जिग् रैक् इति एकः टूल् रैक् अस्ति यस्य उपयोगः जिग्स् इत्यस्य संग्रहणार्थं, व्यवस्थित्यर्थं च भवति । मुख्यतया औद्योगिकनिर्माणे कार्यदक्षतां, स्थानस्य उपयोगं च सुधारयितुम् अस्य उपयोगः भवति । जिग् रैकस्य डिजाइनं कार्यं च विविधं भवति, भिन्न-भिन्न-उत्पादन-आवश्यकतानां कृते उपयुक्तं च भवति ।
जिग् रैक्स् प्रायः इस्पातेन निर्मिताः भवन्ति, मुख्यसामग्रीषु च वर्गाकारनलिकाः, इस्पातप्लेट् अथवा इस्पातजालाः सन्ति । संरचनात्मकरूपेण रैकस्य समर्थनभागे वर्गाकारनलिकानां उपयोगः भवति, फ्रेमस्य कृते इस्पातप्लेट् अथवा इस्पातजालस्य उपयोगः भवति, अधः च सम्पूर्णस्य रैकस्य स्थिरतां सुनिश्चित्य चैनल् इस्पातस्य अथवा समतललोहस्य उपयोगः भवति वास्तविक आवश्यकतानुसारं रैकं स्तम्भयोग्यरूपेण अथवा तन्तुयोग्यरूपेण कर्तुं शक्यते, यत् संचालनाय उपयोगाय च सुविधाजनकं भवति ।
अनुप्रयोग परिदृश्य
जिग्-रैक्-इत्यस्य उपयोगः विभिन्नेषु औद्योगिक-उत्पादन-वातावरणेषु, विशेषतः वाहन-निर्माणस्य, यांत्रिक-प्रसंस्करणस्य च क्षेत्रेषु भवति । ते सामग्रीनां वर्गीकरणं, संग्रहणं, प्रेषणं, प्राप्तुं, सामग्रीहानिः न्यूनीकर्तुं, भण्डारणक्षमतायाः उपयोगे सुधारं कर्तुं च सहायं कुर्वन्ति । तदतिरिक्तं जिग-रैकस्य विनिर्देशाः आकाराः च लचीलाः भवन्ति, विशेष-आवश्यकतानां अनुसारं च डिजाइनं कृत्वा निर्माणं कर्तुं शक्यते, यत् विविध-अवसर-उपयोग्यम् अस्ति