यदा क्रयणस्य विषयः आगच्छति तदा एकः...स्वचालितम्पैकेजिंग मशीन, अधिकांशजनानां मनसि प्रथमः प्रश्नः अस्ति यत् "एतत् मम कियत् व्ययः भविष्यति?" तथा च प्रामाणिकतया, एषः न्याय्यः प्रश्नः यतः एतानि यन्त्राणि सम्यक् सस्तीनि न सन्ति। परन्तु चिन्ता मा कुरुत—तत् भङ्गं कुर्मः येन भवन्तः किं अपेक्षितव्यम् इति स्पष्टं विचारं प्राप्तुं शक्नुवन्ति।
पैकेजिंग् यन्त्रं प्रभावितं कुर्वन्ति कारकाः मूल्यम्
यन्त्रस्य प्रकारः: किं भवन्तः सरलं सीलिंगयन्त्रं क्रीणन्ति वा बहुकार्यात्मकं यन्त्रं वा? मूलभूतमाडलस्य आरम्भः $५,००० तः भवितुम् अर्हति, उच्चस्तरीययन्त्राणि तु $१००,००० तः अधिकं भवितुम् अर्हन्ति ।
अनुकूलन: यन्त्रं यथा यथा विशेषं भवति तथा तथा महत् भवति। अद्वितीय-उत्पाद-पैकेजिंग्-कृते निर्मितस्य यन्त्रस्य मूल्यं मानक-यन्त्रात् अधिकं भविष्यति ।
ब्राण्ड एवं उत्पत्ति: सुप्रसिद्धब्राण्ड्-देशस्य अथवा उन्नत-निर्माण-उद्योग-युक्तानां देशानाम् (जर्मनी-जापान-इत्यादीनां) यन्त्राणि प्रायः अधिकमूल्येन सह आगच्छन्ति ।
क्षमता: प्रतिनिमेषं १०० उत्पादानाम् पैकेजिंग् कर्तुं समर्थस्य यन्त्रस्य मूल्यं प्रतिनिमेषं २० नियन्त्रणात् एकस्मात् अधिकं महत्त्वपूर्णं भविष्यति।
मूल्ये किं समाविष्टम् अस्ति ?
क्रयणकाले सुनिश्चितं कुर्वन्तु यत् भवन्तः स्पष्टं कुर्वन्ति यत् सौदानां भागः किम् अस्ति:
स्थापना तथा प्रशिक्षण
अनुरक्षण संकुल
वारण्टी कवरेज
स्पेयर पार्ट्स
नूतनं वा प्रयुक्तं वा क्रेतव्यम् ?
यदि भवान् कठिनबजटं धारयति तर्हि सेकेण्डहैण्ड् यन्त्रं क्रेतुं विचारयतु। परन्तु स्मर्यतां यत्, प्रयुक्तयन्त्राणि अल्पायुषः न्यूनदक्षता वा इत्यादीनि जोखिमैः सह आगन्तुं शक्नुवन्ति ।
स्वचालितपैकेजिंगयन्त्रस्य मूल्यं केवलं व्ययः नास्ति-एतत् निवेशः एव। यद्यपि पूर्वव्ययः तीव्रः इव भासते तथापि समयस्य श्रमस्य च बचतम् प्रायः तत् सार्थकं करोति ।