यदा त्वं पदं शृणोषि"स्वचालित पैकेजिंग मशीन", भवन्तः कल्पयितुं शक्नुवन्ति यत् भविष्यस्य रोबोट् शीघ्रमेव उत्पादानाम् संयोजनं, पैकेजिंग् च करोति। यद्यपि सम्पूर्णतया विज्ञानकथा न भवति तथापि स्वचालितपैकेजिंगयन्त्रैः उद्योगाः पैकेजिंग् कार्याणि कथं सम्पादयन्ति इति क्रान्तिं कृतवन्तः ।
स्वचालितपैकेजिंगयन्त्रं वस्तुतः किम् ?
स्वचालितपैकेजिंगयन्त्रं एकं यन्त्रं यत् मानवहस्तक्षेपस्य बहु आवश्यकतां विना पैकेजिंग् उत्पादानाम् पालनं करोति । एते यन्त्राणि वेष्टनं, सीलीकरणं, लेबलिंग् च आरभ्य जटिलपैकेजिंग् डिजाइनं निर्मातुं यावत् कार्याणां श्रेणीं सम्भालितुं शक्नुवन्ति । तेषां मुख्यं लक्ष्यम् ? पैकेजिंग् द्रुततरं, अधिकं कार्यक्षमं, न्यूनश्रमप्रधानं च कर्तुं ।
खाद्य-पेय-द्रव्याणि, औषधानि, इलेक्ट्रॉनिक्स-इत्यादीनां उद्योगानां विषये चिन्तयन्तु-यदा सहस्राणि उत्पादाः प्रतिदिनं संसाधितुं प्रवृत्ताः भवन्ति तदा हस्तचलितपैकेजिंग् सम्भवं न भवति। तत्रैव एतानि यन्त्राणि प्रकाशन्ते।
स्वचालितपैकेजिंगयन्त्राणां प्रकाराः
भरणयन्त्राणि: द्रवस्य, चूर्णस्य, कणिका वा कृते आदर्शः। क्षीरं कथं शीशीकृतं शर्करा वा कथं पैक् भवति इति चिन्तयतु।
सीलिंग मशीन: वायुरोधकमुद्रासु केन्द्रितं, प्रायः खाद्यपदार्थेषु उपयुज्यते ।
लेबलिंग यन्त्राणि: ते सुनिश्चितयन्ति यत् प्रत्येकस्य उत्पादस्य व्यावसायिकलेबलं सम्यक् समीचीनस्थाने भवति।
लपेटने यन्त्र: बोतलबद्धजलपैक् इत्यादीनां वस्तूनाम् बण्डलिंग् कृते परिपूर्णम्।
स्वचालितपैकेजिंगयन्त्राणां लाभाः
गति: कल्पयतु यत् एकस्मिन् निमेषे १०० उत्पादाः पैक् करणं वर्सेस् हस्तेन करणीयम्।
समञ्जस: यन्त्राणि न श्रान्ताः भवन्ति, प्रत्येकं संकुलं समानं भवति इति सुनिश्चितं कुर्वन्ति।
व्यय-दक्षता: यद्यपि प्रारम्भिकनिवेशः अधिकः भवति तथापि स्वचालनेन दीर्घकालीनश्रमव्ययस्य कटौती भवति ।
सुरक्षा: कर्मचारिणां कृते तीक्ष्णसाधनं वा भारी उत्थापनं वा नास्ति।
एतेषां यन्त्राणां उपयोगः कः करोति ?
लघुव्यापारात् बृहत्निगमपर्यन्तं कोऽपि मापनीयतां कार्यक्षमतां च लक्ष्यं कृत्वा लाभं प्राप्नुयात् । स्टार्ट-अप बेकरी वा वैश्विक-इलेक्ट्रॉनिक्स-ब्राण्ड् वा, एते यन्त्राणि भिन्न-भिन्न-आवश्यकतानां अनुकूलतां प्राप्नुवन्ति ।