वैश्विकप्रवेशयन्त्रस्य चूषणनोजलस्य मुख्यं कार्यं घटकान् उद्धृत्य स्थापनं भवति । स्वचालितनिर्माणप्रक्रियायां चूषणनोजलः ऋणात्मकदाबस्य (अर्थात् शोषणबलस्य) उपयोगेन घटकान् चूषयति, ततः सोलेनोइड्-कपाटद्वारा स्थापयति एतेन डिजाइनेन स्वचालितसंयोजनरेखाः, अर्धचालकनिर्माणं, यन्त्रीकरणं, मोल्डनिर्माणं, इन्जेक्शनमोल्डिंग् इत्यादिषु उद्योगेषु सक्शननोजलस्य व्यापकरूपेण उपयोगः कर्तुं शक्यते
चूषणनोजलस्य कार्यसिद्धान्तः
चूषणनोजलः प्रायः चूषणनोजलस्य अन्तः नकारात्मकदाबं जनयित्वा वा प्रयोज्य घटकान् उद्धर्तुं महङ्गानि सिद्धान्तं स्वीकुर्वति शोषणनोजलस्य अन्तः एकः गुहा अस्ति, यः वायुस्रोतस्य, शून्यव्यवस्थायाः च सह सम्बद्धः अस्ति । यदा घटकं उद्धर्तुं आवश्यकं भवति तदा गुहायां ऋणात्मकदाबः प्रयोज्यते यत् शोषणनोजलं नकारात्मकदाबवातावरणं भवति । प्रायः शोषणस्य नोजलस्य अन्ते शोषणचषकं स्थाप्यते, शोषणचषके च बहुविधाः लघुछिद्राः सन्ति । एतेषु लघुछिद्रेषु वायुः शोष्यते येन नकारात्मकदाबशोषणं भवति । शोषणचषकः प्रायः मृदुपदार्थेन निर्मितः भवति यत् भिन्नप्रमाणस्य आकारस्य च घटकानां समायोजनाय भवति ।
चूषणनोजलस्य अनुप्रयोगपरिदृश्याः
स्वचालितसंयोजनरेखाः, अर्धचालकनिर्माणं, यन्त्रनिर्माणं, ढालनिर्माणं, इन्जेक्शनमोल्डिंग् इत्यादिषु उद्योगेषु सक्शननोजलस्य व्यापकरूपेण उपयोगः भवति यथा, स्वचालितसंयोजनरेखासु नोजलस्य उपयोगेन भागानां समीचीनस्थानं प्रति परिवहनं कर्तुं शक्यते; मोल्ड् निर्माणे इन्जेक्शन् मोल्डिंग् इत्यत्र च मोल्ड् इत्यादीनां महत्त्वपूर्णानां भागानां क्लैम्पं कर्तुं नोजलस्य उपयोगः भवति येन मोल्ड् इत्यस्य सटीकता स्थिरता च सुनिश्चिता भवति
नोजलस्य परिपालनं परिचर्या च
नोजलस्य सामान्यसञ्चालनं सुनिश्चित्य नियमितनिरीक्षणं, परिपालनं च आवश्यकम् अस्ति । अस्मिन् चूषणकपस्य, नोजलस्य आन्तरिकमार्गाणां च स्वच्छता अन्तर्भवति यत् अवरुद्धिः वा क्षतिः वा न भवति इति सुनिश्चितं भवति । तदतिरिक्तं नियमितरूपेण जीर्णभागानाम् उपयोगानुसारं प्रतिस्थापनमपि आवश्यकम् अस्ति । समुचितं अनुरक्षणं नोजलस्य सेवाजीवनं विस्तारयितुं शक्नोति तथा च उत्पादनदक्षतां गुणवत्तां च सुनिश्चितं कर्तुं शक्नोति।