इलेक्ट्रॉनिकनिर्माणे एसएमटीयन्त्राणि महत्त्वपूर्णां भूमिकां निर्वहन्ति, तस्य मूलघटकानाम् एकः इति नाम्ना सीमेन्स एसएमटीयन्त्राणां ई-श्रृङ्खला एचसीयू (Head Control Unit) प्रायः विविधविफलतानां सामनां करोति अयं लेखः प्लेसमेण्ट् मशीनानां Siemens E-series HCU इत्यस्य सामान्यदोषसमस्यानां परिचयं करिष्यति, तथा च तदनुरूपं उपचारविधिं प्रदास्यति येन अनुरक्षणकर्मचारिणः समस्यानां उत्तमरीत्या समाधानं कर्तुं तथा च प्लेसमेण्ट् मशीनस्य स्थिरतां कार्यदक्षतां च सुधारयितुम्।
Geekvalue औद्योगिक asm प्लेसमेंट मशीन एचसीयू
1. दोषसमस्या 1: Siemens प्लेसमेण्ट् मशीन E series HCU आरभ्यतुं न शक्नोति
समाधानम् : प्रथमं विद्युत् आपूर्तिः सम्यक् सम्बद्धा अस्ति वा इति पश्यन्तु तथा च विद्युत् स्विचः चालू अस्ति इति सुनिश्चितं कुर्वन्तु। द्वितीयं, HCU संयोजनरेखा शिथिला अस्ति वा इति पश्यन्तु
विच्छिन्न वा । यदि संयोजनरेखा सामान्या अस्ति तर्हि भवान् HCU पुनः आरभ्यतुं प्रयतितुं शक्नोति । यदि समस्या स्थास्यति तर्हि HCU स्वयं दोषपूर्णं भवितुम् अर्हति तथा च मरम्मतार्थं प्रतिस्थापनार्थं वा आपूर्तिकर्तायाः सम्पर्कं कर्तुं आवश्यकम्।
2. दोषसमस्या 2: Siemens प्लेसमेण्ट् मशीन E series HCU धीरेण चालयति अथवा जमति
समाधानम् : प्रथमं HCU इत्यस्य स्मृतिप्रयोगं पश्यन्तु । यदि स्मृतिप्रयोगः अतिशयेन अधिकः भवति तर्हि स्मृतिस्थानं मुक्तं कर्तुं अनावश्यकसञ्चिकाः अथवा अस्थायीसञ्चिकाः स्वच्छं कर्तुं प्रयतितुं शक्नुवन्ति ।
द्वितीयं, HCU इत्यस्य हार्डडिस्कस्थानं पर्याप्तं वा इति पश्यन्तु । यदि अपर्याप्तं हार्डडिस्कस्थानं भवति तर्हि अनावश्यकसञ्चिकाः विलोपयितुं वा हार्डडिस्कं स्वच्छं कर्तुं वा शक्नुवन्ति ।
यदि उपर्युक्तविधिः कार्यं न करोति तर्हि एतत् भवितुम् अर्हति यत् HCU इत्यस्य हार्डवेयरविन्यासः अपर्याप्तः अस्ति तथा च भवद्भिः हार्डवेयरस्य उन्नयनं करणीयम् अथवा HCU इत्यस्य स्थाने उच्चतरविन्यासः करणीयः
3. समस्या 3: Siemens placement machine E series HCU इत्यत्र त्रुटिसन्देशः दृश्यते
प्रसंस्करणविधिः : त्रुटिप्रोम्प्टानुसारं तत्सम्बद्धं संसाधनं कुर्वन्तु । यथा, यदि एतत् HCU तापमानम् अति उच्चम् इति प्रेरयति तर्हि
शीतलनप्रणाली सामान्यतया प्रचलति वा इति, शीतलनव्यजनं सम्यक् कार्यं करोति वा इति पश्यितुं, व्यजनस्य रजः, मलिनमवशेषं च स्वच्छं कर्तुं शक्नोति ।
यदि एतत् HCU संचारं विफलं भवति इति प्रेरयति तर्हि संचाररेखा शिथिला अस्ति वा क्षतिग्रस्ता वा इति परीक्षितुं शक्नुवन्ति, संचाररेखां पुनः संयोजयितुं वा प्रतिस्थापयितुं वा शक्नुवन्ति ।
यदि उपर्युक्तविधिः कार्यं न करोति तर्हि भवान् HCU पुनः आरभ्यतुं प्रयतितुं शक्नोति अथवा अग्रे समस्यानिवारणाय मरम्मताय च आपूर्तिकर्ता सह सम्पर्कं कर्तुं शक्नोति ।
4. दोषसमस्या 4: Siemens प्लेसमेण्ट् मशीन E series HCU इत्यस्मिन् माउण्टिङ्ग् त्रुटिः भवति
उपचारविधिः : प्रथमं स्थापनयन्त्रस्य मापनं सम्यक् अस्ति वा इति पश्यन्तु, तथा च संचालनपुस्तिकायाः अनुसारं मापनक्रियाः कुर्वन्तु
स्थापनयन्त्रस्य । द्वितीयं, प्लेसमेण्ट् मशीनस्य संवेदकः सम्यक् कार्यं करोति वा इति पश्यन्तु । परीक्षणार्थं व्यावसायिकपरीक्षणयन्त्राणां उपयोगं कर्तुं शक्नुवन्ति ।
यदि पैच् त्रुटिसमस्या अद्यापि अस्ति तर्हि HCU इत्यस्य नियन्त्रण-अल्गोरिदम् इत्यस्य समस्या भवितुम् अर्हति, अतः भवन्तः अग्रे समस्यानिवारणाय मरम्मताय च आपूर्तिकर्ताना सह सम्पर्कं कर्तुं प्रवृत्ताः भवेयुः
5. समस्या 5: प्लेसमेण्ट् मशीनस्य Siemens E series HCU इत्यत्र असामान्यः ध्वनिः अथवा कंपनः भवति
उपचारविधिः - प्रथमं स्थापनयन्त्रस्य यांत्रिकभागाः शिथिलाः सन्ति वा क्षतिग्रस्ताः वा इति पश्यन्तु, शिथिलभागाः कसयन्तु अथवा क्षतिग्रस्तभागाः प्रतिस्थापयन्तु।
द्वितीयं, प्लेसमेण्ट् मशीनस्य स्नेहनं पश्यन्तु। यदि अपर्याप्तस्नेहनेन घर्षणं कोलाहलं च भवति तर्हि समये एव स्नेहनतैलस्य समुचितमात्रायां योजयन्तु ।
यदि असामान्यध्वनिः अथवा कंपनसमस्या स्थास्यति तर्हि HCU इत्यस्य मोटरस्य अथवा संचरणप्रणाल्याः समस्या भवितुम् अर्हति, अतः भवन्तः अग्रे समस्यानिवारणाय मरम्मताय च आपूर्तिकर्तायाः सम्पर्कं कर्तुं प्रवृत्ताः भवेयुः
Geekvalue औद्योगिक asm प्लेसमेंट मशीन एचसीयू बोर्ड
Siemens placement machine E series HCU इत्यस्य मूलघटकत्वेन प्रायः विविधदोषसमस्यानां सामना भवति । अस्मिन् लेखे सामान्यदोषसमस्यानां परिचयः कृतः अस्ति
तथा तदनुरूपसमाधानं प्रदाति। यदा प्लेसमेण्ट् मशीनस्य E-series HCU इत्यस्य विकारस्य सामना भवति तदा समये सुधारात्मकानि उपायानि कर्तुं महत्त्वपूर्णम् अस्ति।
परन्तु केषाञ्चन जटिलदोषसमस्यानां कृते तेषां समाधानार्थं व्यावसायिकं अनुरक्षणप्रौद्योगिक्याः उपकरणानां च आवश्यकता भवितुम् अर्हति । व्यावसायिकरूपेण अनुरक्षणकम्पनीरूपेण
अनेकवर्षस्य अनुभवेन सह, अस्माकं कम्पनी Xinling Industrial उच्चगुणवत्तायुक्तं पैच मशीनं अनुरक्षणसेवाः प्रदातुं प्रतिबद्धा अस्ति।
अस्माकं अनुभवी अनुरक्षणदलः अस्ति यः विभिन्नानां प्लेसमेण्ट् मशीनानां संरचनायाः कार्यसिद्धान्तानां च परिचितः अस्ति । वयं उन्नतेषु अपि निवेशं कृतवन्तः
अनुरक्षणसाधनं साधनं च दोषाणां सटीकनिदानं कर्तुं प्रभावीमरम्मतपरिहारं च कर्तुं समर्थाः भवेयुः। एचसीयू संचारविफलता, स्थापनदोषः वा,
असामान्यध्वनिः स्पन्दनः वा, वयं शीघ्रमेव समस्यायाः स्थानं ज्ञात्वा समाधानं कर्तुं शक्नुमः।
तदतिरिक्तं वयं द्रुतप्रतिसादं उत्तमं विक्रयपश्चात् सेवां च प्रदामः। वयं उत्पादनपङ्क्तौ अनुरक्षणविफलतायाः प्रभावं अवगच्छामः, अतः वयं अस्माकं...
सर्वोत्तमम् अस्ति यत् भवतः उत्पादनं सामान्यतया चाल्यते इति सुनिश्चित्य अनुरक्षणसमयं लघु करणीयम्। अस्माकं लक्ष्यं ग्राहकानाम् सहायार्थं व्यापकं अनुरक्षणसमाधानं प्रदातुं वर्तते
ते अनुरक्षणव्ययस्य न्यूनीकरणं कुर्वन्ति तथा च उपकरणानां विश्वसनीयतां उत्पादकतायां च सुधारं कुर्वन्ति।
यदि भवतः Siemens प्लेसमेण्ट् मशीन E series HCU विफलं भवति, भवेत् सा सरलसमस्या वा जटिलविफलता वा, तर्हि वयं भवन्तं व्यावसायिकं अनुरक्षणसेवाः प्रदातुं शक्नुमः।
अस्माकं मरम्मतक्षमतानां सेवाप्रतिबद्धतायाः च विषये अधिकं ज्ञातुं कृपया अस्माकं ग्राहकसेवादलेन सम्पर्कं कुर्वन्तु। भवतः प्लेसमेण्ट् मशीन् विफलतायाः समस्यानां समाधानार्थं भवद्भिः सह कार्यं कर्तुं वयं प्रतीक्षामहे।