आधुनिकनिर्माणजगति स्वचालनं कार्यक्षमतायाः कुञ्जी अस्ति । स्वचालितप्रणालीषु विशेषतः इलेक्ट्रॉनिक्सनिर्माणं, वाहननिर्माणं, चिकित्सायन्त्राणि इत्यादिषु उद्योगेषु लचीलाः फीडराः महत्त्वपूर्णां भूमिकां निर्वहन्ति । परन्तु लचीलानि फीडर्-इत्येतत् वस्तुतः किम्, किमर्थं च भवता स्वस्य उत्पादनपङ्क्तौ तान् विचारणीयम् ?
लचीलाः फीडर् कथं कार्यं कुर्वन्ति ?
एकःलचीला फीडरएकः स्वचालितः प्रणाली अस्ति या घटकानां संचालनाय, स्थापनार्थं च स्पन्दनस्य, वायुप्रवाहस्य, चुम्बकीयबलस्य वा संयोजनस्य उपयोगं करोति । पारम्परिकफीडरस्य विपरीतम्, येषु भिन्नभागानाम् कृते विशिष्टानि स्थापनस्य आवश्यकता भवितुम् अर्हति, लचीलाः फीडराः विविधाकारस्य आकारस्य च अनुकूलतां प्राप्तुं शक्नुवन्ति । ते विशेषतया उच्च-मिश्रित-अल्प-मात्रा-उत्पादने उपयोगिनो भवन्ति, यत्र घटकानां प्रकाराः बहुधा परिवर्तन्ते ।
लचीला फीडरस्य पृष्ठतः प्रौद्योगिकी
लचीलाः फीडराः परिशुद्धतायाः स्वचालनस्य च उपरि अवलम्बन्ते येन भागाः स्थापनार्थं समीचीनस्थाने मार्गदर्शनं भवति । फीडरैः सह एकीकृताः दृष्टिप्रणाल्याः सम्यक् संरेखणं सुनिश्चितं कुर्वन्ति, मानवदोषं न्यूनीकरोति, सटीकता च वर्धयति ।
लचीलं फीडरं किमर्थं चिनोति ?
अत्र अनेके प्रमुखाः लाभाः सन्ति ये लचीलाः फीडराः निर्मातृणां कृते आकर्षकविकल्पं कुर्वन्ति:
बहुमुखी प्रतिभा : ते कस्टम् टूलिंग् इत्यस्य आवश्यकतां विना विविधानि घटकानि सम्भालितुं शक्नुवन्ति ।
दक्षता : उत्पादनस्य चालनानां मध्ये सेटअपसमयः न्यूनः, न्यूनः च अवकाशसमयः ।
व्यय-प्रभावशीलता : ते श्रमव्ययस्य बचतम् कुर्वन्ति तथा च मानवीयदोषस्य जोखिमं न्यूनीकरोति।
निर्माणे लचीलफीडरस्य लाभाः
लचीलाः फीडराः उत्पादनदक्षतायां भृशं सुधारं कर्तुं शक्नुवन्ति । अत्र कथं :
ते मानवहस्तक्षेपं न्यूनीकरोति, येन दोषाः न्यूनाः भवन्ति ।
ते संकुचिताः अनुकूलाः च भूत्वा अन्तरिक्षस्य अनुकूलनं कुर्वन्ति ।
लचीला फीडर के अनुप्रयोग
विभिन्नेषु उद्योगेषु लचीलाः फीडराः उपयुज्यन्ते, यथा-
इलेक्ट्रॉनिक्सः - पीसीबी-सङ्घटनार्थं पिक-एण्ड्-प्लेस्-यन्त्रेभ्यः लघु-भागानाम् पोषणम् ।
वाहनम् : संयोजनरेखानां कृते धातुभागानाम् संचालनं, पोषणं च।
चिकित्सायन्त्राणि : अत्यन्तं विनियमितवातावरणेषु सटीकता सटीकता च सुनिश्चित्य।
लचीलाः फीडरः केवलं उन्नतं साधनं न भवति; इदं निर्मातृणां कृते एकः अत्यावश्यकः घटकः अस्ति ये स्वस्य उत्पादनपङ्क्तौ दक्षतां, सटीकताम्, अनुकूलतां च सुधारयितुम् इच्छन्ति। भवान् इलेक्ट्रॉनिक्स, वाहन, अन्यस्मिन् उद्योगे वा अस्ति वा, लचीलं फीडरं स्वीकर्तुं लाभाः स्पष्टाः सन्ति।