भवतः आदेशं प्राप्त्वा अस्माकं कम्पनी उत्पादान् प्रेषणार्थं सज्जीकरिष्यति, तथा च पूर्वमेव रूपनिरीक्षणं कार्यपरीक्षणं च करिष्यति। यस्मिन् दिने वयं भवतः भुक्तिं प्राप्नुमः, तस्मिन् दिने वयं अस्माकं दीर्घकालीनसहकारीमालवाहनसङ्घटनेन सह सम्पर्कं करिष्यामः, तथा च तेभ्यः अस्माकं कम्पनीतः यथाशीघ्रं मालम् आदाय गृह्णीमः। चीनदेशस्य शेन्झेन्-नगरात् भवद्भ्यः मालस्य वितरणार्थं वयं द्रुततम-रसद-व्यवस्थायाः अपि व्यवस्थां करिष्यामः । यात्रासमयः प्लस् सीमाशुल्कपङ्क्तिसमयः प्रायः प्रायः एकसप्ताहः (७-८ दिवसाः) भवति । कृपया निश्चिन्ताः भवन्तु यत् यतः अस्माकं वर्षभरि सूची अस्ति, अतः प्रेषणस्य विलम्बः न भविष्यति। द्वितीयं, अस्माकं दीर्घकालीनसहकारीपरिवहनकम्पनी भवद्भ्यः मालस्य वितरणार्थं द्रुततमविमानस्य व्यवस्थां कर्तुं यथाशक्ति प्रयतते। भवद्भ्यः उत्तमं सेवानुभवं प्रदातुं अस्माकं लक्ष्यम् अस्ति।