TH वैक्यूम जनरेटरस्य विफलतायाः अनन्तरं अपि तस्य मरम्मतं आवश्यकम् अस्ति वा? TH वैक्यूम जनरेटर् इत्यस्मिन् कस्यापि दोषपूर्णसमस्यायाः परवाहं न कृत्वा तस्य मरम्मतं कर्तुं शक्यते,
परन्तु कः अधिकः किफायती, मरम्मतव्ययः प्रतिस्थापनव्ययः वा। TH वैक्यूम जनरेटर् इत्यस्य एतावता सेटानां मरम्मतस्य अस्माकं अनुभवानुसारं
नूतनानां क्रयणापेक्षया मरम्मतं अधिकं व्यय-प्रभावी भवति । अद्य अहं भवद्भिः सह TH vacuum generator fault detection and maintenance method,
उपयोगीनां संग्रहणं स्मर्यताम्!
TH वैक्यूम जनरेटरः सहजतया क्षतिग्रस्तः सहायकः अस्ति । अनेकाः जनरेटर्-इत्येतत् अन्यघटकानाम् अपेक्षया तेषां नित्यकार्यस्य कारणेन विफलतायाः दरः अधिकः भवति
तथा वास्तविकस्थापनप्रक्रियायाः समये अशुद्धवायुप्रदायपरिपथः। , अतः प्रायः प्रत्येकं कारखाने भग्नशून्यजनरेटर्-समूहः भवति, ये अभवन्
परित्यक्ताः स्थिरसम्पत्तयः। वयम् आशास्महे यत् अस्य लेखस्य माध्यमेन वयं सर्वेषां एसएमटी-कारखानानां बहु-स्पेयर-पार्ट्स्-व्ययस्य रक्षणाय साहाय्यं कर्तुं शक्नुमः, यत् कारखानानां न्यूनीकरणाय अपि सहायकं भवति
व्ययस्य न्यूनीकरणाय लाभवृद्ध्यर्थं च समाधानम्।
दोषस्य सम्मुखे शीघ्रं कथं ज्ञातव्यं मरम्मतं च कर्तव्यम्
TH vacuum generator इत्यस्य अनुरक्षणविचारं साझां करोमि। निम्नलिखितपद्धतिभिः दोषबिन्दुः शीघ्रं ज्ञातुं शक्यते, येन सटीकं परिपालनं कर्तुं शक्यते ।
प्रक्रिया:
1. स्प्रिण्ट् मापनम्: विद्युत् आपूर्तिनिवेशटर्मिनलस्य सह Pin3a/b: 24V; पिन4क: 5V; Pin8a/8b: +15V, रक्तः परीक्षणसीसः नकारात्मकेन सह सम्बद्धः भवति, तथा च कृष्णः
परीक्षणसीसः क्रमशः मापितः भवति 24V/5V/15V स्थिर डायोड मूल्यं, पश्यन्तु यत् There is a short circuit;
2. यदि विधि 1 मध्ये शॉर्ट सर्किट् नास्ति तर्हि मुख्यनियन्त्रणचिपस्य रीसेट् पिनः तथा च क्रिस्टल् दोलकस्य आउटपुट् आवृत्तिः पावर ऑन कृत्वा मापनं कर्तुं शक्नुवन्ति।