Panasonic plug-in machine nozzles इत्यस्य अनेकाः प्रकाराः सन्ति, प्रत्येकं प्रकारः भिन्न-भिन्न-अनुप्रयोग-परिदृश्यानां कृते उपयुक्तः अस्ति ।
पैनासोनिक प्लग-इन् मशीन नोजल मुख्यतया निम्नलिखितप्रकाराः सन्ति ।
सीधा नोजलाः : ऋजुनोजलस्य आकारः सामान्यतृणस्य सदृशः भवति, यः विविधद्रवमाध्यमानां, वायुनां, धूलिनाम् इत्यादीनां पदार्थानां शोषणं, शोषणं, परिवहनं च कर्तुं उपयुक्तः भवति सामान्याकारपरिधिः Φ1~Φ10mm, लम्बता प्रायः 20mm~40mm, तथा च प्रदर्शनं स्थिरं विश्वसनीयं च अस्ति ।
वक्रनोजलाः : वक्रनोजलाः संकीर्णस्थानेषु शोषणार्थं उपयुक्ताः भवन्ति । सामान्याकाराः Φ4, Φ6, Φ8, Φ10mm इत्यादयः सन्ति वक्रकोणाः ३० डिग्री, ४५ डिग्री, ६० डिग्री च भवन्ति । संयोजनयन्त्राणि, मुद्रणयन्त्राणि, इलेक्ट्रॉनिकसर्किट्बोर्ड् इत्यादिषु निर्माणक्षेत्रेषु व्यापकरूपेण उपयुज्यन्ते ।
टी-प्रकारस्य नोजलाः : टी-प्रकारस्य नोजलाः उच्चचिपचिपाहटयुक्तानां द्रवाणां उच्चघनत्वयुक्तानां च कणानां अवशोषणाय उपयुक्ताः भवन्ति । सामान्य आकारेषु Φ2, Φ3, Φ4, Φ5, Φ6mm इत्यादयः सन्ति T-प्रकारस्य नोजलस्य पारगम्यता, दृढचूषणस्य च लक्षणं भवति, विशेषकणानां शोषणार्थं च उपयुक्तम् अस्ति
Y-प्रकारस्य नोजलः : Y-प्रकारस्य नोजलस्य उपयोगः प्रायः द्रवमाध्यमानां विमुखीकरणाय, परिवहनाय च भवति । व्यासः सामान्यतया Φ3mm तः आरभ्यते । सामग्रीषु ग्रेफाइट्, सिरेमिक, नायलॉन् इत्यादयः सन्ति, ये विभिन्नकार्यवातावरणानां कृते उपयुक्ताः सन्ति ।
तदतिरिक्तं पैनासोनिकः एसएमटी प्लेसमेण्ट् मशीन नोजल्स् इत्यस्य विविधानि मॉडल् अपि प्रदाति, यथा सीएम२०२, सीएम३०१, सीएम४०२, डीटी४०१ इत्यादीनि श्रृङ्खला नोजल्स् एतेषां नोजलानाम् उच्च-सटीक-स्थापनं, उच्च-गति-स्थापनं, दीर्घायुः, पुनः उपयोगः च इति लक्षणं भवति, तथा च इलेक्ट्रॉनिक्स-उद्योगस्य विभिन्नेषु क्षेत्रेषु, यथा संचार-उपकरणेषु, सङ्गणकेषु, गृह-उपकरणेषु, वाहन-इलेक्ट्रॉनिक्स् इत्यादिषु, व्यापकरूपेण उपयुज्यन्ते
पैनासोनिक प्लग-इन् मशीन नोजलस्य सामग्री, निर्माणप्रक्रिया च अपि उल्लेखनीयाः सन्ति । नोजलशरीरं आयातितसामग्रीभिः निर्मितं भवति, अन्तः छिद्रं सटीकरूपेण पिष्टं भवति, आकारः सटीकः, परावर्तकः सटीकसांचनेन निर्मितः, परिचयप्रभावः च उत्तमः भवति नोजलं स्टेनलेस इस्पातेन अथवा उच्चगुणवत्तायुक्तेन इस्पातेन निर्मितं भवति तथा च ताप-उपचारितं भवति, यत् दृढं स्थायित्वं च भवति ।