" विकल्प्यताम्

कदापि चिन्तितम् यत् पॅकेजिंग्-यन्त्रं वस्तुतः कियत् शीघ्रं कार्यं करोति? स्वचालितपैकेजिंगसमाधानं पश्यन्ते सति जनाः पृच्छन्ति इति सामान्यप्रश्नेषु अन्यतमम् अस्ति । अतः, तस्मिन् गोतां कृत्वा पश्यामः यत् एतेषां यन्त्राणां गतिं किं प्रभावितं करोति ।

पैकेजिंग् मशीन् प्रतिनिमेषं कति बैग्स् निर्मातुम् अर्हति?

सर्वे smt 2024-12-27 1987

कदापि चिन्तितम् कियत् शीघ्रं कपैकेजिंग मशीनवस्तुतः कार्यं करोति? स्वचालितपैकेजिंगसमाधानं पश्यन्ते सति जनाः पृच्छन्ति इति सामान्यप्रश्नेषु अन्यतमम् अस्ति । अतः, तस्मिन् गोतां कृत्वा पश्यामः यत् एतेषां यन्त्राणां गतिं किं प्रभावितं करोति ।

packaging machine

संख्याः : प्रतिनिमेषं पैकेजिंग् मशीन बैग्स्

अधिकांशः स्वचालितपैकेजिंगयन्त्राणि कुत्रापि उत्पादनं कर्तुं शक्नुवन्तिप्रतिनिमेषं २० तः २०० पुटं यावत्. आम्, श्रेणी विशाला अस्ति, अत्र च कारणम् अस्ति:

  • यन्त्रप्रकारः: विशेष-उत्पादानाम् लघु-परिमाणस्य यन्त्रं बृहत्-परिमाणस्य औद्योगिक-यन्त्रस्य इव द्रुतं न भविष्यति।

  • बैग आकार एवं सामग्री: बृहत्तरं वा स्थूलतरं वा पुटं प्रक्रियां कर्तुं अधिकं समयं लभते।

  • उत्पाद जटिलता: चिप्स इत्यादीनां भंगुरवस्तूनाम् अपेक्षया पिष्टसदृशानां सरलचूर्णानां पक्करणं शीघ्रं भवति।

ते कथं शीघ्रं कार्यं कुर्वन्ति ?

पैकेजिंग् यन्त्राणि उन्नत-इञ्जिनीयरिङ्ग-प्रौद्योगिक्याः संयोजनेन अविश्वसनीय-गतिम् अवाप्नुवन्ति । विशेषताः यथा- १.

  • परिशुद्धता संवेदक: कदा पुटं सीलीकरणाय सज्जं भवति इति ज्ञातव्यम्।

  • स्वचालित कटर: तत्क्षणमेव पुटं सम्यक् आकारं यावत् छटां कुर्वन्तु।

  • बहुकार्यकरणम्: पूरणं, सीलीकरणं, लेबलिंग् च युगपत् भवति।

वेगस्य उदाहरणानि

  • शर्करापुटम् इत्यादीनि लघु खाद्यवस्तूनि : प्रतिनिमेषं २०० पुटपर्यन्तं ।

  • बृहत्कफीपुटम् इत्यादीनि बृहत्तराणि वस्तूनि : प्रतिनिमेषं ४०-६० पुटस्य परिधिः ।

किं भवन्तः वेगं वर्धयितुं शक्नुवन्ति ?

आम्‌! यदि भवतः यन्त्रं मन्दं दृश्यते तर्हि विचारयन्तु :

  • पूरणशिरः अथवा सीलिंगतन्त्रम् इत्यादीनां भागानां उन्नयनम्।

  • मन्दतां परिहरितुं नियमितरूपेण अनुरक्षणं सुनिश्चितं करणम्।

  • उच्चगुणवत्तायुक्तानां सामग्रीनां उपयोगः ये सुचारुरूपेण प्रक्रियां कुर्वन्ति।

पैकेजिंग् यन्त्रस्य गतिः केवलं प्रौद्योगिक्याः विषये नास्ति-इदं सम्पूर्णप्रक्रियायाः अनुकूलनस्य विषयः अस्ति । विशेष-उत्पादानाम् कृते प्रतिनिमेषं कतिपयानि पुट-पुटकानि आवश्यकानि वा बृहत्-स्तरीय-उत्पादनार्थं शतशः, भवतः आवश्यकतानुसारं यन्त्रं अस्ति ।

Geekvalue इत्यस्मै स्वत्र व्यवायं प्रगतः कृतः?

प्रगतः स्वयं ज्ञानं दृश्यभूतं करोपयं नीच्च स्तरं नीच्च स्तरः।

विक्रेता विद्यापिक्षकं सम्पर्कः

नीर्विकृतासमूहः सम्पादनीयाः अनुकूलभूतानि सम्पूर्णायन्तां विधीनीकरणानि चोपयोगं निर्णयं करोतुं किञ्चिद

विक्रेप्योगमनुरोधः

अनुगम्यताम्

तन्त्र सम्पर्काः सम्प्रतिज्ञा करोप्यताम् नवीनतमा नवीनीकरणानि, निकल्पाः अभिव्यक्तियाः सम्प्रतिज्ञा चिदानन्दर्शने स

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु

Reply to Mailing-List