इलेक्ट्रॉनिक्स-निर्माण-उद्योगे सामान्य-उपकरणानाम् एकः इति नाम्ना, Siemens D4 श्रृङ्खला-स्थापन-यन्त्राणि उत्पादन-दक्षतां उत्पाद-गुणवत्तां च सुधारयितुम् महत्त्वपूर्णां भूमिकां निर्वहन्ति प्लेसमेण्ट् मशीनस्य स्थिरसञ्चालनं सुनिश्चित्य तस्य सेवाजीवनं दीर्घं कर्तुं नियमितरूपेण परिपालनं अत्यावश्यकम् । अयं लेखः उद्यमानाम् Siemens D4 श्रृङ्खलास्थापनयन्त्राणां लाभं पूर्णं क्रीडां दातुं सहायतार्थं केचन प्रमुखाः अनुरक्षणविधयः चरणाः च परिचययिष्यति।
1. नियमित सफाई
स्थापनयन्त्रेण कार्यप्रक्रियायाः समये बहु रजः, अशुद्धिः च उत्पद्यते, एताः अशुद्धयः उपकरणस्य पृष्ठे वा लप्यन्ते वा
कुञ्जीघटकाः प्रविशन्तु, येन प्लेसमेण्ट् मशीनस्य सामान्यसञ्चालनं प्रभावितं भवति । अतः नियमितसफाई स्थापनयन्त्रस्य परिपालने प्रमुखं सोपानम् अस्ति ।
सफाईार्थं सफाईकारकाणां मृदुवस्त्रस्य च उपयोगं कुर्वन्तु, विलायकयुक्तानां सफाईकारकाणां प्रयोगं परिहरितुं विशेषं ध्यानं दत्त्वा, येन उपकरणस्य क्षतिः न भवति
2. नियमितं स्नेहनम्
स्नेहनेन उपकरणेषु घर्षणं न्यूनीकरोति, तस्य सेवाजीवनं च दीर्घं भवति । स्नेहनं कर्तुं पूर्वं स्नेहनं ज्ञातुं उपकरणस्य उपयोक्तृपुस्तिका सम्यक् पठन्तु
बिन्दवः आवश्यकाः स्नेहकाः च। सामान्यतया स्नेहकाः असंक्षारक-अ-दाग-युक्ताः भवेयुः, अनुशंसित-अन्तरालेषु स्नेहनं च भवेयुः ।
3. संयोजकभागानाम्, संचरणव्यवस्थायाः च जाँचं कुर्वन्तु
उपकरणस्य संयोजकभागानाम्, संचरणव्यवस्थायाः च नियमितरूपेण जाँचं कुर्वन्तु यत् सर्वे पेचकाः, बन्धकाः च कठिनाः सन्ति, शिथिलाः न सन्ति इति सुनिश्चितं कुर्वन्तु । संचरणप्रणालीनां कृते .
यथा मेखलाः श्रृङ्खलाः च, तेषां तनावः स्नेहनं च पश्यन्तु। यदि शिथिलाः अथवा क्षतिग्रस्ताः भागाः लभ्यन्ते तर्हि तेषां मरम्मतं वा समये एव प्रतिस्थापनं वा करणीयम् ।
4. विद्युत्प्रणाल्याः जाँचं कुर्वन्तु
प्लेसमेण्ट् मशीनस्य विद्युत् प्रणाली एव तस्य सामान्यसञ्चालनस्य कुञ्जी अस्ति । विद्युत्तारस्य, टर्मिनलस्य, विद्युत्घटकस्य च नियमितरूपेण जाँचं कुर्वन्तु येन ते सुनिश्चिताः भवन्ति
सम्यक् कार्यं कुर्वन्ति। तस्मिन् एव काले विद्युत्प्रणाल्याः इन्सुलेशनस्य स्थितिं पश्यन् ध्यानं दत्तव्यं यत् लीकेज अथवा शॉर्ट सर्किट् इत्यादीनां सुरक्षासमस्यानां निवारणं भवति ।
5. मापनं समायोजनं च
नियमितरूपेण प्लेसमेण्ट् मशीनस्य विविधानि मापदण्डानि कार्याणि च मापनं समायोजयन्तु च येन तस्य सटीकता सटीकता च सुनिश्चिता भवति । मापन-समायोजन-क्रियाः कुर्वन्तु
उपकरणपुस्तिकायाः अनुसारं, भविष्ये सन्दर्भार्थं तुलनायै च प्रासंगिकदत्तांशं परिणामं च अभिलेखयन्तु।
6. प्रशिक्षण एवं अनुरक्षणकर्मी
प्लेसमेण्ट् मशीनस्य स्थिरसञ्चालनं सुनिश्चित्य उद्यमेन व्यावसायिकं अनुरक्षणकर्मचारिणः प्रशिक्षिताः, अधिकृताः च करणीयाः । एते अनुरक्षणकर्मचारिणः
प्लेसमेण्ट् मशीनानां संचालने, परिपालने च व्यावसायिकं ज्ञानं कौशलं च भवितुमर्हति, उपकरणसमस्यानां समये एव आविष्कारं कर्तुं समाधानं च कर्तुं समर्थः भवितुमर्हति,
निवारकं परिपालनं च कुर्वन्ति।