प्लेसमेण्ट् मशीन् एसएमटी उत्पादनपङ्क्तौ एकं प्रमुखं उपकरणम् अस्ति, यस्य उपयोगः मुख्यतया इलेक्ट्रॉनिक-उत्पादानाम् स्थापनार्थं भवति । वास्तविक उत्पादनस्य आवश्यकतानुसारं स्थापनयन्त्राणां वेगः भिन्नः भवति । मुख्यतया अस्य अनेकप्रकारस्य स्थापनयन्त्रेषु विभक्तुं शक्यते यथा अति-उच्चगति-स्थापन-यन्त्राणि, उच्च-गति-स्थापन-यन्त्राणि, मध्यम-गति-स्थापन-यन्त्राणि, न्यून-गति-स्थापन-यन्त्राणि च अतः मध्यमगतिस्थापनयन्त्रस्य उच्चगतिस्थापनयन्त्रस्य च भेदः कथं कर्तव्यः इति भवन्तः जानन्ति वा? Geekvalue Industry भवद्भिः सह साझां करिष्यति।
SIPLACE E श्रृंखला मध्यम गति माउंटर
1. स्थापनयन्त्रस्य स्थापनवेगात् भेदं कुर्वन्तु
मध्यमगतिस्थापनयन्त्राणां सैद्धान्तिकस्थापनवेगः सामान्यतया प्रायः ३०,००० cp/h (चिप् घटकाः) भवति; उच्चगतिस्थापनयन्त्राणां सैद्धान्तिकस्थापनवेगः सामान्यतया प्रतिघण्टां ३०,०००-६०,००० cp/h भवति ।
2. स्थापनयन्त्रेभ्यः उत्पादानाम् भेदः
मध्यम-गति-स्थापन-यन्त्रस्य उपयोगः मुख्यतया बृहत्-घटकानाम्, उच्च-सटीक-घटकानाम्, विशेष-आकारस्य घटकानां च माउण्ट्-करणाय कर्तुं शक्यते, तथा च लघु-चिप्-घटकानाम् अपि माउण्ट् कर्तुं शक्यते उच्चगतिस्थापनयन्त्रस्य उपयोगः मुख्यतया लघुचिपघटकानाम् लघु एकीकृतघटकानाम् च माउण्ट् कर्तुं शक्यते ।
3. स्थापनयन्त्रस्य यन्त्रसंरचनायाः भेदं कुर्वन्तु
अधिकांशः मध्यमगतियुक्ताः स्थापनयन्त्राणि मेहराबसंरचनाम् अङ्गीकुर्वन्ति, यस्याः संरचना तुल्यकालिकरूपेण सरलः, स्थापनसटीकतायां दुर्बलः, पदचिह्नरूपेण लघुः, पर्यावरणीयआवश्यकता न्यूना च भवति the structure of high-speed placement machines is more commonly used in rotary गोपुरसंरचना अपि अधिकतया समष्टिसंरचनाम् अङ्गीकुर्वति, यत् लघुचिपघटकस्थापनस्य सटीकताम् पूरयन् उच्चगतिस्थापनं प्राप्तुं शक्नोति
SIPLACE TX श्रृंखला उच्च गति प्लेसमेंट मशीन
4. प्लेसमेण्ट् मशीनस्य अनुप्रयोगस्य व्याप्तेः भेदं कुर्वन्तु
मध्यम-गति-स्थापन-यन्त्राणां उपयोगः मुख्यतया केषुचित् लघु-मध्यम-आकारस्य इलेक्ट्रॉनिक-उत्पादन-प्रसंस्करण-उद्यमेषु, अनुसंधान-विकास-निर्माण-केन्द्रेषु, तथा च बहुविध-लघु-बैच-युक्तेषु उत्पादन-उद्यमेषु भवति उच्च-गति-स्थापन-यन्त्राणां उपयोगः मुख्यतया बृहत्-परिमाणे इलेक्ट्रॉनिक-निर्माण-उद्यमेषु भवति तथा च केषुचित् व्यावसायिक-मूल-उपकरण-निर्माण-उद्यमेषु ( OEM) व्यापकरूपेण उपयुज्यते
उपर्युक्तचतुर्णां भेदविधिनाम् परिचयस्य माध्यमेन वयं द्रष्टुं शक्नुमः यत् मध्यमगतिस्थापनयन्त्राणां उच्चगतिस्थापनयन्त्राणां च मुख्यतया स्थापनवेगः, यन्त्रसंरचना, स्थापनोत्पादाः, अनुप्रयोगस्य व्याप्तिः च इति भेदः कर्तुं शक्यते सामान्यतया, उच्चगतिस्थापनयन्त्राणां उपयोगं कुर्वन्तः अधिकांशः निर्मातारः तुल्यकालिकरूपेण बृहत् उत्पादनसमूहयुक्ताः उद्यमाः सन्ति, तथा च अधिकांशः लघुमध्यमआकारस्य एसएमटीनिर्मातारः अधिकजटिलस्थापनघटकयुक्ताः उत्पादाः च मध्यमगतिस्थापनयन्त्राणां उपयोगं कुर्वन्ति