यूनिवर्सल प्लग-इन् मशीन नोजल ५१३०५४२२ इत्यस्य मुख्यं कार्यं इलेक्ट्रॉनिकघटकानाम् शोषणं स्थापनं च वहितुं एसएमटी-स्थापनयन्त्रे उपयोक्तव्यम् अस्ति
एसएमटी-स्थापनयन्त्रस्य संचालनकाले नोजलस्य महत्त्वपूर्णा भूमिका भवति । एतत् सुनिश्चितं करोति यत् घटकान् शोषयित्वा निर्दिष्टस्थानं प्रति स्थानान्तरयित्वा मुद्रितपरिपथफलके घटकाः समीचीनतया स्थापयितुं शक्यन्ते उत्पादनदक्षतां स्थापनसटीकतां च सुधारयितुम् नोजलस्य डिजाइनं चयनं च महत्त्वपूर्णम् अस्ति ।
नोजलस्य सामग्री चयनं च
नोजलस्य सामग्रीः आकारः च स्थापनयन्त्रस्य कार्यप्रदर्शने महत्त्वपूर्णः प्रभावं जनयति । सामान्यनोजलसामग्रीषु कृष्णसामग्री, सिरेमिक, रबर, स्टेनलेस स्टील इत्यादयः सन्ति प्रत्येकस्य पदार्थस्य लाभाः हानिश्च सन्ति : १.
कृष्णा सामग्री नोजल : उच्चकठोरता, अचुम्बकीय, धारण-प्रतिरोधी, मध्यममूल्यं, व्यापकरूपेण च प्रयुक्तम्।
सिरेमिक नोजल : उच्चघनत्वं, अश्वेतीकरण, धारण-प्रतिरोधी, परन्तु नाजुक।
रबरस्य नोजलः : सामग्री मृदुतरं भवति, सामग्रीं न क्षतिं करोति, परन्तु तत् क्षरणप्रतिरोधी नास्ति, विशेषसामग्रीणां कृते उपयुक्तं च भवति ।
नोजलस्य आकारः प्रयोज्यपरिदृश्याः च
घटकस्य आधारेण नोजलस्य आकारः आकारः च भिन्नः भवति : १.
मानक नोजलः साधारणवर्गघटकानाम् उपयुक्तः।
यू-स्लॉट नोजल: क्षैतिज बेलनाकार घटकानां कृते उपयुक्तम्।
वृत्ताकार नोजलः - पृष्ठे खरचः न भवेत् इति दीपकस्य मणिः, बटन् इत्यादिषु उपयुक्तः ।
चूषणकपस्य नोजलम् : बृहत्, भारी, लेन्स, नाजुकघटकानाम् कृते उपयुक्तम्।
समीचीनं नोजलसामग्री आकारं च चयनं कृत्वा भवन्तः प्लेसमेण्ट् मशीनस्य स्थिरं संचालनं कुशलं उत्पादनं च सुनिश्चितं कर्तुं शक्नुवन्ति ।