वैश्विकप्लग-इन् मशीन नोजल स्वचालितपैच उपकरणेषु उपयुज्यमानः महत्त्वपूर्णः घटकः अस्ति । अस्य मुख्यं कार्यं फीडरतः पृष्ठीयमाउण्ट् घटकान् निष्कास्य PCB बोर्ड् इत्यत्र स्थापयितुं भवति । नोजलस्य संरचनात्मकसिद्धान्ते महङ्गानि सिद्धान्तः, चूषणकपसंरचना च अन्तर्भवति: नोजलस्य अन्तः नकारात्मकदाबं जनयित्वा वा प्रयोज्य वा पैचघटकाः चूष्यन्ते नोजलस्य अन्ते स्थापिते शोषणचषके बहुविधाः लघुछिद्राः सन्ति । यदा नोजलगुहायां ऋणात्मकदाबः प्रयुक्तः भवति तदा शोषणकपस्य लघुछिद्रैः वायुः शोषितः भविष्यति, येन नकारात्मकदाबचूषणं उत्पद्यते, तस्मात् घटकाः शोष्यन्ते
नोजलस्य प्रकाराः लक्षणानि च
वैश्विकप्लग-इन्-यन्त्राणि प्रायः द्वौ प्रकारौ नोजलस्य उपयोगं कुर्वन्ति ।
सीधा नोजल : वर्गाकारं वा आयताकारं वा भागं संयोजयितुं स्थापनार्थं च उपयुक्तं, प्रबलचूषणं दृढनिश्चयबलं च सह, भागान् सटीकरूपेण अवशोषयितुं स्थितिं च कर्तुं शक्नोति, तथा च संयोजनस्य सटीकतायां दक्षतायां च सुधारं कर्तुं शक्नोति।
तरङ्गनोजल : अधिकआकारस्य भागानां अवशोषणं, स्थितिं च अनुकूलं भवति, डिजाइनमध्ये लहरितसंरचना भवति, विभिन्नाकारस्य भागान् उत्तमरीत्या अवशोषयितुं शक्नोति, तथा च भागानां मध्ये आघातं वा क्षरणं वा परिहरितुं संयोजनस्य समये किञ्चित् विक्षेपं झुकावं च सहितुं शक्नोति नोजलस्य अनुप्रयोगपरिदृश्याः
यूनिवर्सल प्लग-इन मशीन नोजल्स् स्वचालितपैच उपकरणेषु व्यापकरूपेण उपयुज्यन्ते तथा च विभिन्नपृष्ठमाउण्ट् प्रौद्योगिकी (SMT) उत्पादनपङ्क्तयः कृते उपयुक्ताः सन्ति, विशेषतः इलेक्ट्रॉनिकघटकानाम् संयोजने स्थापनायां च, येन उत्पादनदक्षतायां संयोजनसटीकतायां च सुधारः कर्तुं शक्यते