कदापि चिन्तितम् कियत् शीघ्रं कपैकेजिंग मशीनवस्तुतः कार्यं करोति? स्वचालितपैकेजिंगसमाधानं पश्यन्ते सति जनाः पृच्छन्ति इति सामान्यप्रश्नेषु अन्यतमम् अस्ति । अतः, तस्मिन् गोतां कृत्वा पश्यामः यत् एतेषां यन्त्राणां गतिं किं प्रभावितं करोति ।
संख्याः : प्रतिनिमेषं पैकेजिंग् मशीन बैग्स्
अधिकांशः स्वचालितपैकेजिंगयन्त्राणि कुत्रापि उत्पादनं कर्तुं शक्नुवन्तिप्रतिनिमेषं २० तः २०० पुटं यावत्. आम्, श्रेणी विशाला अस्ति, अत्र च कारणम् अस्ति:
यन्त्रप्रकारः: विशेष-उत्पादानाम् लघु-परिमाणस्य यन्त्रं बृहत्-परिमाणस्य औद्योगिक-यन्त्रस्य इव द्रुतं न भविष्यति।
बैग आकार एवं सामग्री: बृहत्तरं वा स्थूलतरं वा पुटं प्रक्रियां कर्तुं अधिकं समयं लभते।
उत्पाद जटिलता: चिप्स इत्यादीनां भंगुरवस्तूनाम् अपेक्षया पिष्टसदृशानां सरलचूर्णानां पक्करणं शीघ्रं भवति।
ते कथं शीघ्रं कार्यं कुर्वन्ति ?
पैकेजिंग् यन्त्राणि उन्नत-इञ्जिनीयरिङ्ग-प्रौद्योगिक्याः संयोजनेन अविश्वसनीय-गतिम् अवाप्नुवन्ति । विशेषताः यथा- १.
परिशुद्धता संवेदक: कदा पुटं सीलीकरणाय सज्जं भवति इति ज्ञातव्यम्।
स्वचालित कटर: तत्क्षणमेव पुटं सम्यक् आकारं यावत् छटां कुर्वन्तु।
बहुकार्यकरणम्: पूरणं, सीलीकरणं, लेबलिंग् च युगपत् भवति।
वेगस्य उदाहरणानि
शर्करापुटम् इत्यादीनि लघु खाद्यवस्तूनि : प्रतिनिमेषं २०० पुटपर्यन्तं ।
बृहत्कफीपुटम् इत्यादीनि बृहत्तराणि वस्तूनि : प्रतिनिमेषं ४०-६० पुटस्य परिधिः ।
किं भवन्तः वेगं वर्धयितुं शक्नुवन्ति ?
आम्! यदि भवतः यन्त्रं मन्दं दृश्यते तर्हि विचारयन्तु :
पूरणशिरः अथवा सीलिंगतन्त्रम् इत्यादीनां भागानां उन्नयनम्।
मन्दतां परिहरितुं नियमितरूपेण अनुरक्षणं सुनिश्चितं करणम्।
उच्चगुणवत्तायुक्तानां सामग्रीनां उपयोगः ये सुचारुरूपेण प्रक्रियां कुर्वन्ति।
पैकेजिंग् यन्त्रस्य गतिः केवलं प्रौद्योगिक्याः विषये नास्ति-इदं सम्पूर्णप्रक्रियायाः अनुकूलनस्य विषयः अस्ति । विशेष-उत्पादानाम् कृते प्रतिनिमेषं कतिपयानि पुट-पुटकानि आवश्यकानि वा बृहत्-स्तरीय-उत्पादनार्थं शतशः, भवतः आवश्यकतानुसारं यन्त्रं अस्ति ।