सोनी एसएमटी नोजल एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उपकरणानां कृते एकः प्रमुखः घटकः अस्ति, यस्य उपयोगः मुख्यतया इलेक्ट्रॉनिकघटकानाम् अवशोषणाय, स्थापनार्थं च भवति । सोनी एस एम टी नोजल्स् इत्यस्य व्यापकः परिचयः निम्नलिखितम् अस्ति ।
नोजलप्रतिमानाः कार्याणि च
सोनी एस एम टी नोजल्स् इत्यस्य विविधाः मॉडल् सन्ति, यथा-
AF4020G (F1) नोजल: सोनी SMT SI-F130 कृते उपयुक्तम्।
AF0402FX1 (F1), AF0805F (F1), AF0402R (F1), AF06021 (F1), AF60400 (F1), इत्यादयः: एते मॉडल् भिन्न-भिन्न-SMT आवश्यकतानां कृते उपयुक्ताः सन्ति ।
नोजल कार्यसिद्धान्त एवं संरचना
सोनी एसएमटी नोजलस्य कार्यसिद्धान्तः अस्ति यत् वैक्यूम शोषणद्वारा फीडरतः इलेक्ट्रॉनिकघटकानाम् निष्कासनं, ततः प्लेसमेण्ट् हेड् इत्यत्र भागकॅमेराद्वारा घटकानां स्थितिं कोणं च चिनोति, ततः सुधारणानन्तरं घटकान् पीसीबी बोर्ड् इत्यत्र स्थापयति नोजलस्य गतिनियन्त्रणे समतलगतिः, ऊर्ध्वाधरगतिः, क्रान्तिगतिः, परिभ्रमणगतिः च सन्ति येन सटीकस्थापनप्रभावः सुनिश्चितः भवति ।
अनुप्रयोग परिदृश्यानि तथा नोजलस्य अनुरक्षणम्
सोनी एसएमटी नोजलस्य व्यापकरूपेण उपयोगः विभिन्नेषु इलेक्ट्रॉनिकघटकस्थापननिर्माणपङ्क्तौ भवति, ये अत्यन्तं लघुतः बृहत्पर्यन्तं अनियमितआकारपर्यन्तं इलेक्ट्रॉनिकघटकानाम् कृते उपयुक्ताः सन्ति अस्य उच्चसटीकता उच्चदक्षता च एसएमटी-उत्पादने उत्तमं प्रदर्शनं करोति । तदतिरिक्तं नियमितरूपेण परिपालनं, परिचर्या च नोजलस्य सेवाजीवनं विस्तारयितुं शक्नोति, तस्य स्थिरं संचालनं च सुनिश्चितं कर्तुं शक्नोति ।
सारांशेन सोनी एसएमटी नोजल्स् उच्चसटीकता, उच्चदक्षता, व्यापकप्रयोगपरिदृश्यानि च एसएमटी उत्पादने महत्त्वपूर्णां भूमिकां निर्वहन्ति ।