पादनदरं च प्राप्तुं शक्नुवन्ति