pick and place mounter, SurfaceMountSystem इति अपि ज्ञायते, वितरणयन्त्रस्य अथवा स्क्रीनमुद्रणयन्त्रस्य अनन्तरं उत्पादनपङ्क्तौ स्थापितं यन्त्रं भवति, यत् माउण्टिङ्गशिरः चालयित्वा PCB-पैड्-उपरि सतह-माउण्टेड्-घटकं सटीकरूपेण स्थापयति एतत् द्विधा विभक्तम् अस्ति - हस्तचलितरूपेण पूर्णतया स्वचालितं च । घटकानां उच्चगति-उच्च-सटीकता-स्थापनं प्राप्तुं प्रयुक्तं यन्त्रम् अस्ति, तथा च सम्पूर्णे एसएमआई तथा उत्पादनप्रक्रियायां सर्वाधिकं महत्त्वपूर्णं जटिलं च उपकरणम् अस्ति SMT माउण्टिंग मशीनं SMT.If भवतः माउण्टिंग मशीनस्य आवश्यकता अस्ति तर्हि कृपया अस्माभिः सह सम्पर्कं कर्तुं निःशङ्कं भवन्तु।