यूनिवर्सल प्लग्-इन् मशीनस्य नोजलस्य मुख्यसामग्रीषु टङ्गस्टन् इस्पातः, सिरेमिकः, हीरा इस्पातः, रबरशिरः च सन्ति । एतेषां सामग्रीनां स्वकीयाः लाभाः हानिः च सन्ति, ते भिन्न-भिन्न-उपयोग-परिदृश्यानां कृते उपयुक्ताः सन्ति ।
टङ्गस्टन इस्पातस्य नोजलः : टङ्गस्टन इस्पातस्य नोजलं दृढं स्थायित्वं च भवति, परन्तु तेषां श्वेतवर्णं कर्तुं सुलभं भवति । यदि ते श्वेताः भवन्ति तर्हि भवन्तः तैलपेनस्य उपयोगेन चित्रं कर्तुं शक्नुवन्ति, तेषां उपयोगं निरन्तरं कर्तुं शक्नुवन्ति । एषा सामग्री तेषां उपयोक्तृणां कृते उपयुक्ता अस्ति ये कष्टात् वा एसएमटी-नवीनानां वा भयं न कुर्वन्ति ।
सिरेमिक नोजल : सिरेमिक नोजल कदापि श्वेतवर्णं न भविष्यति तथा च स्थिरविद्युत् न निवारयिष्यति, परन्तु ते अतीव भंगुराः भवन्ति, भग्नाः च सुलभाः भवन्ति । तेषां प्रयोगे सावधानाः भवन्तु येन टकरावः, भङ्गः च न भवति ।
हीरक इस्पातस्य नोजलम् : हीरक इस्पातस्य नोजलं दृढं भवति, उपयोगाय सुलभं भवति, कदापि श्वेतवर्णं न भवति, परन्तु मूल्यं अधिकं भवति तथा च मूल्यप्रदर्शनं अधिकं नास्ति प्रायः विशिष्टसामग्रीणां कृते उपयुज्यते ।
रबरशिरः नोजलः : यत्र सामग्रीयाः पृष्ठभागः विषमः अथवा चिपचिपः भवति, परन्तु आयुः अल्पः भवति, तत्र उपयुक्तः भवति । अधिकानि रबरशिरः नोजल्स् सज्जीकर्तुं शस्यते येन तेषां धारणानन्तरं कालान्तरे प्रतिस्थापनं कर्तुं शक्यते ।
एतेषां सामग्रीनां चयनं विशिष्टानां उपयोगस्य आवश्यकतानां, बजटस्य च उपरि निर्भरं भवति । यथा, यदि भवन्तः स्थिरविद्युत्निवारणस्य आवश्यकतां अनुभवन्ति तथा च उच्चमूल्यं न मन्यन्ते तर्हि हीरक-इस्पातस्य नोजलं चिन्वितुं शक्नुवन्ति; यदि बजटं सीमितं भवति तथा च भवान् कष्टात् न बिभेति तर्हि टङ्गस्टन इस्पातस्य नोजलं चिन्वितुं शक्नोति