स्थापनयन्त्रे वैक्यूमपम्पः महत्त्वपूर्णः घटकः अस्ति, यस्य उपयोगः स्थापनप्रक्रियायाः समये वैक्यूमवातावरणं निर्मातुं भवति । यदा
वैक्यूम पम्पः सक्रियः भवति, सः यांत्रिकसंरचनायाः माध्यमेन वायुम् आकर्षयति तथा च वायुदाबस्य अन्तरं करोति। वैक्यूमपम्पाः प्रायः केन्द्रापसारकसिद्धान्ते कार्यं कुर्वन्ति
पम्पं वा प्रसारपम्पं वा। केन्द्रापसारकपम्पेषु उच्चगतिना घूर्णनप्रवर्तकानाम् उपयोगः भवति यत् ते गैसं चूषयन्ति तथा च केन्द्रापसारकबलेन गैसं पम्पस्य निर्गमस्थानं प्रति धकेलन्ति । प्रसारणम्
पम्पाः गैस-अणुनां प्रसारण-सघनीकरणयोः माध्यमेन वैक्यूम-पम्पिंगं प्राप्नुवन्ति । केन्द्रापसारकपम्पः वा प्रसारपम्पः वा, तत् सुनिश्चितं करणीयम्
प्रभावी वैक्यूमपम्पिंगं प्राप्तुं सील-पाइपलाइन-द्वारा वैक्यूम-पम्पस्य वायुरोधकता । वैक्यूमपम्पस्य कार्यदक्षता, स्थिरता च महत्त्वपूर्णा अस्ति
प्लेसमेण्ट् मशीनस्य सामान्यसञ्चालनं प्रति। अतः वैक्यूमपम्पस्य विफलतां समये एव अन्वेष्टुं समाधानं च कर्तुं अतीव महत्त्वपूर्णम् अस्ति । अयं लेखः किञ्चित् सामान्यं साझां करिष्यति
दोषाः समाधानं च Siemens चिप माउण्टर वैक्यूम पम्पस्य, सर्वेषां कृते सहायकं भविष्यति इति आशां कुर्वन्।
सीमेन्स चिप माउण्टरस्य वैक्यूम पम्पस्य सामान्यविफलताविश्लेषणं समाधानं च निम्नलिखितम् अस्ति
सामान्यदोषेषु एकः : पम्पिंगवेगः न्यूनः भवति
यदा वैक्यूमपम्पस्य शोषणवेगः न्यूनः भवति तदा तस्य कारणेन स्थापनयन्त्रस्य सम्यक् कार्यं न भवति । अस्मिन् क्षणे वयं निम्नलिखितसमाधानं ग्रहीतुं शक्नुमः ।
1. पम्पशरीरं स्वच्छं कुर्वन्तु : पम्पस्य सामान्यसञ्चालनं सुनिश्चित्य पम्पशरीरस्य अशुद्धयः मलिनतां च नियमितरूपेण स्वच्छं कुर्वन्तु।
2. प्ररितकं प्रतिस्थापयन्तु : यदि प्ररितकं भृशं क्षीणं भवति तर्हि पम्पस्य पम्पिंगप्रभावं प्रभावितं करिष्यति। प्ररितकस्य समये प्रतिस्थापनेन पम्पिंगवेगः पुनः स्थापयितुं शक्यते ।
3. तैलं प्रतिस्थापयन्तु : तैलस्य गुणवत्ता पम्पस्य पम्पिंगप्रभावं अपि प्रभावितं करिष्यति। उत्तमं प्रदर्शनं सुनिश्चित्य नियमितरूपेण तैलपरिवर्तनं अनुशंसितम् अस्ति ।
सामान्यविफलता द्वौ : अत्यधिकः कोलाहलः
यदि प्लेसमेण्ट् मशीनस्य वैक्यूम पम्पः अत्यधिकं कोलाहलपूर्णः भवति तर्हि कार्यवातावरणे असुविधां जनयितुं शक्नोति । समाधानं यथा, -- १.
1. भागानां धारणस्य जाँचः : पम्पशरीरस्य अन्तः मुख्यभागाः जीर्णाः वा शिथिलाः वा इति पश्यन्तु, आवश्यकतानुसारं मरम्मतं वा प्रतिस्थापनं वा कुर्वन्तु।
2. पम्पस्य स्थितिं समायोजयन्तु : कदाचित् पम्पस्य अयुक्तस्थापनस्थानस्य कारणेन अत्यधिकः कोलाहलः भवितुं शक्नोति। पम्पं पुनः स्थापयितुं प्रयतध्वं क
ठोस आधारं अन्यैः उपकरणैः सह सम्पर्कं वा घर्षणं वा परिहरितुं कोलाहलं न्यूनीकर्तुं शक्यते।
सामान्यविफलता त्रीणि : तापमानवृद्धिः
वैक्यूमपम्पस्य कार्यप्रक्रियायां निश्चितमात्रायां तापः उत्पद्यते, परन्तु यदि तापमानं अतिशीघ्रं वा अत्यधिकं वा वर्धते तर्हि तस्य दुष्प्रभावः भवितुम् अर्हति
उपकरणेषु कार्यवातावरणे च विषये। समाधानं यथा, -- १.
1. शीतलनप्रणालीं पश्यन्तु : सुनिश्चितं कुर्वन्तु यत् शीतलनप्रणाली सामान्यरूपेण कार्यं करोति, शीतलनजलस्य प्रवाहः सुचारुः अस्ति, शीतलनप्रभावः च उत्तमः अस्ति।
2. रेडिएटरं स्वच्छं कुर्वन्तु : रेडिएटरस्य उपरि धूलं गन्दगीं च नियमितरूपेण स्वच्छं कुर्वन्तु येन तापविसर्जनप्रभावः उत्तमः भवति।
3. विद्युत् आपूर्ति-वोल्टेजस्य जाँचं कुर्वन्तु : सुनिश्चितं कुर्वन्तु यत् विद्युत्-आपूर्ति-वोल्टेजः स्थिरः अस्ति, अत्यधिकं वा अत्यधिकं न्यून-वोल्टेजं पम्पस्य तापमानं वर्धयितुं शक्नोति। एकं वोल्टेजं कुरुत
समायोजनं कुर्वन्तु अथवा आवश्यकतानुसारं वोल्टेज रेगुलेटरं प्रतिस्थापयन्तु।
चतुर्थः सामान्यः विफलता : पम्पशरीरस्य लीकं भवति : १.
यदा वैक्यूम पम्पः लीकं भवति तदा वैक्यूम डिग्री, पम्पिंग प्रभावं च प्रभावितं करिष्यति । अत्र केचन सुझाताः समाधानाः सन्ति- १.
1. सीलस्य जाँचः : पम्पशरीरस्य सीलः तथा संयोजकभागाः अक्षुण्णाः सन्ति वा इति पश्यन्तु, तथा च यदि ते क्षतिग्रस्ताः अथवा वृद्धाः सन्ति तर्हि समये एव तान् प्रतिस्थापयन्तु।
2. पाइपलाइनसंयोजनस्य जाँचं कुर्वन्तु : पाइपलाइनसंयोजनं कठिनं भवति इति सुनिश्चितं कुर्वन्तु तथा च शिथिलता वा वायुस्य लीकेजः वा नास्ति। आवश्यके सति गैसकेटं पुनः कठिनं कुर्वन्तु वा प्रतिस्थापयन्तु वा
संयोजने वायुस्य लीकं न भवति इति सुनिश्चितं कुर्वन्तु।
3. पम्पशरीरस्य तथा पाइपिंगस्य पृष्ठभागस्य जाँचं कुर्वन्तु : यदि पम्पशरीरस्य वा पाइपिंगस्य पृष्ठभागे स्पष्टं धारणं, खरचना वा जंगः वा भवति तर्हि वायुस्य लीकेजः भवितुम् अर्हति
पम्पशरीरात् । क्षतिग्रस्तभागानाम् मरम्मतं वा प्रतिस्थापनं वा कर्तुं प्रयत्नः कर्तुं शक्यते ।
4. पम्पशरीरस्य संयोजकसूत्रस्य जाँचं कुर्वन्तु: सुनिश्चितं कुर्वन्तु यत् पम्पशरीरस्य संयोजकसूत्रं शिथिलं वा क्षतिग्रस्तं वा नास्ति, तथा च तस्य कसनं करणीयम् अस्ति वा
कालान्तरे प्रतिस्थापितम् ।
5. सीलेन्ट् अथवा गैसकेटस्य उपयोगं कुर्वन्तु : केषाञ्चन लघु लीकेजसमस्यानां कृते अस्थायीमरम्मतार्थं सीलेन्ट् अथवा गैसकेटस्य उपयोगं कर्तुं प्रयतितुं शक्नुवन्ति, परन्तु क्षतिग्रस्तभागानां प्रतिस्थापनं अनुशंसितम्
समये दीर्घकालीनविश्वसनीयं पम्पशरीरस्य सीलिंगप्रदर्शनं सुनिश्चितं कर्तुं।
यदि उपर्युक्ताः पद्धतयः अद्यापि पम्पस्य दोषस्य समस्यायाः वा समाधानं कर्तुं न शक्नुवन्ति तर्हि निरीक्षणार्थं व्यावसायिक-अनुरक्षण-कर्मचारिभिः वा निर्मातृणां वा सम्पर्कं कर्तुं अनुशंसितम् अस्ति तथा च...
अनुरक्षणम्। ते विशिष्टस्थित्यानुसारं अधिकसटीकसमाधानं प्रदास्यन्ति तथा च वैक्यूमपम्पस्य सामान्यसञ्चालनं सुनिश्चितं करिष्यन्ति।